\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 52 तदुक्तमतिकायस्य बलिनो बाहुशालिनः . कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः .. 1..\\ कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः . अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् .. 2..\\ न हि राजा न जानीते कुम्भकर्ण नयानयौ . त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि .. 3..\\ स्थानं वृद्धिं च हानिं च देशकालविभागवित् . आत्मनश्च परेषां च बुध्यते राक्षसर्षभ .. 4..\\ यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना . अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः .. 5..\\ यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् . अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते .. 6..\\ कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् . श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् .. 7..\\ निःश्रेयस फलावेव धर्मार्थावितरावपि . अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् .. 8..\\ ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते . कर्माण्यपि तु कल्प्यानि लभते काममास्थितः .. 9..\\ तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः . शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते .. 10..\\ एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया . तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च .. 11..\\ येन पूर्वं जनस्थाने बहवोऽतिबला हताः . राक्षसा राघवं तं त्वं कथमेको जयिष्यसि .. 12..\\ ये पुरा निर्जितास्तेन जनस्थाने महौजसः . राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि .. 13..\\ तं सिंहमिव सङ्क्रुद्धं रामं दशरथात्मजम् . सर्पं सुप्तमिवाबुध्ह्या प्रबोधयितुमिच्छसि .. 14..\\ ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् . कस्तं मृत्युमिवासह्यमासादयितुमर्हति .. 15..\\ संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने . एकस्य गमनं तत्र न हि मे रोचते तव .. 16..\\ हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा . निश्चितं जीवितत्यागे वशमानेतुमिच्छति .. 17..\\ यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम . कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः .. 18..\\ एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः . उवाच रक्षसां मध्ये रावणो लोकरावणम् .. 19..\\ लब्ध्वा पुनस्तां वैदेहीं किमर्थं त्वं प्रजल्पसि . यदेच्छसि तदा सीता वशगा ते भविष्यति .. 20..\\ दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः . रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर तं शृणु .. 21..\\ अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः . पञ्चरामवधायैते निर्यान्तीत्यवघोषय .. 22..\\ ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः . जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः .. 23..\\ अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः . ततः समभिपत्स्यामो मनसा यत्समीक्षितुम् .. 24..\\ वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः . विदार्य स्वतनुं बाणइ रामनामाङ्कितैः शितैः .. 25..\\ भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः . तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय .. 26..\\ ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव . हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः .. 27..\\ प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिन्दम . भोगांश्च परिवारांश्च कामांश्च वसुदापय .. 28..\\ ततो माल्यानि वासांसि वीराणाम् अनुलेपनम् . पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब .. 29..\\ ततोऽस्मिन्बहुलीभूते कौलीने सर्वतो गते . प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय . धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय .. 30..\\ अनयोपधया राजन्भयशोकानुबन्धया . अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति .. 31..\\ रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा . नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते .. 32..\\ सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता . त्वय्यधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति .. 33..\\ एतत्सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः . इहैव ते सेत्स्यति मोत्सुको भूर् महानयुद्धेन सुखस्य लाभः .. 34..\\ अनष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयञ्जनाधिप . यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं samashnute .. 35..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}