\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 53 sa tathoktastu nirbhartsya कुम्भकर्णो महोदरम् . अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः .. 1..\\ सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः . रामस्याद्य प्रमार्जामि निर्वैरस्त्वं सुखीभव .. 2..\\ गर्जन्ति न वृथा शूर निर्जला इव तोयदाः . पश्य सम्पाद्यमानं तु गर्जितं युधि कर्मणा .. 3..\\ न मर्षयति चात्मानं सम्भावयति नात्मना . अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् .. 4..\\ विक्लवानामबुद्धीनां राज्ञां पण्डितमानिनाम् . शृण्वतामादित इदं त्वद्विधानां महोदर .. 5..\\ युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः . राजानमनुगच्छद्भिः कृत्यमेतद्विनाशितम् .. 6..\\ राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् . राजानमिममासाद्य सुहृच्चिह्नममित्रकम् .. 7..\\ एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये . दुर्नयं भवतामद्य समीकर्तुं महाहवे .. 8..\\ एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः . प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः .. 9..\\ महोदरोऽयं रामात्तु परित्रस्तो न संशयः . न हि रोचयते तात युद्धं युद्धविशारद .. 10..\\ कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च . गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च .. 11..\\ आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः . सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम् .. 12..\\ इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम् . देवदानवगन्धर्वयक्षकिंनरसूदनम् .. 13..\\ रक्तमाल्य महादाम स्वतश्चोद्गतपावकम् . आदाय निशितं शूलं शत्रुशोणितरञ्जितम् . कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् .. 14..\\ गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् . अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् .. 15..\\ कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् . सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः .. 16..\\ वानरा हि महात्मानः शीघ्राश्च व्यवसायिनः . एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् .. 17..\\ तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज . रक्षसामहितं सर्वं शत्रुपक्षं निसूदय .. 18..\\ अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् . आबबन्ध महातेजाः कुम्भकर्णस्य रावणः .. 19..\\ अङ्गदानङ्गुलीवेष्टान्वराण्याभरणानि च . हारं च शशिसङ्काशमाबबन्ध महात्मनः .. 20..\\ दिव्यानि च सुगन्धीनि माल्यदामानि रावणः . श्रोत्रे चासज्जयामास श्रीमती चास्य कुण्डले .. 21..\\ काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः . कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ .. 22..\\ श्रोणीसूत्रेण महता मेचकेन विराजितः . अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः .. 23..\\ स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा . आबध्यमानः कवचं रराज सन्ध्याभ्रसंवीत इवाद्रिराजः .. 24..\\ सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः . त्रिविक्रमकृतोत्साहो नारायण इवाबभौ .. 25..\\ भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम् . प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलिः . तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः .. 26..\\ शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः . तं गजैश्च तुरङ्गैश्च स्यन्दनैश्चाम्बुदस्वनैः . अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् .. 27..\\ सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः . अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् .. 28..\\ स पुष्पवर्णैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः . मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः .. 29..\\ पदातयश बहवो महानादा महाबलाः . अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः .. 30..\\ रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः . शूरानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् .. 31..\\ बहुव्यामांश्च विपुलान्क्षेपणीयान्दुरासदान् . तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान् .. 32..\\ अथान्यद्वपुरादाय दारुणं लोमहर्षणम् . निष्पपात महातेजाः कुम्भकर्णो महाबलः .. 33..\\ धनुःशतपरीणाहः स षट्शतसमुच्छितः . रौद्रः शकटचक्राक्षो महापर्वतसंनिभः .. 34..\\ संनिपत्य च रक्षांसि दग्धशैलोपमो महान् . कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् .. 35..\\ अद्य वानरमुख्यानां तानि यूथानि भागशः . निर्दहिष्यामि सङ्क्रुद्धः शलभानिव पावकः .. 36..\\ नापराध्यन्ति मे कामं वानरा वनचारिणः . जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् .. 37..\\ पुररोधस्य मूलं तु राघवः सहलक्ष्मणः . हते तस्मिन्हतं सर्वं तं वधिष्यामि संयुगे .. 38..\\ एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः . नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् .. 39..\\ तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः . बभूवुर्घोररूपाणि निमित्तानि समन्ततः .. 40..\\ उल्काशनियुता मेघा विनेदुश्च सुदारुणाः . ससागरवना चैव वसुधा समकम्पत .. 41..\\ घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः . मण्डलान्यपसव्यानि बबन्धुश्च विहङ्गमाः .. 42..\\ निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः . प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत .. 43..\\ निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना . आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः .. 44..\\ अचिन्तयन्महोत्पातानुत्थिताँल्लोमहर्षणान् . निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः .. 45..\\ स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः . ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् .. 46..\\ ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् . वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा .. 47..\\ तद्वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् . स कुम्भकर्णः समवेक्ष्य हर्षान् ननाद भूयो घनवद्घनाभः .. 48..\\ ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य . पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव सालवृक्षाः .. 49..\\ विपुलपरिघवान्स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा . कपि गणभयमाददत्सुभीमं प्रभुरिव किङ्करदण्डवान्युगान्ते .. 50..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}