\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 55 te निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा . नैष्ठिकीं बुद्धिमास्थाय सर्वे सङ्ग्रामकाङ्क्षिणः .. 1..\\ समुदीरितवीर्यास्ते समारोपितविक्रमाः . पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः .. 2..\\ प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः . चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः .. 3..\\ अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च . वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् .. 4..\\ स कुम्भकर्णः सङ्क्रुद्धो गदामुद्यम्य वीर्यवान् . अर्दयन्सुमहाकायः समन्ताद्व्याक्षिपद्रिपून् .. 5..\\ शतानि सप्त चाष्टौ च सहस्राणि च वानराः . प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः .. 6..\\ षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च . परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति . भक्षयन्भृशसङ्क्रुद्धो गरुडः पन्नगानिव .. 7..\\ हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् . ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः .. 8..\\ तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह . बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः .. 9..\\ ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य . तस्थौ ततोऽस्यापततः पुरस्तान् महीधराग्रं हनुमान्प्रगृह्य .. 10..\\ स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् . स चुक्षुभे तेन तदाभिबूतो मेदार्द्रगात्रो रुधिरावसिक्तः .. 11..\\ स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम् . बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या .. 12..\\ स शूलनिर्भिन्न महाभुजान्तरः प्रविह्वलः शोणितमुद्वमन्मुखात् . ननाद भीमं हनुमान्महाहवे युगान्तमेघस्तनितस्वनोपमम् .. 13..\\ ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य . प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् .. 14..\\ नीलश्चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते . तमापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह .. 15..\\ मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत . सविस्फुलिङ्गं सज्वालं निपपात महीतले .. 16..\\ ऋषभः शरभो नीलो गवाक्षो गन्धमादनः . पञ्चवानरशार्दूलाः कुम्भकर्णमुपाद्रवन् .. 17..\\ शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः . कुम्भकर्णं महाकायं सर्वतोऽभिनिजघ्निरे .. 18..\\ स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे . ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे .. 19..\\ कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः . निपपातर्षभो भीमः प्रमुखागतशोणितः .. 20..\\ मुष्टिना शरभं हत्वा जानुना नीलमाहवे . आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा .. 21..\\ दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः . निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः .. 22..\\ तेषु वानरमुख्येषु पतितेषु महात्मसु . वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः .. 23..\\ तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः . समारुह्य समुत्पत्य ददंशुश्च महाबलाः .. 24..\\ तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा . कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः .. 25..\\ स वानरसहस्रैस्तैराचितः पर्वतोपमः . रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव .. 26..\\ बाहुभ्यां वानरान्सर्वान्प्रगृह्य स महाबलः . भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव .. 27..\\ प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे . नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः .. 28..\\ भक्षयन्भृशसङ्क्रुद्धो हरीन्पर्वतसंनिभः . बभञ्ज वानरान्सर्वान्सङ्क्रुद्धो राक्षसोत्तमः .. 29..\\ मांसशोणितसङ्क्लेदां भूमिं कुर्वन्स राक्षसः . चचार हरिसैन्येषु कालाग्निरिव मूर्छितः .. 30..\\ वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः . शूलहस्तो बभौ तस्मिन्कुम्भकर्णो महाबलः .. 31..\\ यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः . तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् .. 32..\\ ततस्ते वध्यमानास्तु हतयूथा विनायकाः . वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् .. 33..\\ अनेकशो वध्यमानाः कुम्भकर्णेन वानराः . राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः .. 34..\\ तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् . उत्पपात तदा वीरः सुग्रीवो वानराधिपः .. 35..\\ स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः . अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् .. 36..\\ तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् . तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः .. 37..\\ कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् . कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् .. 38..\\ पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् . भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः .. 39..\\ त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि . सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस .. 40..\\ तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् . श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः .. 41..\\ प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः . श्रुतपौरुषसम्पन्नस्तस्माद्गर्जसि वानर .. 42..\\ स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच . तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसंनिभेन .. 43..\\ तच्छैलशृङ्गं सहसा विकीर्णं भुजान्तरे तस्य तदा विशाले . ततो विषेदुः सहसा प्लवङ्गमा रक्षोगणाश्चापि मुदा विनेदुः .. 44..\\ स शैलशृङ्गाभिहतश् चुकोप ननाद कोपाच्च विवृत्य वक्त्रम् . व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय .. 45..\\ तत्कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनदामजुष्टम् . क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य .. 46..\\ कृतं भारसहस्रस्य शूलं कालायसं महत् . बभञ्ज जनौमारोप्य प्रहृष्टः प्लवगर्षभः .. 47..\\ स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोऽधिपतिर्महात्मा . उत्पाट्य लङ्कामलयात्स शृङ्गं जघान सुग्रीवमुपेत्य तेन .. 48..\\ स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः . तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः .. 49..\\ तमभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम् . जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमतिप्रचण्डः .. 50..\\ स तं महामेघनिकाशरूपम् उत्पाट्य गच्छन्युधि कुम्भकर्णः . रराज मेरुप्रतिमानरूपो मेरुर्यथात्युच्छ्रितघोरशृङ्गः .. 51..\\ ततः समुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः . शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम् .. 52..\\ ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः . अस्मिन्हृते सर्वमिदं हृतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः .. 53..\\ विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः . कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् .. 54..\\ हनूमांश्चिन्तयामास मतिमान्मारुतात्मजः . एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् .. 55..\\ यद्वै न्याय्यं मया कर्तुं तत्करिष्यामि सर्वथा . भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसं .. 56..\\ मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे . विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्रवगाः समग्राः .. 57..\\ अथ वा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः . गृहीतोऽयं यदि भवेत्त्रिदशैः सासुरोरगैः .. 58..\\ मन्ये न तावदात्मानं बुध्यते वानराधिपः . शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे .. 59..\\ अयं मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे . आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति .. 60..\\ मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः . अप्रीतश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः .. 61..\\ तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः . भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् .. 62..\\ इत्येवं चिन्तयित्वा तु हनूमान्मारुतात्मजः . भूयः संस्तम्भयामास वानराणां महाचमूम् .. 63..\\ स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम् . विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः .. 64..\\ ततः स संज्ञामुपलभ्य कृच्छ्राद् बलीयसस्तस्य भुजान्तरस्थः . अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा .. 65..\\ एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रति कर्तुमद्य . तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् .. 66..\\ ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रोः . नखैश्च कर्णौ दशनैश्च नासां ददंश पार्श्वेषु च कुम्भकर्णम् .. 67..\\ स कुम्भकर्णौ हृतकर्णनासो विदारितस्तेन विमर्दितश् च . रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ .. 68..\\ स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः . जगाम खं वेगवदभ्युपेत्य पुनश्च रामेण समाजगाम .. 69..\\ कर्णनासा विहीनस्य कुम्भकर्णो महाबलः . रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव .. 70..\\ ततः स पुर्याः सहसा महात्मा निष्क्रम्य तद्वानरसैन्यमुग्रम् . बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रदीप्तः .. 71..\\ बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम् . चखाद रक्षांसि हरीन्पिशाचान् ऋक्षांश्च मोहाद्युधि कुम्भकर्णः .. 72..\\ एकं द्वौ त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः . समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे .. 73..\\ सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः . वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् . ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् .. 74..\\ तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः . चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः .. 75..\\ स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् . निचखानाददे चान्यान्विससर्ज च लक्ष्मणः .. 76..\\ अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः . राममेवाभिदुद्राव दारयन्निव मेदिनीम् .. 77..\\ अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् . कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान् .. 78..\\ तस्य रामेण विद्धस्य सहसाभिप्रधावतः . अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः .. 79..\\ तस्योरसि निमग्नाश्च शरा बर्हिणवाससः . हस्ताच्चास्य परिभ्रष्टा पपातोर्व्यां महागदा .. 80..\\ स निरायुधमात्मानं यदा मेने महाबलः . मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत् .. 81..\\ स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः . रुधिरं परिसुस्राव गिरिः प्रस्रवणानिव .. 82..\\ स तीव्रेण च कोपेन रुधिरेण च मूर्छितः . वानरान्राक्षसानृक्षान्खादन्विपरिधावति .. 83..\\ तस्मिन्काले स धर्मात्मा लक्ष्मणो राममब्रवीत् . कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् .. 84..\\ नैवायं वानरान्राजन्न विजानाति राक्षसान् . मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति .. 85..\\ साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः . यूथपाश्च यथामुख्यास्तिष्ठन्त्वस्य समन्ततः .. 86..\\ अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः . प्रपतन्राक्षसो भूमौ नान्यान्हन्यात्प्लवङ्गमान् .. 87..\\ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः . ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवङ्गमाः .. 88..\\ कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः . व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् .. 89..\\ तान्दृष्ट्वा निर्धूतान्रामो रुष्टोऽयमिति राक्षसः . समुत्पपात वेगेन धनुरुत्तममाददे .. 90..\\ स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम् . हरीन्समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः .. 91..\\ स वानरगणैस्तैस्तु वृतः परमदुर्जयः . लक्ष्मणानुचरो रामः सम्प्रतस्थे महाबलः .. 92..\\ स ददर्श महात्मानं किरीटिनमरिन्दमम् . शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् .. 93..\\ सर्वान्समभिधावन्तं यथारुष्टं दिशा गजम् . मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम् .. 94..\\ विन्ध्यमन्दरसङ्काशं काञ्चनाङ्गदभूषणम् . स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् .. 95..\\ जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम् . मृद्नन्तं वानरानीकं कालान्तकयमोपमम् .. 96..\\ तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं . विस्फारयामास तदा कार्मुकं पुरुषर्षभः .. 97..\\ स तस्य चापनिर्घोषात्कुपितो नैरृतर्षभः . अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् .. 98..\\ ततस्तु वातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुम् . तमापतन्तं धरणीधराभम् उवाच रामो युधि कुम्भकर्णम् .. 99..\\ आगच्छ रक्षोऽधिपमा विषादम् अवस्थितोऽहं प्रगृहीतचापः . अवेहि मां शक्रसपत्न रामम् अयं मुहूर्ताद्भविता विचेताः .. 100..\\ रामोऽयमिति विज्ञाय जहास विकृतस्वनम् . पातयन्निव सर्वेषां हृदयानि वनौकसाम् .. 101..\\ प्रहस्य विकृतं भीमं स मेघस्वनितोपमम् . कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् .. 102..\\ नाहं विराधो विज्ञेयो न कबन्धः खरो न च . न वाली न च मारीचः कुम्भकर्णोऽहमागतः .. 103..\\ पश्य मे मुद्गरं घोरं सर्वकालायसं महत् . अनेन निर्जिता देवा दानवाश्च मया पुरा .. 104..\\ विकर्णनास इति मां नावज्ञातुं त्वमर्हसि . स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् .. 105..\\ दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु . ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् .. 106..\\ स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान्विससर्ज बाणान् . तैराहतो वज्रसमप्रवेगैर् न चुक्षुभे न व्यथते सुरारिः .. 107..\\ यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश् च . ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयां प्रचक्रुः .. 108..\\ स वारिधारा इव सायकांस्तान् पिबञ्शरीरेण महेन्द्रशत्रुः . जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् .. 109..\\ ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् . व्याविध्य तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् .. 110..\\ वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय . समुद्गरं तेन जहार बाहुं स कृत्तबाहुस्तुमुलं ननाद .. 111..\\ स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः . पपात तस्मिन्हरिराजसैन्ये जघान तां वानरवाहिनीं च .. 112..\\ ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः . प्रवेपिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम् .. 113..\\ स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर् महान्निकृत्ताग्र इवाचलेन्द्रः . उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् .. 114..\\ तं तस्य बाहुं सह सालवृक्षं समुद्यतं पन्नगभोगकल्पम् . ऐन्द्रास्त्रयुक्तेन जहार रामो बाणेन जाम्बूनदचित्रितेन .. 115..\\ स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः . विवेष्टमानो निजघान वृक्षाञ् शैलाञ्शिलावानरराक्षसांश् च .. 116..\\ तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् . द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य .. 117..\\ निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम् . दुद्राव रामं सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे .. 118..\\ अपूरयत्तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः . स पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमोह चापि .. 119..\\ अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् . अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् .. 120..\\ तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम् . महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय .. 121..\\ स सायको राघवबाहुचोदितो दिशः स्वभासा दश सम्प्रकाशयन् . विधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनितुल्यविक्रमः .. 122..\\ स तन्महापर्वतकूटसंनिभं विवृत्तदंष्ट्रं चलचारुकुण्डलम् . चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरन्दरः .. 123..\\ तद्रामबाणाभिहतं पपात रक्षःशिरः पर्वतसंनिकाशम् . बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च .. 124..\\ तच्चातिकायं हिमवत्प्रकाशं रक्षस्तदा तोयनिधौ पपात . ग्राहान्महामीनचयान्भुजङ्गमान् ममर्द भूमिं च तथा विवेश .. 125..\\ तस्मिर्हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे . चचाल भूर्भूमिधराश् च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः .. 126..\\ ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः . सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता राम पराक्रमेण .. 127..\\ प्रहर्षमीयुर्बहवस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः . अपूजयन्राघवमिष्टभागिनं हते रिपौ भीमबले दुरासदे .. 128..\\ स कुम्भकर्णं सुरसैन्यमर्दनं महत्सु युद्धेष्वपराजितश्रमम् . ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः .. 129..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}