\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 58 नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः . देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः .. 1..\\ आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः . वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् .. 2..\\ भ्रातृव्यसनसन्तप्तस्तदा देवान्तको बली . आदाय परिघं दीप्तमङ्गदं समभिद्रवत् .. 3..\\ रथमादित्यसङ्काशं युक्तं परमवाजिभिः . आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् .. 4..\\ स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः . वृक्षमुत्पाटयामास महाविटपमङ्गदः .. 5..\\ देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः . महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् .. 6..\\ त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः . स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः .. 7..\\ स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः . तान्प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः .. 8..\\ परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः . त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः .. 9..\\ गजेन समभिद्रुत्य वालिपुत्रं महोदरः . जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसंनिभैः .. 10..\\ देवान्तकश्च सङ्क्रुद्धः परिघेण तदाङ्गदम् . उपगम्याभिहत्याशु व्यपचक्राम वेगवान् .. 11..\\ स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः . न विव्यथे महातेजा वालिपुत्रः प्रतापवान् .. 12..\\ तलेन भृशमुत्पत्य जघानास्य महागजम् . पेततुर्लोचने तस्य विननाद स वारणः .. 13..\\ विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः . देवान्तकमभिद्रुत्य ताडयामास संयुगे .. 14..\\ स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः . लाक्षारससवर्णं च सुस्राव रुधिरं मुखात् .. 15..\\ अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली . आविध्य परिघं घोरमाजघान तदाङ्गदम् .. 16..\\ परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा . जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह .. 17..\\ समुत्पतन्तं त्रिशिरास्त्रिभिराशीविषोपमैः . घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह .. 18..\\ ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुङ्गवैः . हनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः .. 19..\\ ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा . तद्रावणसुतो धीमान्बिभेद निशितैः शरैः .. 20..\\ तद्बाणशतनिर्भिन्नं विदारितशिलातलम् . सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः .. 21..\\ ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा . परिघेणाभिदुद्राव मारुतात्मजमाहवे .. 22..\\ तमापतन्तमुत्पत्य हनूमान्मारुतात्मजः . आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना .. 23..\\ स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः . देवान्तको राक्षसराजसूनुर् गतासुरुर्व्यां सहसा पपात .. 24..\\ तस्मिन्हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ . क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् .. 25..\\ स तैः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः . नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन .. 26..\\ ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षषण्डम् . ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि .. 27..\\ ततः स शैलाभिनिपातभग्नो महोदरस्तेन सह द्विपेन . विपोथितो भूमितले गतासुः पपात वर्जाभिहतो यथाद्रिः .. 28..\\ पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे . हनूमन्तं च सङ्क्रुद्धो विव्याध निशितैः शरैः .. 29..\\ हनूमांस्तु समुत्पत्य हयांस्त्रिशिरसस्तदा . विददार नखैः क्रुद्धो गजेन्द्रं मृगराड् इव .. 30..\\ अथ शक्तिं समादाय कालरात्रिमिवान्तकः . चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः .. 31..\\ दिवि क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम् . गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च .. 32..\\ तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता . प्रहृष्टा वानरगणा विनेदुर्जलदा इव .. 33..\\ ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः . निचखान तदा रोषाद्वानरेन्द्रस्य वक्षसि .. 34..\\ खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः . आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् .. 35..\\ स तलभिहतस्तेन स्रस्तहस्ताम्बरो भुवि . निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः .. 36..\\ स तस्य पततः खड्गं समाच्छिद्य महाकपिः . ननाद गिरिसङ्काशस्त्रासयन्सर्वनैरृतान् .. 37..\\ अमृष्यमाणस्तं घोषमुत्पपात निशाचरः . उत्पत्य च हनूमन्तं ताडयामास मुष्टिना .. 38..\\ तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः . कुपितश्च निजग्राह किरीटे राक्षसर्षभम् .. 39..\\ स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि . क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः .. 40..\\ तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि . पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथार्कमार्गात् .. 41..\\ तस्मिन्हते देवरिपौ त्रिशीर्षे हनूमत शक्रपराक्रमेण . नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् .. 42..\\ हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् . हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ .. 43..\\ चुकोप परमामर्षी महापार्श्वो महाबलः . जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम् .. 44..\\ हेमपट्टपरिक्षिप्तां मांसशोणितलेपनाम् . विराजमानां वपुषा शत्रुशोणितरञ्जिताम् .. 45..\\ तेजसा सम्प्रदीप्ताग्रां रक्तमाल्यविभूषिताम् . ऐरावतमहापद्मसार्वभौम भयावहाम् .. 46..\\ गदामादाय सङ्क्रुद्धो महापार्श्वो महाबलः . हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् .. 47..\\ अथर्षयः समुत्पत्य वानरो रवणानुजम् . महापार्श्वमुपागम्य तस्थौ तस्याग्रतो बली .. 48..\\ तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् . आजघानोरसि क्रुद्धो गदया वज्रकल्पया .. 49..\\ स तयाभिहतस्तेन गदया वानरर्षभः . भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु .. 50..\\ स सम्प्राप्य चिरात्संज्ञामृषभो वानरर्षभः . क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत .. 51..\\ तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः . मत्तानीकं महापार्श्वं जघान रणमूर्धनि .. 52..\\ स स्वया गदया भिन्नो विकीर्णदशनेक्षणः . निपपात महापार्श्वो वज्राहत इवाचलः .. 53..\\ तस्मिन्हते भ्रातरि रावणस्य तन्नैरृतानां बलमर्णवाभम् . त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम् .. 54..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}