\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 59 स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् . भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् .. 1..\\ पितृव्यौ चापि सन्दृश्य समरे संनिषूदितौ . महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ .. 2..\\ चुकोप च महातेजा ब्रह्मदत्तवरो युधि . अतिकायोऽद्रिसङ्काशो देवदानवदर्पहा .. 3..\\ स भास्करसहस्रस्य सङ्घातमिव भास्वरम् . रथमास्थाय शक्रारिरभिदुद्राव वानरान् .. 4..\\ स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः . नाम विश्रावयामास ननाद च महास्वनम् .. 5..\\ तेन सिंहप्रणादेन नामविश्रावणेन च . ज्याशब्देन च भीमेन त्रासयामास वानरान् .. 6..\\ ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे . भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश .. 7..\\ तेऽतिकायं समासाद्य वानरा मूढचेतसः . शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे .. 8..\\ ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् . ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत् .. 9..\\ स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः . वानरान्सान्त्वयित्वा तु विभीषणमुवाच ह .. 10..\\ कोऽसौ पर्वतसङ्काशो धनुष्मान्हरिलोचनः . युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः .. 11..\\ य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः . अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः .. 12..\\ कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते . आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः .. 13..\\ धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः . शोभयन्ति रथश्रेष्ठं शक्रपातमिवाम्बरम् .. 14..\\ क एष रक्षः शार्दूलो रणभूमिं विराजयन् . अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा .. 15..\\ ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते . सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् .. 16..\\ त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम् . शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते .. 17..\\ सध्वजः सपताकश्च सानुकर्षो महारथः . चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः .. 18..\\ विंशतिर्दश चाष्टौ च तूणीररथमास्थिताः . कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः .. 19..\\ द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ . चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ .. 20..\\ रक्तकण्ठगुणो धीरो महापर्वतसंनिभः . कालः कालमहावक्त्रो मेघस्थ इव भास्करः .. 21..\\ काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते . शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः .. 22..\\ कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम् . पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम् .. 23..\\ आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् . यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः .. 24..\\ स पृष्ठो राजपुत्रेण रामेणामिततेजसा . आचचक्षे महातेजा राघवाय विभीषणः .. 25..\\ दशग्रीवो महातेजा राजा वैश्रवणानुजः . भीमकर्मा महोत्साहो रावणो राक्षसाधिपः .. 26..\\ तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे . वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः .. 27..\\ अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे . भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः .. 28..\\ यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया . तनयं धान्यमालिन्या अतिकायमिमं विदुः .. 29..\\ एतेनाराधितो ब्रह्मा तपसा भावितात्मना . अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः .. 30..\\ सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा . एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्करः .. 31..\\ एतेन शतशो देवा दानवाश्च पराजिताः . रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः .. 32..\\ वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः . पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा .. 33..\\ एषोऽतिकायो बलवान्राक्षसानामथर्षभः . रावणस्य सुतो धीमान्देवदनव दर्पहा .. 34..\\ तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव . पुरा वानरसैन्यानि क्षयं नयति सायकैः .. 35..\\ ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम् . विस्फारयामास धनुर्ननाद च पुनः पुनः .. 36..\\ तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् . अभिपेतुर्महात्मानो ये प्रधानाः प्लवङ्गमाः .. 37..\\ कुमुदो द्विविदो मैन्दो नीलः शरभ एव च . पादपैर्गिरिशृङ्गैश् च युगपत्समभिद्रवन् .. 38..\\ तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः . अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः .. 39..\\ तांश्चैव सरान्स हरीञ्शरैः सर्वायसैर्बली . विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः .. 40..\\ तेऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवङ्गमाः . न शेकुरतिकायस्य प्रतिकर्तुं महारणे .. 41..\\ तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः . मृगयूथमिव क्रुद्धो हरिर्यौवनमास्थितः .. 42..\\ स राषसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कं चित् . उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे .. 43..\\ रथे स्थितोऽहं शरचापपाणिर् न प्राकृतं कं चन योधयामि . यस्यास्ति शक्तिर्व्यवसाय युक्ता ददातुं मे क्षिप्रमिहाद्य युद्धम् .. 44..\\ तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता . अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा .. 45..\\ क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् . पुरस्तादतिकायस्य विचकर्ष महद्धनुः .. 46..\\ पूरयन्स महीं शैलानाकाशं सागरं दिशः . ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान् .. 47..\\ सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा . विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली .. 48..\\ अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् . आदाय निशितं बाणमिदं वचनमब्रवीत् .. 49..\\ बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः . गच्छ किं कालसदृशं मां योधयितुमिच्छसि .. 50..\\ न हि मद्बाहुसृष्टानामस्त्राणां हिमवानपि . सोढुमुत्सहते वेगमन्तरिक्षमथो मही .. 51..\\ सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसि . न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः .. 52..\\ अथ वा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि . तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् .. 53..\\ पश्य मे निशितान्बाणानरिदर्पनिषूदनान् . ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् .. 54..\\ एष ते सर्पसङ्काशो बाणः पास्यति शोणितम् . मृगराज इव क्रुद्धो नागराजस्य शोणितम् .. 55..\\ श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः . स सञ्चुकोपातिबलो बृहच्छ्रीर् उवाच वाक्यं च ततो महार्थम् .. 56..\\ न वाक्यमात्रेण भवान्प्रधानो न कत्थनात्सत्पुरुषा भवन्ति . मयि स्थिते धन्विनि बाणपाणौ विदर्शयस्वात्मबलं दुरात्मन् .. 57..\\ कर्मणा सूचयात्मानं न विकत्थितुमर्हसि . पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः .. 58..\\ सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः . शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् .. 59..\\ ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः . मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा .. 60..\\ अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः . पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् .. 61..\\ बालोऽयमिति विज्ञाय न मावज्ञातुमर्हसि . बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे .. 62..\\ लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् . अतिकायः प्रचुक्रोध बाणं चोत्तममाददे .. 63..\\ ततो विद्याधरा भूता देवा दैत्या महर्षयः . गुह्यकाश्च महात्मानस्तद्युद्धं ददृशुस्तदा .. 64..\\ ततोऽतिकायः कुपितश्चापमारोप्य सायकम् . लक्ष्मणस्य प्रचिक्षेप सङ्क्षिपन्निव चाम्बरम् .. 65..\\ तमापतन्तं निशितं शरमाशीविषोपमम् . अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा .. 66..\\ तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् . अतिकायो भृशं क्रुद्धः पञ्चबाणान्समाददे .. 67..\\ ताञ्शरान्सम्प्रचिक्षेप लक्ष्मणाय निशाचरः . तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः .. 68..\\ स तांश्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा . आददे निशितं बाणं ज्वलन्तमिव तेजसा .. 69..\\ तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः . विचकर्ष च वेगेन विससर्ज च सायकम् .. 70..\\ पूर्णायतविसृष्टेन शरेणानत पर्वणा . ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् .. 71..\\ स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः . ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे .. 72..\\ राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः . रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम् .. 73..\\ चिन्तयामास चाश्वस्य विमृश्य च महाबलः . साधु बाणनिपातेन श्वाघनीयोऽसि मे रिपुः .. 74..\\ विचार्यैवं विनम्यास्यं विनम्य च भुजावुभौ . स रथोपस्थमास्थाय रथेन प्रचचार ह .. 75..\\ एकं त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः . आददे सन्दधे चापि विचकर्षोत्ससर्ज च .. 76..\\ ते बाणाः कालसङ्काशा राक्षसेन्द्रधनुश्च्युताः . हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् .. 77..\\ ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्रावणानुजः . असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः .. 78..\\ ताञ्शरान्युधि सम्प्रेक्ष्य निकृत्तान्रावणात्मजः . चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् .. 79..\\ स सन्धाय महातेजास्तं बाणं सहसोत्सृजत् . ततः सौमित्रिमायान्तमाजघान स्तनान्तरे .. 80..\\ अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि . सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः .. 81..\\ स चकार तदात्मानं विशल्यं सहसा विभुः . जग्राह च शरं तीष्णमस्त्रेणापि समादधे .. 82..\\ आग्नेयेन तदास्त्रेण योजयामास सायकम् . स जज्वाल तदा बाणो धनुश्चास्य महात्मनः .. 83..\\ अतिकायोऽतितेजस्वी सौरमस्त्रं समाददे . तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् .. 84..\\ ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम् . अतिकायाय चिक्षेप कालदण्डमिवान्तकः .. 85..\\ आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः . उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् .. 86..\\ तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः . तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ .. 87..\\ तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले . निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ .. 88..\\ ततोऽतिकायः सङ्क्रुद्धस्त्वस्त्रमैषीकमुत्सृजत् . तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् .. 89..\\ ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः . याम्येनास्त्रेण सङ्क्रुद्धो योजयामास सायकम् .. 90..\\ ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः . वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः .. 91..\\ अथैनं शरधाराभिर्धाराभिरिव तोयदः . अभ्यवर्षत सङ्क्रुद्धो लक्ष्मणो रावणात्मजम् .. 92..\\ तेऽतिकायं समासाद्य कवचे वज्रभूषिते . भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले .. 93..\\ तान्मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा . अभ्यवर्षत बाणानां सहस्रेण महायशाः .. 94..\\ स वर्ष्यमाणो बाणौघैरतिकायो महाबलः . अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे .. 95..\\ न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः . अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह .. 96..\\ ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः . ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा .. 97..\\ ततः स वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः . समाददे बाणममोघवेगं तद्ब्राह्ममस्त्रं सहसा नियोज्य .. 98..\\ तस्मिन्वरास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे . दिशः सचन्द्रार्कमहाग्रहाश् च नभश्च तत्रास ररास चोर्वी .. 99..\\ तं ब्रह्मणोऽस्त्रेण नियुज्य चापे शरं सुपुङ्खं यमदूतकल्पम् . सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम् .. 100..\\ तं लक्ष्मणोत्सृष्टममोघवेगं समापतन्तं ज्वलनप्रकाशम् . सुवर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श .. 101..\\ तं प्रेक्षमाणः सहसातिकायो जघान बाणैर्निशितैरनेकैः . स सायकस्तस्य सुपर्णवेगस् तदातिवेगेन जगाम पार्श्वम् .. 102..\\ तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम् . जघान शक्त्यृष्टिगदाकुठारैः शूलैर्हलैश्चाप्यविपन्नचेष्टः .. 103..\\ तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः . प्रसह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार .. 104..\\ तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम् . पपात सहसा भूमौ शृङ्गं हिमवतो यथा .. 105..\\ प्रहर्षयुक्ता बहवस्तु वानरा प्रबुद्धपद्मप्रतिमाननास्तदा . अपूजयँल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे .. 106..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}