\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 61 तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम् . सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किं चित्प्रतिपेदिरे ते .. 1..\\ ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः . उवाच शाखामृगराजवीरान् आश्वासयन्नप्रतिमैर्वचोभिः .. 2..\\ मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्राववशौ विषण्णौ . स्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः .. 3..\\ तस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम् . तन्मानयन्तौ यदि राजपुत्रौ निपातितौ कोऽत्र विषादकालः .. 4..\\ ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः . विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् .. 5..\\ एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् . यो यो धारयते प्राणांस्तं तमाश्वासयावहे .. 6..\\ तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ . उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः .. 7..\\ छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः . स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः .. 8..\\ पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम् . शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् .. 9..\\ सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् . जाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम् .. 10..\\ मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा . विभीषणो हनूमांश्च ददृशाते हतान्रणे .. 11..\\ सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् . अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः .. 12..\\ सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् . मार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः .. 13..\\ स्वभावजरया युक्तं वृद्धं शरशतैश् चितम् . प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् .. 14..\\ दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत् . कच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव .. 15..\\ विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः . कृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् .. 16..\\ नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये . पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा .. 17..\\ अञ्जना सुप्रजा येन मातरिश्वा च नैरृत . हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्व चित् .. 18..\\ श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः . आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् .. 19..\\ नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे . आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः .. 20..\\ विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् . शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम् .. 21..\\ तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् . हनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः .. 22..\\ ध्रियते मारुतिस्तात मारुतप्रतिमो यदि . वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् .. 23..\\ ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् . गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः .. 24..\\ श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः . पुनर्जातमिवात्मानं स मेने ऋक्षपुङ्गवः .. 25..\\ ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् . आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि .. 26..\\ नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा . त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ् चन .. 27..\\ ऋक्षवानरवीराणामनीकानि प्रहर्षय . विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ .. 28..\\ गत्वा परममध्वानमुपर्युपरि सागरम् . हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि .. 29..\\ ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम् . कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन .. 30..\\ तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् . सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् .. 31..\\ तस्य वानरशार्दूलचतस्रो मूर्ध्नि सम्भवाः . द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश .. 32..\\ मृतसञ्जीवनीं चैव विशल्यकरणीम् अपि . सौवर्णकरणीं चैव सन्धानीं च महौषधीम् .. 33..\\ ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि . आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः .. 34..\\ श्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुङ्गवः . आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः .. 35..\\ स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् . हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः .. 36..\\ हरिपादविनिर्भिन्नो निषसाद स पर्वतः . न शशाक तदात्मानं सोढुं भृशनिपीडितः .. 37..\\ तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः . शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता .. 38..\\ तस्मिन्सम्पीड्यमाने तु भग्नद्रुमशिलातले . न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे .. 39..\\ स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा . लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा .. 40..\\ पृथिवीधरसङ्काशो निपीड्य धरणीधरम् . पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः .. 41..\\ पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् . विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् .. 42..\\ तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् . लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् .. 43..\\ नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः . राघवार्थे परं कर्म समैहत परन्तपः .. 44..\\ स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्च्य . विवृत्य वक्त्रं वडवामुखाभम् आपुप्लुवे व्योम्नि स चण्डवेगः .. 45..\\ स वृक्षषण्डांस्तरसा जहार शैलाञ्शिलाः प्राकृतवानरांश् च . बाहूरुवेगोद्धतसम्प्रणुन्नास् ते क्षीणवेगाः सलिले निपेतुः .. 46..\\ स तौ प्रसार्योरगभोगकल्पौ भुजौ भुजङ्गारिनिकाशवीर्यः . जगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः .. 47..\\ स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम् . समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् .. 48..\\ स पर्वतान्वृक्षगणान्सरांसि नदीस्तटाकानि पुरोत्तमानि . स्फीताञ्जनांस्तानपि सम्प्रपश्यञ् जगाम वेगात्पितृतुल्यवेगः .. 49..\\ आदित्यपथमाश्रित्य जगाम स गतश्रमः . स ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम् .. 50..\\ नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् . श्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः .. 51..\\ स तं समासाद्य महानगेन्द्रम् अतिप्रवृद्धोत्तमघोरशृङ्गम् . ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि .. 52..\\ स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् . हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वत किङ्करांश् च .. 53..\\ वज्रालयं वैश्वरणालयं च सूर्यप्रभं सूर्यनिबन्धनं च . ब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः .. 54..\\ कैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम् . स दीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् .. 55..\\ स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः . आप्लुत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार .. 56..\\ स योजनसहस्राणि समतीत्य महाकपिः . दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः .. 57..\\ महौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमे . विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् .. 58..\\ स ता महात्मा हनुमानपश्यंश् चुकोप कोपाच्च भृशं ननाद . अमृष्यमाणोऽग्निनिकाशचक्षुर् महीधरेन्द्रं तमुवाच वाक्यम् .. 59..\\ किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः . पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र .. 60..\\ स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् . विकीर्णकूटं चलिताग्रसानुं प्रगृह्य वेगात्सहसोन्ममाथ .. 61..\\ स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान्ससुरान्सुरेन्द्रान् . संस्तूयमानः खचरैरनेकैर् जगाम वेगाद्गरुडोग्रवीर्यः .. 62..\\ स भास्कराध्वानमनुप्रपन्नस् तद्भास्कराभं शिखरं प्रगृह्य . बभौ तदा भास्करसंनिकाशो रवेः समीपे प्रतिभास्कराभः .. 63..\\ स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु . सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवोद्धृतेन .. 64..\\ तं वानराः प्रेक्ष्य तदा विनेदुः स तानपि प्रेक्ष्य मुदा ननाद . तेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः .. 65..\\ ततो महात्मा निपपात तस्मिञ् शैलोत्तमे वानरसैन्यमध्ये . हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः .. 66..\\ तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् . बभूवतुस्तत्र तदा विशल्याव् उत्तस्थुरन्ये च हरिप्रवीराः .. 67..\\ ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः . निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम .. 68..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}