\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 63 प्रवृत्ते सङ्कुले तस्मिन्घोरे वीरजनक्षये . अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः .. 1..\\ आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः . गदया कम्पनः पूर्वं स चचाल भृशाहतः .. 2..\\ स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः . अर्दितश्च प्रहारेण कम्पनः पतितो भुवि .. 3..\\ हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा . जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः . आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् .. 4..\\ स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः . मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् .. 5..\\ तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् . विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा .. 6..\\ आकर्णकृष्टमुक्तेन जघान द्विविदं तदा . तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा .. 7..\\ सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् . निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः .. 8..\\ मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे . अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् .. 9..\\ तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः . बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः .. 10..\\ सन्धाय चान्यं सुमुखं शरमाशीविषोपमम् . आजघान महातेजा वक्षसि द्विविदाग्रजम् .. 11..\\ स तु तेन प्रहारेण मैन्दो वानरयूथपः . मर्मण्यभिहतस्तेन पपात भुवि मूर्छितः .. 12..\\ अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ . अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् .. 13..\\ तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः . त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः .. 14..\\ सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् . अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः .. 15..\\ अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते . शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह .. 16..\\ स प्रचिच्छेद तान्सर्वान्बिभेद च पुनः शिलाः . कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान् .. 17..\\ आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम् . भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् .. 18..\\ अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते . सालमासन्नमेकेन परिजग्राह पाणिना .. 19..\\ तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् . समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् .. 20..\\ स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः . अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च .. 21..\\ अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे . दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् .. 22..\\ रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे . व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः .. 23..\\ ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् . अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् .. 24..\\ ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः . रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः .. 25..\\ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः . कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः .. 26..\\ समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान् . आववार शरौघेण नगेनेव जलाशयम् .. 27..\\ तस्य बाणचयं प्राप्य न शोकेरतिवर्तितुम् . वानरेन्द्रा महात्मानो वेलामिव महोदधिः .. 28..\\ तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् . अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः .. 29..\\ अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे . शैलसानु चरं नागं वेगवानिव केसरी .. 30..\\ उत्पाट्य च महाशैलानश्वकर्णान्धवान्बहून् . अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाबलः .. 31..\\ तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् . कुम्भकर्णात्मजः श्रीमांश्चिच्छेद निशितैः शरैः .. 32..\\ अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः . आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः .. 33..\\ द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् . वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे .. 34..\\ निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् . कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् .. 35..\\ अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् . अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् .. 36..\\ निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् . संनतिश्च प्रभावश्च तव वा रावणस्य वा .. 37..\\ प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम . एकस्त्वमनुजातोऽसि पितरं बलवत्तरः .. 38..\\ त्वामेवैकं महाबाहुं शूलहस्तमरिन्दमम् . त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः .. 39..\\ वरदानात्पितृव्यस्ते सहते देवदानवान् . कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् .. 40..\\ धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च . त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः .. 41..\\ महाविमर्दं समरे मया सह तवाद्भुतम् . अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव .. 42..\\ कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् . पातिता हरिवीराश्च त्वयैते भीमविक्रमाः .. 43..\\ उपालम्भभयाच्चापि नासि वीर मया हतः . कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् .. 44..\\ तेन सुग्रीववाक्येन सावमानेन मानितः . अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत .. 45..\\ ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य च . आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना .. 46..\\ तस्य चर्म च पुस्फोट सञ्जज्ञे चास्य शोणितम् . स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले .. 47..\\ तदा वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः . वज्रनिष्पेषसञ्जातज्वाला मेरौ यथा गिरौ .. 48..\\ स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः . मुष्टिं संवर्तयामास वज्रकल्पं महाबलः .. 49..\\ अर्चिःसहस्रविकचं रविमण्डलसप्रभम् . स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् .. 50..\\ मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः . लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया .. 51..\\ कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना . बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः .. 52..\\ तस्मिन्हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे . मही सशैला सवना चचाल भयं च रक्षांस्यधिकं vivesha .. 53..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}