\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 68 विज्ञाय तु मनस्तस्य राघवस्य महात्मनः . संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः .. 1..\\ सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् . क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः .. 2..\\ स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः . इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः .. 3..\\ इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ . रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा .. 4..\\ इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा . बलेन महतावृत्य तस्या वधमरोचयत् .. 5..\\ मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः . हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ .. 6..\\ तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः . उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः .. 7..\\ हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः . प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् .. 8..\\ स ददर्श हतानन्दां सीताम् इन्द्रजितो रथे . एकवेणीधरां दीनामुपवासकृशाननाम् .. 9..\\ परिक्लिष्टैकवसनाममृजां राघवप्रियाम् . रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् .. 10..\\ तां निरीक्ष्य मुहूर्तं तु मैथिलीम् अध्यवस्य च . बाष्पपर्याकुलमुखो हनूमान्व्यथितोऽभवत् .. 11..\\ अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम् . दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम् .. 12..\\ किं समर्थितमस्येति चिन्तयन्स महाकपिः . सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् .. 13..\\ तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः . कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् .. 14..\\ तं स्त्रियं पश्यतां तेषां ताडयामास रावणिः . क्रोशन्तीं राम रामेति मायया योजितां रथे .. 15..\\ गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः . दुःखजं वारिनेत्राभ्यामुत्सृजन्मारुतात्मजः . अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम् .. 16..\\ दुरात्मन्नात्मनाशाय केशपक्षे परामृशः . ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः . धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी .. 17..\\ नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम . अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण .. 18..\\ च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली . किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि .. 19..\\ सीतां च हत्वा न चिरं जीविष्यसि कथं चन . वधार्हकर्मणानेन मम हस्तगतो ह्यसि .. 20..\\ ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः . इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिलप्स्यसे .. 21..\\ इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः . अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति .. 22..\\ आपतन्तं महावीर्यं तदनीकं वनौकसाम् . रक्षसां भीमवेगानामनीकेन न्यवारयत् .. 23..\\ स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् . हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह .. 24..\\ सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः . तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः .. 25..\\ इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर . सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् .. 26..\\ न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम . पीडा करममित्राणां यत्स्यात्कर्तव्यमेत तत् .. 27..\\ तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततः . शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम् .. 28..\\ यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी . सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना .. 29..\\ तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह . मया रामस्य पश्येमां कोपेन च निषूदिताम् .. 30..\\ ततः खड्गेन महता हत्वा ताम् इन्द्रजित्स्वयम् . हृष्टः स रथमास्थाय विननाद महास्वनम् .. 31..\\ वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः . व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु .. 32..\\ तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः . तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः समभिप्रदुद्रुवुः .. 33..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}