\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 70 राघवश्चापि विपुलं तं राक्षसवनौकसाम् . श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह .. 1..\\ सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् . श्रूयते हि यथा भीमः सुमहानायुधस्वनः .. 2..\\ तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः . क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः .. 3..\\ ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः . आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः .. 4..\\ अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि . वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् .. 5..\\ दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् . नीलमेघनिभं भीमं संनिवार्य न्यवर्तत .. 6..\\ स तेन हरिसैन्येन संनिकर्षं महायशाः . शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् .. 7..\\ समरे युध्यमानानामस्माकं प्रेक्षतां च सः . जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः .. 8..\\ उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम . तदहं भवतो वृत्तं विज्ञापयितुमागतः .. 9..\\ तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः . निपपात तदा भूमौ छिन्नमूल इव द्रुमः .. 10..\\ तं भूमौ देवसङ्काशं पतितं दृश्य राघवम् . अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः .. 11..\\ असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः . प्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम् .. 12..\\ तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः . उवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम् .. 13..\\ शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम् . अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः .. 14..\\ भूतानां स्थावराणां च जङ्गमानां च दर्शनम् . यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः .. 15..\\ यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् . नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते .. 16..\\ यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् . भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् .. 17..\\ तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि . धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः .. 18..\\ यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः . धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् .. 19..\\ यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः . क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ .. 20..\\ वध्यन्ते पापकर्माणो यद्यधर्मेण राघव . वधकर्महतो धर्मः स हतः कं वधिष्यति .. 21..\\ अथ वा विहितेनायं हन्यते हन्ति वा परम् . विधिरालिप्यते तेन न स पापेन कर्मणा .. 22..\\ अदृष्टप्रतिकारेण अव्यक्तेनासता सता . कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन .. 23..\\ यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किं चन . त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते .. 24..\\ अथ वा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते . दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः .. 25..\\ बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे . धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले .. 26..\\ अथ चेत्सत्यवचनं धर्मः किल परन्तप . अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता .. 27..\\ यदि धर्मो भवेद्भूत अधर्मो वा परन्तप . न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः .. 28..\\ अधर्मसंश्रितो धर्मो विनाशयति राघव . सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः .. 29..\\ मम चेदं मतं तात धर्मोऽयमिति राघव . धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा .. 30..\\ अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस्ततस्ततः . क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः .. 31..\\ अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः . व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा .. 32..\\ सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः . पापमारभते कर्तुं तथा दोषः प्रवर्तते .. 33..\\ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः . यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः .. 34..\\ यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् . यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः .. 35..\\ अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया . राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता .. 36..\\ यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् . अधनेनार्थकामेन नार्थः शक्यो विचिन्वता .. 37..\\ हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः . अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप .. 38..\\ येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् . तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः .. 39..\\ त्वयि प्रव्रजिते वीर गुरोश् च वचने स्थिते . रक्षसापहृता भार्या प्राणैः प्रियतरा तव .. 40..\\ तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् . कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव .. 41..\\ अयमनघ तवोदितः प्रियार्थं जनकसुता निधनं निरीक्ष्य रुष्टः . सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् .. 42..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}