\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 72 tasya तद्वचनं श्रुत्वा राघवः शोककर्शितः . नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा .. 1..\\ ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः . विभीषणमुपासीनमुवाच कपिसंनिधौ .. 2..\\ नैरृताधिपते वाक्यं यदुक्तं ते विभीषण . भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् .. 3..\\ राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः . यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः .. 4..\\ यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् . तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् .. 5..\\ तान्यनीकानि सर्वाणि विभक्तानि समन्ततः . विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः .. 6..\\ भूयस्तु मम विजाप्यं तच्छृणुष्व महायशः . त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् .. 7..\\ त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् . तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी .. 8..\\ उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् . प्राप्तव्या यदि ते सीता हन्तव्यश्व्च निशाचराः .. 9..\\ रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः . साध्वयं यातु सौमित्रिर्बलेन महता वृतः . निकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे .. 10..\\ धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः . शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः .. 11..\\ तेन वीरेण तपसा वरदानात्स्वयम्भुतः . अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः .. 12..\\ निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः . त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः . इत्येवं विहितो राजन्वधस्तस्यैव धीमतः .. 13..\\ वधायेन्द्रजितो राम तं दिशस्व महाबलम् . हते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् .. 14..\\ विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत् . जानामि तस्य रौद्रस्य मायां सत्यपराक्रम .. 15..\\ स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः . करोत्यसंज्ञान्सङ्ग्रामे देवान्सवरुणानपि .. 16..\\ तस्यान्तरिक्षे चरतो रथस्थस्य महायशः . न गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसम्प्लवे .. 17..\\ राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः . लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् .. 18..\\ यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः . हनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण .. 19..\\ जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः . जहि तं राक्षससुतं मायाबलविशारदम् .. 20..\\ अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः . अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति .. 21..\\ राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः . जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः .. 22..\\ संनद्धः कवची खड्गी स शरी हेमचापधृक् . रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् .. 23..\\ अद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम् . लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीम् इव .. 24..\\ अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः . विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः .. 25..\\ स एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः . स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ .. 26..\\ सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् . निकुम्भिलामभिययौ चैत्यं रावणिपालितम् .. 27..\\ विभीषणेन सहितो राजपुत्रः प्रतापवान् . कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ .. 28..\\ वानराणां सहस्रैस्तु हनूमान्बहुभिर्वृतः . विभीषणः सहामात्यस्तदा लक्ष्मणमन्वगात् .. 29..\\ महता हरिसैन्येन सवेगमभिसंवृतः . ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् .. 30..\\ स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः . राक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम् .. 31..\\ स सम्प्राप्य धनुष्पाणिर्मायायोगमरिन्दम . तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः .. 32..\\ विविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश् च . प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं vivesha .. 33..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}