\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 74 एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः . धनुष्पाणिनमादाय त्वरमाणो जगाम सः .. 1..\\ अविदूरं ततो गत्वा प्रविश्य च महद्वनम् . दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः .. 2..\\ नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम् . तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् .. 3..\\ इहोपहारं भूतानां बलवान्रावणातजः . उपहृत्य ततः पश्चात्सङ्ग्राममभिवर्तते .. 4..\\ अदृश्यः सर्वभूतानां ततो भवति राक्षसः . निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः .. 5..\\ तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् . विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् .. 6..\\ तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः . बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः .. 7..\\ स रथेनाग्निवर्णेन बलवान्रावणात्मजः . इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत .. 8..\\ तमुवाच महातेजाः पौलस्त्यमपराजितम् . समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे .. 9..\\ एवमुक्तो महातेजा मनस्वी रावणात्मजः . अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् .. 10..\\ इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम . कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस .. 11..\\ न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते . प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण .. 12..\\ शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः . यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः .. 13..\\ नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् . क्व च स्वजनसंवासः क्व च नीचपराश्रयः .. 14..\\ गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा . निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः .. 15..\\ निरनुक्रोशता चेयं यादृशी ते निशाचर . स्वजनेन त्वया शक्यं परुषं रावणानुज .. 16..\\ इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः . अजानन्निव मच्छीलं किं राक्षस विकत्थसे .. 17..\\ राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् . कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् . गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं .. 18..\\ न रमे दारुणेनाहं न चाधर्मेण वै रमे . भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते .. 19..\\ परस्वानां च हरणं परदाराभिमर्शनम् . सुहृदामतिशङ्कां च त्रयो दोषाः क्षयावहाः .. 20..\\ महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः . अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता .. 21..\\ एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः . गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः .. 22..\\ दोषैरेतैः परित्यक्तो मया भ्राता पिता तव . नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता .. 23..\\ अतिमानी च बालश्च दुर्विनीतश्च राक्षस . बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि .. 24..\\ अद्य ते व्यसनं प्राप्तं किमिह त्वं तु वक्ष्यसि . प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम .. 25..\\ धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया . युध्यस्व नरदेवेन लक्ष्मणेन रणे सह . हतस्त्वं देवता कार्यं करिष्यसि यमक्षये .. 26..\\ निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् . न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन्सबलो गमिष्यसि .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}