\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 76 ततः शरं दाशरथिः सन्धायामित्रकर्शनः . ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् .. 1..\\ तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः . विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत .. 2..\\ तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् . सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः .. 3..\\ निमित्तान्यनुपश्यामि यान्यस्मिन्रावणात्मजे . त्वर तेन महाबाहो भग्न एष न संशयः .. 4..\\ ततः सन्धाय सौमित्रिः शरानग्निशिखोपमान् . मुमोच निशितांस्तस्मै सर्वानिव विषोल्बणान् .. 5..\\ शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः . मुहूर्तमभवन्मूढः सर्वसङ्क्षुभितेन्द्रियः .. 6..\\ उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः . ददर्शावस्थितं वीरं वीरो दशरथात्मजम् .. 7..\\ सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः . अब्रवीच्चैनमासाद्य पुनः स परुषं वचः .. 8..\\ किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् . निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे .. 9..\\ युवा खलु महायुद्धे शक्राशनिसमैः शरैः . शायिनौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ .. 10..\\ स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् . गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि .. 11..\\ यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः . अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः .. 12..\\ इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् . दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः .. 13..\\ ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् . क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् .. 14..\\ तद्दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस्तदा . अचिन्तयित्वा प्रहसन्नैतत्किं चिदिति ब्रुवन् .. 15..\\ मुमोच स शरान्घोरान्सङ्गृह्य नरपुङ्गवः . अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि .. 16..\\ नैवं रणगतः शूराः प्रहरन्ति निशाचर . लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव .. 17..\\ नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः . इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् .. 18..\\ तस्य बाणैस्तु विध्वस्तं कवचं हेमभूषितम् . व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् .. 19..\\ विधूतवर्मा नाराचैर्बभूव स कृतव्रणः . इन्द्रजित्समरे शूरः प्ररूढ इव सानुमान् .. 20..\\ अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधि . शरसङ्कृत्तसर्वाङ्गो सर्वतो रुधिरोक्षितौ .. 21..\\ अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः . शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः .. 22..\\ व्यपेतदोषमस्यन्तौ लघुचित्रं च सुष्ठु च . उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ .. 23..\\ तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः . सुघोरयोर्निष्टनतोर्गगने मेघयोरिव .. 24..\\ ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि . असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम् .. 25..\\ अन्यैः सुनिशितैः शस्त्रैराकाशे सञ्जघट्टिरे . बभञ्जुश्चिच्छिदुश्चापि तयोर्बाणाः सहस्रशः .. 26..\\ स बभूव रणे घोरस्तयोर्बाणमयश्चयः . अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः .. 27..\\ तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः . सपुष्पाविव निष्पत्रौ वने शाल्मलिकुंशुकौ .. 28..\\ चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः . इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ .. 29..\\ लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् . अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् .. 30..\\ बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ . शुशुभाते महावीरौ विरूढाविव पर्वतौ .. 31..\\ तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम् . बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः .. 32..\\ तयोरथ महान्कालो व्यतीयाद्युध्यमानयोः . न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः .. 33..\\ अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य . प्रियहितमुपपादयन्महौजाः समरमुपेत्य विभीषणोऽवतस्थे .. 34..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}