\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 77 युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ . शूरः स रावणभ्राता तस्थौ सङ्ग्राममूर्धनि .. 1..\\ ततो विस्फारयामास महद्धनुरवस्थितः . उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान् .. 2..\\ ते शराः शिखिसङ्काशा निपतन्तः समाहिताः . राक्षसान्दारयामासुर्वज्रा इव महागिरीन् .. 3..\\ विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः . चिच्छेदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः .. 4..\\ राक्षसैस्तैः परिवृतः स तदा तु विभीषणः . बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः .. 5..\\ ततः सञ्चोदयानो वै हरीन्रक्षोरणप्रियान् . उवाच वचनं काले कालज्ञो रक्षसां वरः .. 6..\\ एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः . एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः .. 7..\\ अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि . रावणं वर्जयित्वा तु शेषमस्य बलं हतम् .. 8..\\ प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः . कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः .. 9..\\ अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः . कम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ .. 10..\\ एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् . बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु .. 11..\\ एतावदिह शेषं वो जेतव्यमिह वानराः . हताः सर्वे समागम्य राक्षसा बलदर्पिताः .. 12..\\ अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम . घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् .. 13..\\ हन्तुकामस्य मे बाष्पं चक्षुश् चैव निरुध्यते . तदेवैष महाबाहुर्लक्ष्मणः शमयिष्यति . वानरा घ्नन्तुं सम्भूय भृत्यानस्य समीपगान् .. 14..\\ इति तेनातियशसा राक्षसेनाभिचोदिताः . वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः .. 15..\\ ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः . मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः .. 16..\\ जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः . अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् .. 17..\\ निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः . परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः .. 18..\\ शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः . जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् .. 19..\\ स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम् . देवासुराणां क्रुद्धानां यथा भीमो महास्वनः .. 20..\\ हनूमानपि सङ्क्रुद्धः सालमुत्पाट्य पर्वतात् . रक्षसां कदनं चक्रे समासाद्य सहस्रशः .. 21..\\ स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि . लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत .. 22..\\ तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ . शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् .. 23..\\ अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ . चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ .. 24..\\ न ह्यादानं न सन्धानं धनुषो वा परिग्रहः . न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः .. 25..\\ न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम् . अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् .. 26..\\ चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः . अन्तरिक्षेऽभिसञ्चन्ने न रूपाणि चकाशिरे . तमसा पिहितं सर्वमासीद्भीमतरं महत् .. 27..\\ न तदानीइं ववौ वायुर्न जज्वाल च पावक . स्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयः . सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणैः .. 28..\\ अथ राक्षससिंहस्य कृष्णान्कनकभूषणान् . शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् .. 29..\\ ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः . लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत् .. 30..\\ निहतं सारथिं दृष्ट्वा समरे रावणात्मजः . प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह .. 31..\\ विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः . ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन् .. 32..\\ ततः प्रमाथी शरभो रभसो गन्धमादनः . अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः .. 33..\\ ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः . चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः .. 34..\\ तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः . मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत .. 35..\\ ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् . पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः .. 36..\\ स हताश्वादवप्लुत्य रथान्मथितसारथेः . शरवर्षेण सौमित्रिमभ्यधावत रावणिः .. 37..\\ ततो महेन्द्रप्रतिमंह्स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः . सृजन्तमादौ निशिताञ्शरोत्तमान् भृशं तदा बाणगणैर्न्यवारयत् .. 38..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}