\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 80 ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम् . आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः .. 1..\\ युद्धे हतो महाराज लक्ष्मणेन तवात्मजः . विभीषणसहायेन मिषतां नो महाद्युते .. 2..\\ शूरः शूरेण सङ्गम्य संयुगेष्वपराजितः . लक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् .. 3..\\ स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् . घोरमिन्द्रजितः सङ्ख्ये कश्मलं प्राविशन्महत् .. 4..\\ उपलभ्य चिरात्संज्ञां राजा राक्षसपुङ्गवः . पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः .. 5..\\ हा राक्षसचमूमुख्य मम वत्स महारथ . जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः .. 6..\\ ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि . मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे .. 7..\\ अद्य वैवस्वतो राजा भूयो बहुमतो मम . येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा .. 8..\\ एष पन्थाः सुयोधानां सर्वामरगणेष्वपि . यः कृते हन्यते भर्तुः स पुमान्स्वर्गमृच्छति .. 9..\\ अद्य देवगणाः सर्वे लोकपालास्तथर्षयः . हतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः .. 10..\\ अद्य लोकास्त्रयः कृत्स्नाः पृथिवी च सकानना . एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे .. 11..\\ अद्य नैरृतकन्यायां श्रोष्याम्यन्तःपुरे रवम् . करेणुसङ्घस्य यथा निनादं गिरिगह्वरे .. 12..\\ यौवराज्यं च लङ्कां च रक्षांसि च परन्तप . मातरं मां च भार्यां च क्व गतोऽसि विहाय नः .. 13..\\ मम नाम त्वया वीर गतस्य यमसादनम् . प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे .. 14..\\ स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे . मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः .. 15..\\ एवमादिविलापार्तं रावणं राक्षसाधिपम् . आविवेश महान्कोपः पुत्रव्यसनसम्भवः .. 16..\\ घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम् . बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम् .. 17..\\ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः . दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः .. 18..\\ दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः . यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव .. 19..\\ कालाग्निरिव सङ्क्रुद्धो यां यां दिशमवैक्षत . तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे .. 20..\\ तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् . वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः .. 21..\\ ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः . अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे .. 22..\\ मया वर्षसहस्राणि चरित्वा दुश्चरं तपः . तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः .. 23..\\ तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः . नासुरेभ्यो न देवेभ्यो भयं मम कदा चन .. 24..\\ कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् . देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः .. 25..\\ तेन मामद्य संयुक्तं रथस्थमिह संयुगे . प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरन्दरः .. 26..\\ यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत् . देवासुरविमर्देषु मम दत्तं स्वयम्भुवा .. 27..\\ अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां महत् . रामलक्ष्मणयोरेव वधाय परमाहवे .. 28..\\ स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः . समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत .. 29..\\ प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान् . दीनो दीनस्वरान्सर्वांस्तानुवाच निशाचरान् .. 30..\\ मायया मम वत्सेन वञ्चनार्थं वनौकसाम् . किं चिदेव हतं तत्र सीतेयमिति दर्शितम् .. 31..\\ तदिदं सत्यमेवाहं करिष्ये प्रियमात्मनः . वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् . इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत् .. 32..\\ उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसं . निष्पपात स वेगेन सभायाः सचिवैर्वृतः .. 33..\\ रावणः पुत्रशोकेन भृशमाकुलचेतनः . सङ्क्रुद्धः खड्गमादाय सहसा यत्र मैथिली .. 34..\\ व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः . ऊचुश्चान्योन्यमाश्लिष्य सङ्क्रुद्धं प्रेक्ष्य राक्षसाः .. 35..\\ अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः . लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः . बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः .. 36..\\ तेषां सञ्जल्पमानानामशोकवनिकां गताम् . अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः .. 37..\\ वार्यमाणः सुसङ्क्रुद्धः सुहृद्भिर्हितबुद्धिभिः . अभ्यधावत सङ्क्रुद्धः खे ग्रहो रोहिणीम् इव .. 38..\\ मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता . ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् .. 39..\\ तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा . निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम् .. 40..\\ यथायं मामभिक्रुद्धः समभिद्रवति स्वयम् . वधिष्यति सनाथां मामनाथामिव दुर्मतिः .. 41..\\ बहुशश्चोदयामास भर्तारं मामनुव्रताम् . भार्या भव रमस्येति प्रत्याख्यातोऽभवन्मया .. 42..\\ सोऽयं मामनुपस्थानाद्व्यक्तं नैराश्यमागतः . क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः .. 43..\\ अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ . मन्निमित्तमनार्येण समरेऽद्य निपातितौ . अहो धिन्मन्निमित्तोऽयं विनाशो राजपुत्रयोः .. 44..\\ हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया . यद्यहं तस्य पृष्ठेन तदायासमनिन्दिता . नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती .. 45..\\ मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति . एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि .. 46..\\ सा हि जन्म च बाल्यं च यौवनं च महात्मनः . धर्मकार्याणि रूपं च रुदती संस्रमिष्यति .. 47..\\ निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना . अग्निमारोक्ष्यते नूनमपो वापि प्रवेक्ष्यति .. 48..\\ धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् . यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते .. 49..\\ इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् . रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् .. 50..\\ सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम् . निवार्यमाणं सचिवैरिदं वचनमब्रवीत् .. 51..\\ कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज . हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि .. 52..\\ वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा . स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर .. 53..\\ मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव . त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज .. 54..\\ अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् . कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः .. 55..\\ शूरो धीमान्रथी खड्गी रथप्रवरमास्थितः . हत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम् .. 56..\\ स तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः . गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां च प्रययौ सुहृद्वृतः .. 57..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}