\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 81 sa pravishya सभां राजा दीनः परमदुःखितः . निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् .. 1..\\ अब्रवीच्च तदा सर्वान्बलमुख्यान्महाबलः . रावणः प्राञ्जलीन्वाक्यं पुत्रव्यसनकर्शितः .. 2..\\ सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः . निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः .. 3..\\ एकं रामं परिक्षिप्य समरे हन्तुमर्हथ . प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः .. 4..\\ अथ वाहं शरैर्तीष्क्णैर्भिन्नगात्रं महारणे . भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः .. 5..\\ इत्येवं राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः . निर्ययुस्ते रथैः शीघ्रं नागानीकैश्च संवृताः .. 6..\\ स सङ्ग्रामो महाभीमः सूर्यस्योदयनं प्रति . रक्षसां वानराणां च तुमुलः समपद्यत .. 7..\\ ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः . अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः .. 8..\\ मातङ्गरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः . शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः .. 9..\\ ध्वजवर्मरथानश्वान्नानाप्रहरणानि च . आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे .. 10..\\ केशान्कर्णललाटांश्च नासिकाश्च प्लवङ्गमाः . रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन् .. 11..\\ एकैकं राक्षसं सङ्ख्ये शतं वानरपुङ्गवाः . अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा .. 12..\\ तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः . निर्जघ्नुर्वानरान्घोरान्राक्षसाः पर्वतोपमाः .. 13..\\ राक्षसैर्वध्यमानानां वानराणां महाचमूः . शरण्यं शरणं याता रामं दशरथात्मजम् .. 14..\\ ततो रामो महातेजा धनुरादाय वीर्यवान् . प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह .. 15..\\ प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे . नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना .. 16..\\ कृतान्येव सुघोराणि रामेण रजनीचराः . रणे रामस्य ददृशुः कर्माण्यसुकराणि च .. 17..\\ चालयन्तं महानीकं विधमन्तं महारथान् . ददृशुस्ते न वै रामं वातं वनगतं यथा .. 18..\\ छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम् . बलं रामेण ददृशुर्न रमं शीघ्रकारिणम् .. 19..\\ प्रहरन्तं शरीरेषु न ते पश्यन्ति राभवम् . इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः .. 20..\\ एष हन्ति गजानीकमेष हन्ति महारथान् . एष हन्ति शरैस्तीक्ष्णैः पदातीन्वाजिभिः सह .. 21..\\ इति ते राक्षसाः सर्वे रामस्य सदृशान्रणे . अन्योन्यकुपिता जघ्नुः सादृश्याद्राघवस्य ते .. 22..\\ न ते ददृशिरे रामं दहन्तमरिवाहिनीम् . मोहिताः परमास्त्रेण गान्धर्वेण महात्मना .. 23..\\ ते तु राम सहस्राणि रणे पश्यन्ति राक्षसाः . पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे .. 24..\\ भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः . अलातचक्रप्रतिमां ददृशुस्ते न राघवम् .. 25..\\ शरीरनाभिसत्त्वार्चिः शरारं नेमिकार्मुकम् . ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् .. 26..\\ दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् . ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः .. 27..\\ अनीकं दशसाहस्रं रथानां वातरंहसाम् . अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम् .. 28..\\ चतुर्दशसहस्राणि सारोहाणां च वाजिनाम् . पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् .. 29..\\ दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः . हतान्येकेन रामेण रक्षसां कामरूपिणाम् .. 30..\\ ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः . अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः .. 31..\\ हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम् . आक्रीडभूमी रुद्रस्य क्रुद्धस्येव पिनाकिनः .. 32..\\ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः . साधु साध्विति रामस्य तत्कर्म समपूजयन् .. 33..\\ अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम् . एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा .. 34..\\ निहत्य तां राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा . अस्त्रेषु शस्त्रेषु जितक्लमश् च संस्तूयते देवगणैः प्रहृष्टैः .. 35..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}