\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 82 तानि नागसहस्राणि सारोहाणां च वाजिनाम् . रथानां चाग्निवर्णानां सध्वजानां सहस्रशः .. 1..\\ राक्षसानां सहस्राणि गदापरिघयोधिनाम् . काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् .. 2..\\ निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः . रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा .. 3..\\ दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः . राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः .. 4..\\ विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः . राक्षस्यः सह सङ्गम्य दुःखार्ताः पर्यदेवयन् .. 5..\\ कथं शूर्पणखा वृद्धा कराला निर्णतोदरी . आससाद वने रामं कन्दर्पमिव रूपिणम् .. 6..\\ सुकुमारं महासत्त्वं सर्वभूतहिते रतम् . तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता .. 7..\\ कथं सर्वगुणैर्हीना गुणवन्तं महौजसं . सुमुखं दुर्मुखी रामं कामयामास राक्षसी .. 8..\\ जनस्यास्याल्पभाग्यत्वात्पलिनी श्वेतमूर्धजा . अकार्यमपहास्यं च सर्वलोकविगर्हितम् .. 9..\\ राक्षसानां विनाशाय दूषणस्य खरस्य च . चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् .. 10..\\ तन्निमित्तमिदं वैरं रावणेन कृतं महत् . वधाय नीता सा सीता दशग्रीवेण रक्षसा .. 11..\\ न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् . बद्धं बलवता वैरमक्षयं राघवेण ह .. 12..\\ वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसं . हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् .. 13..\\ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् . निहतानि जनस्थाने शरैरग्निशिखोपमैः .. 14..\\ खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा . शरैरादित्यसङ्काशैः पर्याप्तं तन्निदर्शनम् .. 15..\\ हतो योजनबाहुश्च कबन्धो रुधिराशनः . क्रोधार्तो विनदन्सोऽथ पर्याप्तं तन्निदर्शनम् .. 16..\\ जघान बलिनं रामः सहस्रनयनात्मजम् . बालिनं मेघसङ्काशं पर्याप्तं तन्निदर्शनम् .. 17..\\ ऋश्यमूके वसञ्शैले दीनो भग्नमनोरथः . सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् .. 18..\\ धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् . युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते .. 19..\\ विभीषणवचः कुर्याद्यदि स्म धनदानुजः . श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् .. 20..\\ कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् . प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते .. 21..\\ मम पुत्रो मम भ्राता मम भर्ता रणे हतः . इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले .. 22..\\ रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः . रणे रामेण शूरेण राक्षसाश्च पदातयः .. 23..\\ रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः . हन्ति नो रामरूपेण यदि वा स्वयमन्तकः .. 24..\\ हतप्रवीरा रामेण निराशा जीविते वयम् . अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे .. 25..\\ रामहस्ताद्दशग्रीवः शूरो दत्तवरो युधि . इदं भयं महाघोरमुत्पन्नं नावबुध्यते .. 26..\\ न देवा न च गन्धर्वा न पिशाचा न राकसाः . उपसृष्टं परित्रातुं शक्ता रामेण संयुगे .. 27..\\ उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे . कथयिष्यन्ति रामेण रावणस्य निबर्हणम् .. 28..\\ पितामहेन प्रीतेन देवदानवराक्षसैः . रावणस्याभयं दत्तं मानुषेभ्यो न याचितम् .. 29..\\ तदिदं मानुषान्मन्ये प्राप्तं निःसंशयं भयम् . जीवितान्तकरं घोरं रक्षसां रावणस्य च .. 30..\\ पीड्यमानास्तु बलिना वरदानेन रक्षसा . दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् .. 31..\\ देवतानां हितार्थाय महात्मा वै पितामहः . उवाच देवताः सर्वा इदं तुष्टो महद्वचः .. 32..\\ अद्य प्रभृति लोकांस्त्रीन्सर्वे दानवराक्षसाः . भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् .. 33..\\ दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः . वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः .. 34..\\ प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत् . उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा .. 35..\\ एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान्पुरा . भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् .. 36..\\ रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः . अयं निष्टानको घोरः शोकेन समभिप्लुतः .. 37..\\ तं न पश्यामहे लोके यो नः शरणदो भवेत् . राघवेणोपसृष्टानां कालेनेव युगक्षये .. 38..\\ इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः . विषेदुरार्तातिभयाभिपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् .. 39..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}