\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 84 तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः . बभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता .. 1..\\ रावणस्याप्रसह्यं तं शरसम्पातमेकतः . न शेकुः सहितुं दीप्तं पतङ्गा इव पावकम् .. 2..\\ तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः . पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः .. 3..\\ प्लवङ्गानामनीकानि महाभ्राणीव मारुतः . स ययौ समरे तस्मिन्विधमन्रावणः शरैः .. 4..\\ कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् . आससाद ततो युद्धे राघवं त्वरितस्तदा .. 5..\\ सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे . गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः .. 6..\\ आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम् . सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः .. 7..\\ पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् . अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान् .. 8..\\ स नदन्युधि सुग्रीवः स्वरेण महता महान् . पातयन्विविधांश्चान्याञ्जघानोत्तमराक्षसान् .. 9..\\ ममर्द च महाकायो राक्षसान्वानरेश्वरः . युगान्तसमये वायुः प्रवृद्धानगमानिव .. 10..\\ राक्षसानामनीकेषु शैलवर्षं ववर्ष ह . अश्ववर्षं यथा मेघः पक्षिसङ्घेषु कानने .. 11..\\ कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः . विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः .. 12..\\ अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः . सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च .. 13..\\ विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः . रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् .. 14..\\ स तं द्विरदमारुह्य विरूपाक्षो महारथः . विनदन्भीमनिर्ह्रालं वानरानभ्यधावत .. 15..\\ सुग्रीवे स शरान्घोरान्विससर्ज चमूमुखे . स्थापयामासा चोद्विग्नान्राक्षसान्सम्प्रहर्षयन् .. 16..\\ सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा . चुक्रोध च महाक्रोधो वधे चास्य मनो दधे .. 17..\\ ततः पादपमुद्धृत्य शूरः सम्प्रधने हरिः . अभिपत्य जघानास्य प्रमुखे तं महागजम् .. 18..\\ स तु प्रहाराभिहतः सुग्रीवेण महागजः . अपासर्पद्धनुर्मात्रं निषसाद ननाद च .. 19..\\ गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् . राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् .. 20..\\ आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः . भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् .. 21..\\ स हि तस्याभिसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् . विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् .. 22..\\ स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः . अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा .. 23..\\ तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे . कवचं पातयामास स खड्गाभिहतोऽपतत् .. 24..\\ स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् . तलप्रहारमशनेः समानं भीमनिस्वनम् .. 25..\\ तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् . नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् .. 26..\\ ततस्तु सङ्क्रुद्धतरः सुग्रीवो वानरेश्वरः . मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा .. 27..\\ स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः . ततो न्यपातयत्क्रोधाच्छङ्खदेशे महातलम् .. 28..\\ महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ . पपात रुधिरक्लिन्नः शोणितं स समुद्वमन् .. 29..\\ विवृत्तनयनं क्रोधात्सफेन रुधिराप्लुतम् . ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् .. 30..\\ स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम् . करुणं च विनर्दान्तं ददृशुः कपयो रिपुम् .. 31..\\ तथा तु तौ संयति सम्प्रयुक्तौ तरस्विनौ वानरराक्षसानाम् . बलार्णवौ सस्वनतुः सभीमं महार्णवौ द्वाविव भिन्नवेलौ .. 32..\\ विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन . बलं समस्तं कपिराक्षसानाम् उन्मत्तगङ्गाप्रतिमं बभूव .. 33..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}