\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 86 mahodare tu nihate महापार्श्वो महाबलः . अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः .. 1..\\ स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः . पातयामास कायेभ्यः फलं वृन्तादिवानिलः .. 2..\\ केषां चिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसः . वानराणां सुसङ्क्रुद्धः पार्श्वं केषां व्यदारयत् .. 3..\\ तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः . विषादविमुखाः सर्वे बभूवुर्गतचेतसः .. 4..\\ निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् . वेगं चक्रे महाबाहुः समुद्र इव पर्वणि .. 5..\\ आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् . समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् .. 6..\\ स तु तेन प्रहारेण महापार्श्वो विचेतनः . ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि .. 7..\\ सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः . निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात् .. 8..\\ प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम् . अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम् .. 9..\\ मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः . अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत .. 10..\\ जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे . ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः .. 11..\\ गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ . जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः .. 12..\\ तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं . दूरस्थितस्य परिघं रविरश्मिसमप्रभम् .. 13..\\ द्वाभ्यां भुजाभ्यां सङ्गृह्य भ्रामयित्वा च वेगवान् . महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः .. 14..\\ स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः . धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् .. 15..\\ तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् . तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले .. 16..\\ स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः . करेणैकेन जग्राह सुमहान्तं परश्वधम् .. 17..\\ तं तैलधौतं विमलं शैलसारमयं दृढम् . राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् .. 18..\\ तेन वामांसफलके भृशं प्रत्यवपातितम् . अङ्गदो मोक्षयामास सरोषः स परश्वधम् .. 19..\\ स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः . संवर्तयन्सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः .. 20..\\ राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति . इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् .. 21..\\ तेन तस्य निपातेन राक्षसस्य महामृधे . पफाल हृदयं चाशु स पपात हतो भुवि .. 22..\\ तस्मिन्निपतिते भूमौ तत्सैन्यं सम्प्रचुक्षुभे . अभवच्च महान्क्रोधः समरे रावणस्य tu .. 23..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}