\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 88 तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः . क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् .. 1..\\ मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः . उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे .. 2..\\ ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च . कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः .. 3..\\ कूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथा . निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये .. 4..\\ तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः . जघान परमास्त्रेण गन्धर्वेण महाद्युतिः .. 5..\\ तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना . रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् .. 6..\\ ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च . कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः .. 7..\\ तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः . पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव .. 8..\\ तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः . आयुधानि विचित्राणि रावणस्य चमूमुखे .. 9..\\ तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः . विव्याध दशभिर्बाणइ रामं सर्वेषु मर्मसु .. 10..\\ स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः . रावणेन महातेजा न प्राकम्पत राघवः .. 11..\\ ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः . राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः .. 12..\\ एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली . लक्ष्मणः सायकान्सप्त जग्राह परवीरहा .. 13..\\ तैः सायकैर्महावेगै रावणस्य महाद्युतिः . ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा .. 14..\\ सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् . जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः .. 15..\\ तस्य बाणैश् च चिच्छेद धनुर्गजकरोपमम् . लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः .. 16..\\ नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् . जघानाप्लुत्य गदया रावणस्य विभीषणः .. 17..\\ हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् . क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः .. 18..\\ ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीम् इव . विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् .. 19..\\ अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः . अथोदतिष्ठत्संनादो वानराणां तदा रणे .. 20..\\ स पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी . सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता .. 21..\\ ततः सम्भाविततरां कालेनापि दुरासदाम् . जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा .. 22..\\ सा वेगिना बलवता रावणेन दुरात्मना . जज्वाल सुमहाघोरा शक्राशनिसमप्रभा .. 23..\\ एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् . प्राणसंशयमापन्नं तूर्णमेवाभ्यपद्यत .. 24..\\ तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः . रावणं शक्तिहस्तं तं शरवर्षैरवाकिरत् .. 25..\\ कीर्यमाणः शरौघेण विसृष्ट्तेन महात्मना . न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः .. 26..\\ मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः . लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् .. 27..\\ मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः . विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते .. 28..\\ एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा . मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति .. 29..\\ इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् . मयेन मायाविहिताममोघां शत्रुघातिनीम् .. 30..\\ लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा . रावणः परमक्रुद्धश्चिक्षेप च ननाद च .. 31..\\ सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना . शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि .. 32..\\ तामनुव्याहरच्छक्तिमापतन्तीं स राघवः . स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा .. 33..\\ न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि . जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः .. 34..\\ ततो रावणवेगेन सुदूरमवगाढया . शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः .. 35..\\ तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः . भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् .. 36..\\ स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः . बभूव संरब्धतरो युगान्त इव पावकः .. 37..\\ न विषादस्य कालोऽयमिति सञ्चिन्त्य राघवः . चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः .. 38..\\ स ददर्श ततो रामः शक्त्या भिन्नं महाहवे . लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् .. 39..\\ तामपि प्रहितां शक्तिं रावणेन बलीयसा . यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् . अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा .. 40..\\ सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् . तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् . बभञ्ज समरे क्रुद्धो बलवद्विचकर्ष च .. 41..\\ तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा . शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः .. 42..\\ अचिन्तयित्वा तान्बाणान्समाश्लिष्या च लक्ष्मणम् . अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः . लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः .. 43..\\ पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः . पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः . काङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् .. 44..\\ अस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वः . अरावणमरामं वा जगद्द्रक्ष्यथ वानराः .. 45..\\ राज्यनाशं वने वासं दण्डके परिधावनम् . वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् .. 46..\\ प्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् . अद्य सर्वमहं त्यक्ष्ये हत्वा तं रावणं रणे .. 47..\\ यदर्थं वानरं सैन्यं समानीतमिदं मया . सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे .. 48..\\ यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे . सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः .. 49..\\ चक्षुर्विषयमागम्य नायं जीवितुमर्हति . दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः .. 50..\\ स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः . आसीनाः पर्वताग्रेषु ममेदं रावणस्य च .. 51..\\ अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे . त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः .. 52..\\ अद्य कर्म करिष्यामि यल्लोकाः सचराचराः . सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति .. 53..\\ एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः . आजघान दशग्रीवं रणे रामः समाहितः .. 54..\\ अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः . अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः .. 55..\\ रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् . शराणां च शराणां च बभूव तुमुलः स्वनः .. 56..\\ ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः . अन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले .. 57..\\ तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् . त्रासनः सर्वबूतानां स बभूवाद्भुतोपमः .. 58..\\ स कीर्यमाणः शरजालवृष्टिभिर् महात्मना दीप्तधनुष्मतार्दितः . भयात्प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः .. 59..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}