\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 89 sa दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः . विसृजनेव बाणौघान्सुषेणं वाक्यमब्रवीत् .. 1..\\ एष रावणवेगेन लक्ष्मणः पतितः क्षितौ . सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् .. 2..\\ शोणितार्द्रमिमं वीरं प्राणैरिष्टतरं मम . पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः .. 3..\\ अयं स समरश्लाघी भ्राता मे शुभलक्षणः . यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन वा .. 4..\\ लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः . सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता . चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते .. 5..\\ भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना . परं विषादमापन्नो विललापाकुलेन्द्रियः .. 6..\\ न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया . भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु .. 7..\\ किं मे राज्येन किं प्राणैर्युद्धे कार्यं न विद्यते . यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः .. 8..\\ राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् . न मृतोऽयं महाबाहुर्लक्ष्मणो लक्ष्मिवर्धनः .. 9..\\ न चास्य विकृतं वक्त्रं नापि श्यामं न निष्प्रभम् . सुप्रभं च प्रसन्नं च मुखमस्याभिलक्ष्यते .. 10..\\ पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने . एवं न विद्यते रूपं गतासूनां विशां पते . मां विषादं कृत्वा वीर सप्राणोऽयमरिन्दम .. 11..\\ आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले . सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः .. 12..\\ एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः . समीपस्थमुवाचेदं हनूमन्तमभित्वरन् .. 13..\\ सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् . पूर्वं हि कथितो योऽसौ वीर जाम्बवता शुभः .. 14..\\ दक्षिणे शिखरे तस्य जातामोषधिमानय . विशल्यकरणी नाम विशल्यकरणीं शुभाम् .. 15..\\ सौवर्णकरणीं चापि तथा सञ्जीवनीम् अपि . सन्धानकरणीं चापि गत्वा शीघ्रमिहानय . सञ्जीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः .. 16..\\ इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम् . चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः .. 17..\\ तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः . इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः .. 18..\\ अगृह्य यदि गच्छामि विशल्यकरणीम् अहम् . कालात्ययेन दोषः स्याद्वैक्लव्यं च महद्भवेत् .. 19..\\ इति सञ्चिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः . उत्पपात गृहीत्वा तु हनूमाञ्शिखरं गिरेः .. 20..\\ ओषधीर्नावगछामि ता अहं हरिपुङ्गव . तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया .. 21..\\ एवं कथयमानं तं प्रशस्य पवनात्मजम् . सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः .. 22..\\ ततः सङ्क्षोदयित्वा तामोषधिं वानरोत्तमः . लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः .. 23..\\ सशल्यः स समाघ्राय लक्ष्मणः परवीरहा . विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् .. 24..\\ समुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् . साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् .. 25..\\ एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा . सस्वजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः .. 26..\\ अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा . दिष्ट्या त्वां वीर पश्यामि मरणात्पुनरागतम् .. 27..\\ न हि मे जीवितेनार्थः सीतया च जयेन वा . को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते .. 28..\\ इत्येवं वदतस्तस्य राघवस्य महात्मनः . खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् .. 29..\\ तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम . लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि .. 30..\\ न प्रतिज्ञां हि कुर्वन्ति वितथां साधवोऽनघ . लक्ष्मणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् .. 31..\\ नैराश्यमुपगन्तुं ते तदलं मत्कृतेऽनघ . वधेन रावणस्याद्य प्रतिज्ञामनुपालय .. 32..\\ न जीवन्यास्यते शत्रुस्तव बाणपथं गतः . नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः .. 33..\\ अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः . यावदस्तं न यात्येष कृतकर्मा दिवाकरः .. 34..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}