\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 92 sa tu tena तदा क्रोधात्काकुत्स्थेनार्दितो रणे . रावणः समरश्लाघी महाक्रोधमुपागमत् .. 1..\\ स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् . अभ्यर्दयत्सुसङ्क्रुद्धो राघवं परमाहवे .. 2..\\ बाणधारा सहस्रैस्तु स तोयद इवाम्बरात् . राघवं रावणो बाणैस्तटाकमिव पूरयत् .. 3..\\ पूरितः शरजालेन धनुर्मुक्तेन संयुगे . महागिरिरिवाकम्प्यः काकुस्थो न प्रकम्पते .. 4..\\ स शरैः शरजालानि वारयन्समरे स्थितः . गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् .. 5..\\ ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः . निजघानोरसि क्रुद्धो राघवस्य महात्मनः .. 6..\\ स शोणित समादिग्धः समरे लक्ष्मणाग्रजः . दृष्टः फुल्ल इवारण्ये सुमहान्किंशुकद्रुमः .. 7..\\ शराभिघातसंरब्धः सोऽपि जग्राह सायकान् . काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः .. 8..\\ ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ . शरान्धकारे समरे नोपालक्षयतां तदा .. 9..\\ ततः क्रोधसमाविष्टो रामो दशरथात्मजः . उवाच रावणं वीरः प्रहस्य परुषं वचः .. 10..\\ मम भार्या जनस्थानादज्ञानाद्राक्षसाधम . हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् .. 11..\\ मया विरहितां दीनां वर्तमानां महावने . वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे .. 12..\\ स्त्रीषु शूर विनाथासु परदाराभिमर्शके . कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे .. 13..\\ भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित . दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे .. 14..\\ शूरेण धनदभ्रात्रा बलैः समुदितेन च . श्लाघनीयं यशस्यं च कृतं कर्म महत्त्वया .. 15..\\ उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च . कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम् .. 16..\\ शूरोऽहमिति चात्मानमवगच्छसि दुर्मते . नैव लज्जास्ति ते सीतां चोरवद्व्यपकर्षतः .. 17..\\ यदि मत्संनिधौ सीता धर्षिता स्यात्त्वया बलात् . भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः .. 18..\\ दिष्ट्यासि मम दुष्टात्मंश्चक्षुर्विषयमागतः . अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् .. 19..\\ अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् . क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु .. 20..\\ निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण . पिबन्तु रुधिरं तर्षाद्बाणशल्यान्तरोथितम् .. 21..\\ अद्य मद्बाणाभिन्नस्य गतासोः पतितस्य ते . कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् .. 22..\\ इत्येवं स वदन्वीरो रामः शत्रुनिबर्हणः . राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् .. 23..\\ बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे . रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्क्षिणः .. 24..\\ प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः . प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् .. 25..\\ शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः . भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् .. 26..\\ हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् . हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् .. 27..\\ यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् . नास्य प्रत्यकरोद्वीर्यं विक्लवेनान्तरात्मना .. 28..\\ क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च . न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः .. 29..\\ सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम् . शनैर्युद्धादसम्भान्तो रथं तस्यापवाहयत् .. 30..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}