\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 93 sa tu मोहात्सुसङ्क्रुद्धः कृतान्तबलचोदितः . क्रोधसंरक्तनयनो रावणो सूतमब्रवीत् .. 1..\\ हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् . भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा .. 2..\\ विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् . मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे .. 3..\\ किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च . त्वया शत्रुसमक्षं मे रथोऽयमपवाहितः .. 4..\\ त्वयाद्य हि ममानार्य चिरकालसमार्जितम् . यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशिथ .. 5..\\ शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः . पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया .. 6..\\ यस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते . सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः .. 7..\\ न हीदं विद्यते कर्म सुहृदो हितकाङ्क्षिणः . रिपूणां सदृशं चैतन्न त्वयैतत्स्वनुष्ठितम् .. 8..\\ निवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः . यदि वाप्युषितोऽसि त्वं स्मर्यन्ते यदि वा गुणाः .. 9..\\ एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना . अब्रवीद्रावणं सूतो हितं सानुनयं वचः .. 10..\\ न भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः . न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया .. 11..\\ मया तु हितकामेन यशश्च परिरक्षता . स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् .. 12..\\ नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् . कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि .. 13..\\ श्रूयतामभिधास्यामि यन्निमित्तं मया रथः . नदीवेग इवाम्भोभिः संयुगे विनिवर्तितः .. 14..\\ श्रमं तवावगच्छामि महता रणकर्मणा . न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये .. 15..\\ रथोद्वहनखिन्नाश्च त इमे रथवाजिनः . दीना घर्मपरिश्रान्ता गावो वर्षहता इव .. 16..\\ निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः . तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् .. 17..\\ देशकालौ च विज्ञेयौ लक्ष्मणानीङ्गितानि च . दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम् .. 18..\\ स्थलनिम्नानि भूमेश्च समानि विषमाणि च . युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् .. 19..\\ उपयानापयाने च स्थानं प्रत्यपसर्पणम् . सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना .. 20..\\ तव विश्रामहेतोस्तु तथैषां रथवाजिनाम् . रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया .. 21..\\ न मया स्वेच्छया वीर रथोऽयमपवाहितः . भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो .. 22..\\ आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन . तत्करिष्याम्यहं वीरं गतानृण्येन चेतसा .. 23..\\ सन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः . प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् .. 24..\\ रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु . नाहत्वा समरे शत्रून्निवर्तिष्यति रावणः .. 25..\\ एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः . ददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम् .. 26..\\ ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान्स सारथिः . स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् .. 27..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}