\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 97 atha संस्मारयामास राघवं मातलिस्तदा . अजानन्निव किं वीर त्वमेनमनुवर्तसे .. 1..\\ विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो . विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते .. 2..\\ ततः संस्मारितो रामस्तेन वाक्येन मातलेः . जग्राह स शरं दीप्तं निश्वसन्तमिवोरगम् .. 3..\\ यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः . ब्रह्मदत्तं महद्बाणममोघं युधि वीर्यवान् .. 4..\\ ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा . दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः .. 5..\\ यस्य वाजेषु पवनः फले पावकभास्करौ . शरीरमाकाशमयं गौरवे मेरुमन्दरौ .. 6..\\ जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् . तेजसा सर्वभूतानां कृतं भास्करवर्चसं .. 7..\\ सधूममिव कालाग्निं दीप्तमाशीविषं यथा . रथनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् .. 8..\\ द्वाराणां परिघाणां च गिरीणाम् अपि भेदनम् . नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् .. 9..\\ वज्रसारं महानादं नानासमितिदारुणम् . सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् .. 10..\\ कङ्कगृध्रबलानां च गोमायुगणरक्षसाम् . नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम् .. 11..\\ नन्दनं वानरेन्द्राणां रक्षसामवसादनम् . वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः .. 12..\\ तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् . द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः .. 13..\\ अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः . वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली .. 14..\\ स रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम् . चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् .. 15..\\ स वज्र इव दुर्धर्षो वज्रबाहुविसर्जितः . कृतान्त इव चावार्यो न्यपतद्रावणोरसि .. 16..\\ स विसृष्टो महावेगः शरीरान्तकरः शरः . बिभेद हृदयं तस्य रावणस्य दुरात्मनः .. 17..\\ रुधिराक्तः स वेगेन जीवितान्तकरः शरः . रावणस्य हरन्प्राणान्विवेश धरणीतलम् .. 18..\\ स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः . कृतकर्मा निभृतवत्स्वतूणीं पुनराविशत् .. 19..\\ तस्य हस्ताद्धतस्याशु कार्मुकं तत्ससायकम् . निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् .. 20..\\ गतासुर्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः . पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा .. 21..\\ तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः . हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः .. 22..\\ नर्दन्तश्चाभिपेतुस्तान्वानरा द्रुमयोधिनः . दशग्रीववधं दृष्ट्वा विजयं राघवस्य च .. 23..\\ अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन्भयात् . हताश्रयत्वात्करुणैर्बाष्पप्रस्रवणैर्मुखैः .. 24..\\ ततो विनेदुः संहृष्टा वानरा जितकाशिनः . वदन्तो राघवजयं रावणस्य च तं वधम् .. 25..\\ अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः . दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ .. 26..\\ निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि . किरन्ती राघवरथं दुरवापा मनोहराः .. 27..\\ राघवस्तव संयुक्ता गगने च विशुश्रुवे . साधु साध्विति वागग्र्या देवतानां महात्मनाम् .. 28..\\ आविवेश महान्हर्षो देवानां चारणैः सह . रावणे निहते रौद्रे सर्वलोकभयङ्करे .. 29..\\ ततः सकामं सुग्रीवमङ्गदं च महाबलम् . चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् .. 30..\\ ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत् . मही चकम्पे न च मारुता ववुः स्थिरप्रभश्चाप्यभवद्दिवाकरः .. 31..\\ ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा . समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिनाभ्यपूजयन् .. 32..\\ स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज . रघुकुलनृपनन्दनो महौजास् त्रिदशगणैरभिसंवृतो यथेन्द्रः .. 33..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}