\documentstyle[11pt,multicol,itrans]{iarticle} #include=ijag.inc #endwordvowel=.h \portraitpage \parindent=0pt % no indents \let\usedvng=\normaldvng % \Largedvng \pagestyle{headings} \begin{document} #indian \centerline{\hugedvng .. vaalmiiki raamaayaNa..}\medskip ##\setcounter{section}{5}## ##\begin{center}## \section{yuddhakaaNDa} ##\end{center}## \medskip 99 तासां विलपमानानां तथा राक्षसयोषिताम् . ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत .. 1..\\ दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा . पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् .. 2..\\ ननु नाम महाबाहो तव वैश्रवणानुज . क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः .. 3..\\ ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः . ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः .. 4..\\ स त्वं मानुषमात्रेण रामेण युधि निर्जितः . न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ .. 5..\\ कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् . अविषह्यं जघान त्वं मानुषो वनगोचरः .. 6..\\ मानुषाणामविषये चरतः कामरूपिणः . विनाशस्तव रामेण संयुगे नोपपद्यते .. 7..\\ न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे . सर्वतः समुपेतस्य तव तेनाभिमर्शनम् .. 8..\\ इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया . स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः .. 9..\\ अथ वा रामरूपेण वासवः स्वयमागतः . मायां तव विनाशाय विधायाप्रतितर्किताम् .. 10..\\ यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः . खरस्तव हतो भ्राता तदैवासौ न मानुषः .. 11..\\ यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैरपि . प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् .. 12..\\ क्रियतामविरोधश्च राघवेणेति यन्मया . उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता .. 13..\\ अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव . ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च .. 14..\\ अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते . सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् .. 15..\\ न कुलेन न रूपेण न दाक्षिण्येन मैथिली . मयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे .. 16..\\ सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः . तव तावदयं मृत्युर्मैथिलीकृतलक्षणः .. 17..\\ मैथिली सह रामेण विशोका विहरिष्यति . अल्पपुण्या त्वहं घोरे पतिता शोकसागरे .. 18..\\ कैलासे मन्दरे मेरौ तथा चैत्ररथे वने . देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया .. 19..\\ विमानेनानुरूपेण या याम्यतुलया श्रिया . पश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा . भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव .. 20..\\ सत्यवाक्स महाभागो देवरो मे यदब्रवीत् . अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः .. 21..\\ कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना . त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् .. 22..\\ न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः . स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते .. 23..\\ सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः . आत्मानमनुशोचामि त्वद्वियोगेन दुःखिताम् .. 24..\\ नीलजीमूतसङ्काशः पीताम्बरशुभाङ्गदः . सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः . प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे .. 25..\\ महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः . यातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे .. 26..\\ येन सूदयसे शत्रून्समरे सूर्यवर्चसा . वज्रो वज्रधरस्येव सोऽयं ते सततार्चितः .. 27..\\ रणे शत्रुप्रहरणो हेमजालपरिष्कृतः .. 28..\\ परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा . धिगस्तु हृदयं यस्या ममेदं न सहस्रधा . त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् .. 29..\\ एतस्मिन्नन्तरे रामो विभीषणमुवाच ह . संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय .. 30..\\ तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः . विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः . रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत .. 31..\\ त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा . नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शकम् .. 32..\\ भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः . रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् .. 33..\\ नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि . श्रुत्वा तस्य गुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः .. 34..\\ तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः . विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् .. 35..\\ तवापि मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम् . अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर .. 36..\\ अधर्मानृतसंयुक्तः काममेष निशाचरः . तेजस्वी बलवाञ्शूरः सङ्ग्रामेषु च नित्यशः .. 37..\\ शतक्रतुमुखैर्देवैः श्रूयते न पराजितः . महात्मा बलसम्पन्नो रावणो लोकरावणः .. 38..\\ मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् . क्रियतामस्य संस्कारो ममाप्येष यथा तव .. 39..\\ त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् . क्षिप्रमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि .. 40..\\ राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः . संस्कारेणानुरूपेण योजयामास रावणम् .. 41..\\ स ददौ पावकं तस्य विधियुक्तं विभीषणः . ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः .. 42..\\ प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः . रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् .. 43..\\ रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः . हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः .. 44..\\ ##\end{multicols}## ## \medskip\hrule\medskip The files in this directory are revised versions of the digital files produced by Professor Muneo Tokunaga, Kyoto University, and copyrighted by him. I am grateful to Professor Tokunaga for his agreement to this use of his original files and for permitting the revised versions to be made publicly available. \\ Dr J. D. Smith ; email: jds10@cam.ac.uk ; http://bombay.oriental.cam.ac.uk/index.html \medskip\hrule\medskip ITRANS conversion questions to: Avinash Chopde \medskip\hrule\medskip Last updated on \today ; Send corrections to sanskrit@cheerful.com \end{document}