|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

३५
स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् |
दिदेशातिबलो रामो दशवानरयूथपान् || १||

द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् |
अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् || २||

विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् |
ऋषभं चर्षभस्कन्धमादिदेश परन्तपः || ३||

ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् |
आकाशं विविशुः सर्वे मार्गामाणा दिशो दश || ४||

तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः |
अस्त्रवित्परमास्त्रेण वारयामास रावणिः || ५||

तं भीमवेगा हरयो नाराचैः क्षतविक्षताः |
अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् || ६||

रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान् |
भृशमावेशयामास रावणिः समितिञ्जयः || ७||

निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ |
क्रुद्धेनेन्द्रजोता वीरौ पन्नगैः शरतां गतैः || ८||

तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु |
तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ || ९||

ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः |
रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् || १०||

युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः |
द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् || ११||

प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा |
एष रोषपरीतात्मा नयामि यमसादनम् || १२||

एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ |
निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च || १३||

भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः |
भूयो भूयः शरान्घोरान्विससर्ज महामृधे || १४||

ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् |
रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः || १५||

बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि |
निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् || १६||

ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ |
ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ || १७||

तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ |
निपेततुर्महेष्वासौ जगत्यां जगतीपती || १८||

तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ |
शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ || १९||

न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम् |
नानिर्भिन्नं न चास्तब्धमा कराग्रादजिह्मगैः || २०||

तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा |
असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव || २१||

पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः |
क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः || २२||

नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि |
विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा || २३||

स वीरशयने शिश्ये विज्यमादाय कार्मुकम् |
भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम् || २४||

बाणपातान्तरे रामं पतितं पुरुषर्षभम् |
स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् || २५||

बद्धौ तु वीरौ पतितौ शयानौ
तौ वानराः सम्परिवार्य तस्थुः |
समागता वायुसुतप्रमुख्या
विषदमार्ताः परमं च जग्मुः || २६||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).