|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

४९
ततो रामो महातेजा धनुरादाय वीर्यवान् |
किरीटिनं महाकायं कुम्भकर्णं ददर्श ह || १||

तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् |
क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् || २||

सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् |
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः || ३||

विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं |
सविस्मयमिदं रामो विभीषणमुवाच ह || ४||

कोऽसौ पर्वतसङ्कशः किरीटी हरिलोचनः |
लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः || ५||

पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते |
यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः || ६||

आचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः |
न मयैवंविधं भूतं दृष्टपूर्वं कदा चन || ७||

स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा |
विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् || ८||

येन वैवस्वतो युद्धे वासवश्च पराजितः |
सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् || ९||

एतेन देवा युधि दानवाश् च
यक्षा भुजङ्गाः पिशिताशनाश् च |
गन्धर्वविद्याधरकिंनराश् च
सहस्रशो राघव सम्प्रभग्नाः || १०||

शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् |
हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः || ११||

प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः |
अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् || १२||

एतेन जातमात्रेण क्षुधार्तेन महात्मना |
भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि || १३||

तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः |
यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् || १४||

स कुम्भकर्णं कुपितो महेन्द्रो
जघान वज्रेण शितेन वज्री |
स शक्रवज्राभिहतो महात्मा
चचाल कोपाच्च भृशं ननाद || १५||

तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः |
श्रुत्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे || १६||

ततः कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः |
विकृष्यैरावताद्दन्तं जघानोरसि वासवम् || १७||

कुम्भकर्णप्रहारार्तो विचचाल स वासवः |
ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः || १८||

प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः |
कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः |
प्रजानां भक्षणं चापि देवानां चापि धर्षणम् || १९||

एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः |
अचिरेणैव कालेन शून्यो लोको भविष्यति || २०||

वासवस्य वचः श्रुत्वा सर्वलोकपितामहः |
रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह || २१||

कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः |
दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूरिदमब्रवीत् || २२||

ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः |
तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि |
ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः || २३||

ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् |
विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते || २४||

न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते |
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः |
कालस्तु क्रियतामस्य शयने जागरे तथा || २५||

रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् |
शयिता ह्येष षण्मासानेकाहं जागरिष्यति || २६||

एकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः |
व्यात्तास्यो भक्षयेल्लोकान्सङ्क्रुद्ध इव पावकः || २७||

सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् |
त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः || २८||

स एष निर्गतो वीरः शिबिराद्भीमविक्रमः |
वानरान्भृशसङ्क्रुद्धो भक्षयन्परिधावति || २९||

कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः |
कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः || ३०||

उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् |
इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः || ३१||

विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् |
उवाच राघवो वाक्यं नीलं सेनापतिं तदा || ३२||

गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके |
द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् || ३३||

शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् |
तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः || ३४||

राघवेण समादिष्टो नीलो हरिचमूपतिः |
शशास वानरानीकं यथावत्कपिकुञ्जरः || ३५||

ततो गवाक्षः शरभो हनुमानङ्गदो नलः |
शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः || ३६||

ततो हरीणां तदनीकमुग्रं
रराज शैलोद्यतवृक्षहस्तम् |
गिरेः समीपानुगतं यथैव
महन्महाम्भोधरजालमुग्रम् || ३७||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).