|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

८३
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले |
रावणः करुणं शब्दं शुश्राव परिवेदितम् || १||

स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः |
बभूव परमक्रुद्धो रावणो भीमदर्शनः || २||

सन्दश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः |
राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः || ३||

उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः |
भयाव्यक्तकथांस्तत्र निर्दहन्निव चक्षुषा || ४||

महोदरं महापार्श्वं विरूपाक्षं च राक्षसं |
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया || ५||

तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः |
चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया || ६||

ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः |
कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः || ७||

प्रतिपूज्य यथान्यायं रावणं ते महारथाः |
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः || ८||

अथोवाच प्रहस्यैतान्रावणः क्रोधमूर्छितः |
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसं || ९||

अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः |
राघवं लक्ष्मणं चैव नेष्यामि यमसाधनम् || १०||

खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा |
करिष्यामि प्रतीकारमद्य शत्रुवधादहम् || ११||

नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः |
प्रकाशत्वं गमिष्यामि मद्बाणजलदावृताः || १२||

अद्य वानरयूथानां तानि यूथानि भागशः |
धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः || १३||

व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम् |
अद्य यूथतटाकानि गजवत्प्रमथाम्यहम् || १४||

सशरैरद्य वदनैः सङ्ख्ये वानरयूथपाः |
मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कलैः || १५||

अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम् |
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम् || १६||

हतो भर्ता हतो भ्राता यासां च तनया हताः |
वधेनाद्य रिपोस्तासां कर्मोम्यस्रप्रमार्जनम् || १७||

अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः |
करोमि वानरैर्युद्धे यत्नावेक्ष्य तलां महीम् || १८||

अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे |
सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्दितैः || १९||

कल्प्यतां मे रथशीघ्रं क्षिप्रमानीयतां धनुः |
अनुप्रयान्तु मां युद्धे येऽवशिष्टा निशाचराः || २०||

तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचः |
बलाध्यक्षान्स्थितांस्तत्र बलं सन्त्वर्यताम् इति || २१||

बलाध्यक्षास्तु संरब्धा राक्षसांस्तान्गृहाद्गृहात् |
चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः || २२||

ततो मुहूर्तान्निष्पेतू राक्षसा भीमविक्रमाः |
नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः || २३||

असिभिः पट्टसैः शूलैर्गलाभिर्मुसलैर्हलैः |
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः || २४||

यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः |
भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः || २५||

अथानयन्बलाध्यक्षाश्चत्वारो रावणाज्ञया |
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् || २६||

आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा |
रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् || २७||

रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ |
विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा || २८||

ते तु हृष्टा विनर्दन्तो भिन्दत इव मेदिनीम् |
नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः || २९||

ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः |
निर्ययावुद्यतधनुः कालान्तकयमोमपः || ३०||

ततः प्रजवनाश्वेन रथेन स महारथः |
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ || ३१||

ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः |
द्विजाश्च नेदुर्घोराश्च सञ्चचाल च मेदिनी || ३२||

ववर्ष रुधिरं देवश्चस्खलुश्च तुरङ्गमाः |
ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः || ३३||

नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत |
विवर्णवदनश्चासीत्किं चिदभ्रश्यत स्वरः || ३४||

ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः |
रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे || ३५||

अन्तरिक्षात्पपातोल्का निर्घातसमनिस्वना |
विनेदुरशिवं गृध्रा वायसैरनुनादिताः || ३६||

एतानचिन्तयन्घोरानुत्पातान्समुपस्थितान् |
निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः || ३७||

तेषां तु रथघोषेण राक्षसानां महात्मनाम् |
वानराणामपि चमूर्युद्धायैवाभ्यवर्तत || ३८||

तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम् |
अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् || ३९||

ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः |
वानराणामनीकेषु चकार कदनं महत् || ४०||

निकृत्तशिरसः के चिद्रावणेन वलीमुखाः |
निरुच्छ्वासा हताः के चित्के चित्पार्श्वेषु दारिताः |
के चिद्विभिन्नशिरसः के चिच्चक्षुर्विवर्जिताः || ४१||

दशाननः क्रोधविवृत्तनेत्रो
यतो यतोऽभ्येति रथेन सङ्ख्ये |
ततस्ततस्तस्य शरप्रवेगं
सोढुं न शेकुर्हरियूथपास्ते || ४२||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).