|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

९०
लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा स राघवः |
रावणाय शरान्घोरान्विससर्ज चमूमुखे || १||

दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः |
आजघान महाघोरैर्धाराभिरिव तोयदः || २||

दीप्तपावकसङ्काशैः शरैः काञ्चनभूषणैः |
निर्बिभेद रणे रामो दशग्रीवं समाहितः || ३||

भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः |
न समं युद्धमित्याहुर्देवगन्धर्वदानवाः || ४||

ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः |
तरुणादित्यसङ्काशो वैदूर्यमयकूबरः || ५||

सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः |
हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः || ६||

रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः |
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् || ७||

अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः |
प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः || ८||

सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते |
दत्तस्तव महासत्त्व श्रीमाञ्शत्रुनिबर्हणः || ९||

इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम् |
शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिताः || १०||

आरुह्येमं रथं वीर राक्षसं जहि रावणम् |
मया सारथिना राम महेन्द्र इव दानवान् || ११||

इत्युक्तः स परिक्रम्य रथं तमभिवाद्य च |
आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन् || १२||

तद्बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम् |
रामस्य च महाबाहो रावणस्य च रक्षसः || १३||

स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः |
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् || १४||

अस्त्रं तु परमं घोरं राक्षसं राकसाधिप |
ससर्ज परमक्रुद्धः पुनरेव निशाचरः || १५||

ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः |
अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः || १६||

ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः |
राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः || १७||

तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः |
दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः || १८||

तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे |
अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् || १९||

ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः |
सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः || २०||

ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् |
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः || २१||

अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः |
अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः || २२||

ततः शरसहस्रेण राममक्लिष्टकारिणम् |
अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत || २३||

पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम् |
ऐन्द्रानभिजघानाश्वाञ्शरजालेन रावणः || २४||

विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह |
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः || २५||

व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः |
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा || २६||

प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम् |
समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः || २७||

सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः |
उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् || २८||

शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः |
अदृश्यत कबन्धाङ्गः संसक्तो धूमकेतुना || २९||

कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् |
आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे || ३०||

दशास्यो विंशतिभुजः प्रगृहीतशरासनः |
अदृश्यत दशग्रीवो मैनाक इव पर्वतः || ३१||

निरस्यमानो रामस्तु दशग्रीवेण रक्षसा |
नाशकदभिसन्धातुं सायकान्रणमूर्धनि || ३२||

स कृत्वा भ्रुकुटीं क्रुद्धः किं चित्संरक्तलोचनः |
जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा || ३३||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).