|| वाल्मीकि रामायण - युद्धकाण्ड ||

|| सर्ग ||

९९
तासां विलपमानानां तथा राक्षसयोषिताम् |
ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत || १||

दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा |
पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् || २||

ननु नाम महाबाहो तव वैश्रवणानुज |
क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः || ३||

ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः |
ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः || ४||

स त्वं मानुषमात्रेण रामेण युधि निर्जितः |
न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ || ५||

कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् |
अविषह्यं जघान त्वं मानुषो वनगोचरः || ६||

मानुषाणामविषये चरतः कामरूपिणः |
विनाशस्तव रामेण संयुगे नोपपद्यते || ७||

न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे |
सर्वतः समुपेतस्य तव तेनाभिमर्शनम् || ८||

इन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया |
स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः || ९||

अथ वा रामरूपेण वासवः स्वयमागतः |
मायां तव विनाशाय विधायाप्रतितर्किताम् || १०||

यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः |
खरस्तव हतो भ्राता तदैवासौ न मानुषः || ११||

यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैरपि |
प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् || १२||

क्रियतामविरोधश्च राघवेणेति यन्मया |
उच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता || १३||

अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव |
ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च || १४||

अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते |
सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् || १५||

न कुलेन न रूपेण न दाक्षिण्येन मैथिली |
मयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे || १६||

सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः |
तव तावदयं मृत्युर्मैथिलीकृतलक्षणः || १७||

मैथिली सह रामेण विशोका विहरिष्यति |
अल्पपुण्या त्वहं घोरे पतिता शोकसागरे || १८||

कैलासे मन्दरे मेरौ तथा चैत्ररथे वने |
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया || १९||

विमानेनानुरूपेण या याम्यतुलया श्रिया |
पश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा |
भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव || २०||

सत्यवाक्स महाभागो देवरो मे यदब्रवीत् |
अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः || २१||

कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना |
त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् || २२||

न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः |
स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते || २३||

सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः |
आत्मानमनुशोचामि त्वद्वियोगेन दुःखिताम् || २४||

नीलजीमूतसङ्काशः पीताम्बरशुभाङ्गदः |
सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः |
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे || २५||

महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः |
यातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे || २६||

येन सूदयसे शत्रून्समरे सूर्यवर्चसा |
वज्रो वज्रधरस्येव सोऽयं ते सततार्चितः || २७||

रणे शत्रुप्रहरणो हेमजालपरिष्कृतः || २८||

परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा |
धिगस्तु हृदयं यस्या ममेदं न सहस्रधा |
त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् || २९||

एतस्मिन्नन्तरे रामो विभीषणमुवाच ह |
संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय || ३०||

तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः |
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः |
रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत || ३१||

त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा |
नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शकम् || ३२||

भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः |
रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् || ३३||

नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि |
श्रुत्वा तस्य गुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः || ३४||

तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः |
विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् || ३५||

तवापि मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम् |
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर || ३६||

अधर्मानृतसंयुक्तः काममेष निशाचरः |
तेजस्वी बलवाञ्शूरः सङ्ग्रामेषु च नित्यशः || ३७||

शतक्रतुमुखैर्देवैः श्रूयते न पराजितः |
महात्मा बलसम्पन्नो रावणो लोकरावणः || ३८||

मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् |
क्रियतामस्य संस्कारो ममाप्येष यथा तव || ३९||

त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् |
क्षिप्रमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि || ४०||

राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः |
संस्कारेणानुरूपेण योजयामास रावणम् || ४१||

स ददौ पावकं तस्य विधियुक्तं विभीषणः |
ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः || ४२||

प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः |
रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् || ४३||

रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः |
हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः || ४४||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).