|| ṛgvedaḥ vaidikasvaravirahitaḥ maṇḍalaṁ 8 ||


      mā cidanyadvi śaṁsata sakhāyo mā riṣaṇyata |

      indramitstotā vṛṣaṇaṁ sacā sute muhurukthā ca śaṁsata || 8.001.01

      avakrakṣiṇaṁ vṛṣabhaṁ yathājuraṁ gāṁ na carṣaṇīsaham |

      vidveṣaṇaṁ saṁvananobhayaṁkaraṁ maṁhiṣṭhamubhayāvinam || 8.001.02

      yacciddhi tvā janā ime nānā havanta ūtaye |

      asmākaṁ brahmedamindra bhūtu te'hā viśvā ca vardhanam || 8.001.03

      vi tartūryante maghavanvipaścito'ryo vipo janānām |

      upa kramasva pururūpamā bhara vājaṁ nediṣṭhamūtaye || 8.001.04

      mahe cana tvāmadrivaḥ parā śulkāya deyām |

      na sahasrāya nāyutāya vajrivo na śatāya śatāmagha || 8.001.05

      vasyā indrāsi me pituruta bhrāturabhuñjataḥ |

      mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase || 8.001.06

      kveyatha kvedasi purutrā ciddhi te manaḥ |

      alarṣi yudhma khajakṛtpuraṁdara pra gāyatrā agāsiṣuḥ || 8.001.07

      prāsmai gāyatramarcata vāvāturyaḥ puraṁdaraḥ |

      yābhiḥ kāṇvasyopa barhirāsadaṁ yāsadvajrī bhinatpuraḥ || 8.001.08

      ye te santi daśagvinaḥ śatino ye sahasriṇaḥ |

      aśvāso ye te vṛṣaṇo raghudruvastebhirnastūyamā gahi || 8.001.09

      ā tvadya sabardughāṁ huve gāyatravepasam |

      indraṁ dhenuṁ sudughāmanyāmiṣamurudhārāmaraṁkṛtam || 8.001.10

      yattudatsūra etaśaṁ vaṅkū vātasya parṇinā |

      vahatkutsamārjuneyaṁ śatakratuḥ tsaradgandharvamastṛtam || 8.001.11

      ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ |

      saṁdhātā saṁdhiṁ maghavā purūvasuriṣkartā vihrutaṁ punaḥ || 8.001.12

      mā bhūma niṣṭyā ivendra tvadaraṇā iva |

      vanāni na prajahitānyadrivo duroṣāso amanmahi || 8.001.13

      amanmahīdanāśavo'nugrāsaśca vṛtrahan |

      sakṛtsu te mahatā śūra rādhasā anu stomaṁ mudīmahi || 8.001.14

      yadi stomaṁ mama śravadasmākamindramindavaḥ |

      tiraḥ pavitraṁ sasṛvāṁsa āśavo mandantu tugryāvṛdhaḥ || 8.001.15

      ā tvadya sadhastutiṁ vāvātuḥ sakhyurā gahi |

      upastutirmaghonāṁ pra tvāvatvadhā te vaśmi suṣṭutim || 8.001.16

      sotā hi somamadribhiremenamapsu dhāvata |

      gavyā vastreva vāsayanta innaro nirdhukṣanvakṣaṇābhyaḥ || 8.001.17

      adha jmo adha vā divo bṛhato rocanādadhi |

      ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa || 8.001.18

      indrāya su madintamaṁ somaṁ sotā vareṇyam |

      śakra eṇaṁ pīpayadviśvayā dhiyā hinvānaṁ na vājayum || 8.001.19

      mā tvā somasya galdayā sadā yācannahaṁ girā |

      bhūrṇiṁ mṛgaṁ na savaneṣu cukrudhaṁ ka īśānaṁ na yāciṣat || 8.001.20

      madeneṣitaṁ madamugramugreṇa śavasā |

      viśveṣāṁ tarutāraṁ madacyutaṁ made hi ṣmā dadāti naḥ || 8.001.21

      śevāre vāryā puru devo martāya dāśuṣe |

      sa sunvate ca stuvate ca rāsate viśvagūrto ariṣṭutaḥ || 8.001.22

      endra yāhi matsva citreṇa deva rādhasā |

      saro na prāsyudaraṁ sapītibhirā somebhiruru sphiram || 8.001.23

      ā tvā sahasramā śataṁ yuktā rathe hiraṇyaye |

      brahmayujo haraya indra keśino vahantu somapītaye || 8.001.24

      ā tvā rathe hiraṇyaye harī mayūraśepyā |

      śitipṛṣṭhā vahatāṁ madhvo andhaso vivakṣaṇasya pītaye || 8.001.25

      pibā tvasya girvaṇaḥ sutasya pūrvapā iva |

      pariṣkṛtasya rasina iyamāsutiścārurmadāya patyate || 8.001.26

      ya eko asti daṁsanā mahā ugro abhi vrataiḥ |

      gamatsa śiprī na sa yoṣadā gamaddhavaṁ na pari varjati || 8.001.27

      tvaṁ puraṁ cariṣṇvaṁ vadhaiḥ śuṣṇasya saṁ piṇak |

      tvaṁ bhā anu caro adha dvitā yadindra havyo bhuvaḥ || 8.001.28

      mama tvā sūra udite mama madhyaṁdine divaḥ |

      mama prapitve apiśarvare vasavā stomāso avṛtsata || 8.001.29

      stuhi stuhīdete ghā te maṁhiṣṭhāso maghonām |

      ninditāśvaḥ prapathī paramajyā maghasya medhyātithe || 8.001.30

      ā yadaśvānvananvataḥ śraddhayāhaṁ rathe ruham |

      uta vāmasya vasunaściketati yo asti yādvaḥ paśuḥ || 8.001.31

      ya ṛjrā mahyaṁ māmahe saha tvacā hiraṇyayā |

      eṣa viśvānyabhyastu saubhagāsaṅgasya svanadrathaḥ || 8.001.32

      adha plāyogirati dāsadanyānāsaṅgo agne daśabhiḥ sahasraiḥ |

      adhokṣaṇo daśa mahyaṁ ruśanto naḻā iva saraso niratiṣṭhan || 8.001.33

      anvasya sthūraṁ dadṛśe purastādanastha ūruravarambamāṇaḥ |

      śaśvatī nāryabhicakṣyāha subhadramarya bhojanaṁ bibharṣi || 8.001.34


      idaṁ vaso sutamandhaḥ pibā supūrṇamudaram |

      anābhayinrarimā te || 8.002.01

      nṛbhirdhūtaḥ suto aśnairavyo vāraiḥ paripūtaḥ |

      aśvo na nikto nadīṣu || 8.002.02

      taṁ te yavaṁ yathā gobhiḥ svādumakarma śrīṇantaḥ |

      indra tvāsminsadhamāde || 8.002.03

      indra itsomapā eka indraḥ sutapā viśvāyuḥ |

      antardevānmartyāśca || 8.002.04

      na yaṁ śukro na durāśīrna tṛprā uruvyacasam |

      apaspṛṇvate suhārdam || 8.002.05

      gobhiryadīmanye asmanmṛgaṁ na vrā mṛgayante |

      abhitsaranti dhenubhiḥ || 8.002.06

      traya indrasya somāḥ sutāsaḥ santu devasya |

      sve kṣaye sutapāvnaḥ || 8.002.07

      trayaḥ kośāsaḥ ścotanti tisraścamvaḥ supūrṇāḥ |

      samāne adhi bhārman || 8.002.08

      śucirasi puruniḥṣṭhāḥ kṣīrairmadhyata āśīrtaḥ |

      dadhnā mandiṣṭhaḥ śūrasya || 8.002.09

      ime ta indra somāstīvrā asme sutāsaḥ |

      śukrā āśiraṁ yācante || 8.002.10

      tā āśiraṁ puroḻāśamindremaṁ somaṁ śrīṇīhi |

      revantaṁ hi tvā śṛṇomi || 8.002.11

      hṛtsu pītāso yudhyante durmadāso na surāyām |

      ūdharna nagnā jarante || 8.002.12

      revā idrevataḥ stotā syāttvāvato maghonaḥ |

      predu harivaḥ śrutasya || 8.002.13

      ukthaṁ cana śasyamānamagorarirā ciketa |

      na gāyatraṁ gīyamānam || 8.002.14

      mā na indra pīyatnave mā śardhate parā dāḥ |

      śikṣā śacīvaḥ śacībhiḥ || 8.002.15

      vayamu tvā tadidarthā indra tvāyantaḥ sakhāyaḥ |

      kaṇvā ukthebhirjarante || 8.002.16

      na ghemanyadā papana vajrinnapaso naviṣṭau |

      tavedu stomaṁ ciketa || 8.002.17

      icchanti devāḥ sunvantaṁ na svapnāya spṛhayanti |

      yanti pramādamatandrāḥ || 8.002.18

      o ṣu pra yāhi vājebhirmā hṛṇīthā abhyasmān |

      mahā iva yuvajāniḥ || 8.002.19

      mo ṣvadya durhaṇāvānsāyaṁ karadāre asmat |

      aśrīra iva jāmātā || 8.002.20

      vidmā hyasya vīrasya bhūridāvarīṁ sumatim |

      triṣu jātasya manāṁsi || 8.002.21

      ā tū ṣiñca kaṇvamantaṁ na ghā vidma śavasānāt |

      yaśastaraṁ śatamūteḥ || 8.002.22

      jyeṣṭhena sotarindrāya somaṁ vīrāya śakrāya |

      bharā pibannaryāya || 8.002.23

      yo vediṣṭho avyathiṣvaśvāvantaṁ jaritṛbhyaḥ |

      vājaṁ stotṛbhyo gomantam || 8.002.24

      panyampanyamitsotāra ā dhāvata madyāya |

      somaṁ vīrāya śūrāya || 8.002.25

      pātā vṛtrahā sutamā ghā gamannāre asmat |

      ni yamate śatamūtiḥ || 8.002.26

      eha harī brahmayujā śagmā vakṣataḥ sakhāyam |

      gīrbhiḥ śrutaṁ girvaṇasam || 8.002.27

      svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi |

      śiprinnṛṣīvaḥ śacīvo nāyamacchā sadhamādam || 8.002.28

      stutaśca yāstvā vardhanti mahe rādhase nṛmṇāya |

      indra kāriṇaṁ vṛdhantaḥ || 8.002.29

      giraśca yāste girvāha ukthā ca tubhyaṁ tāni |

      satrā dadhire śavāṁsi || 8.002.30

      evedeṣa tuvikūrmirvājā eko vajrahastaḥ |

      sanādamṛkto dayate || 8.002.31

      hantā vṛtraṁ dakṣiṇenendraḥ purū puruhūtaḥ |

      mahānmahībhiḥ śacībhiḥ || 8.002.32

      yasminviśvāścarṣaṇaya uta cyautnā jrayāṁsi ca |

      anu ghenmandī maghonaḥ || 8.002.33

      eṣa etāni cakārendro viśvā yo'ti śṛṇve |

      vājadāvā maghonām || 8.002.34

      prabhartā rathaṁ gavyantamapākāccidyamavati |

      ino vasu sa hi voḻhā || 8.002.35

      sanitā vipro arvadbhirhantā vṛtraṁ nṛbhiḥ śūraḥ |

      satyo'vitā vidhantam || 8.002.36

      yajadhvainaṁ priyamedhā indraṁ satrācā manasā |

      yo bhūtsomaiḥ satyamadvā || 8.002.37

      gāthaśravasaṁ satpatiṁ śravaskāmaṁ purutmānam |

      kaṇvāso gāta vājinam || 8.002.38

      ya ṛte cidgāspadebhyo dātsakhā nṛbhyaḥ śacīvān |

      ye asminkāmamaśriyan || 8.002.39

      itthā dhīvantamadrivaḥ kāṇvaṁ medhyātithim |

      meṣo bhūto'bhi yannayaḥ || 8.002.40

      śikṣā vibhindo asmai catvāryayutā dadat |

      aṣṭā paraḥ sahasrā || 8.002.41

      uta su tye payovṛdhā mākī raṇasya naptyā |

      janitvanāya māmahe || 8.002.42


      pibā sutasya rasino matsvā na indra gomataḥ |

      āpirno bodhi sadhamādyo vṛdhe'smā avantu te dhiyaḥ || 8.003.01

      bhūyāma te sumatau vājino vayaṁ mā naḥ starabhimātaye |

      asmāñcitrābhiravatādabhiṣṭibhirā naḥ sumneṣu yāmaya || 8.003.02

      imā u tvā purūvaso giro vardhantu yā mama |

      pāvakavarṇāḥ śucayo vipaścito'bhi stomairanūṣata || 8.003.03

      ayaṁ sahasramṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe |

      satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye || 8.003.04

      indramiddevatātaya indraṁ prayatyadhvare |

      indraṁ samīke vanino havāmaha indraṁ dhanasya sātaye || 8.003.05

      indro mahnā rodasī paprathacchava indraḥ sūryamarocayat |

      indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ || 8.003.06

      abhi tvā pūrvapītaya indra stomebhirāyavaḥ |

      samīcīnāsa ṛbhavaḥ samasvaranrudrā gṛṇanta pūrvyam || 8.003.07

      asyedindro vāvṛdhe vṛṣṇyaṁ śavo made sutasya viṣṇavi |

      adyā tamasya mahimānamāyavo'nu ṣṭuvanti pūrvathā || 8.003.08

      tattvā yāmi suvīryaṁ tadbrahma pūrvacittaye |

      yenā yatibhyo bhṛgave dhane hite yena praskaṇvamāvitha || 8.003.09

      yenā samudramasṛjo mahīrapastadindra vṛṣṇi te śavaḥ |

      sadyaḥ so asya mahimā na saṁnaśe yaṁ kṣoṇīranucakrade || 8.003.10

      śagdhī na indra yattvā rayiṁ yāmi suvīryam |

      śagdhi vājāya prathamaṁ siṣāsate śagdhi stomāya pūrvya || 8.003.11

      śagdhī no asya yaddha pauramāvitha dhiya indra siṣāsataḥ |

      śagdhi yathā ruśamaṁ śyāvakaṁ kṛpamindra prāvaḥ svarṇaram || 8.003.12

      kannavyo atasīnāṁ turo gṛṇīta martyaḥ |

      nahī nvasya mahimānamindriyaṁ svargṛṇanta ānaśuḥ || 8.003.13

      kadu stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate |

      kadā havaṁ maghavannindra sunvataḥ kadu stuvata ā gamaḥ || 8.003.14

      udu tye madhumattamā giraḥ stomāsa īrate |

      satrājito dhanasā akṣitotayo vājayanto rathā iva || 8.003.15

      kaṇvā iva bhṛgavaḥ sūryā iva viśvamiddhītamānaśuḥ |

      indraṁ stomebhirmahayanta āyavaḥ priyamedhāso asvaran || 8.003.16

      yukṣvā hi vṛtrahantama harī indra parāvataḥ |

      arvācīno maghavansomapītaya ugra ṛṣvebhirā gahi || 8.003.17

      ime hi te kāravo vāvaśurdhiyā viprāso medhasātaye |

      sa tvaṁ no maghavannindra girvaṇo veno na śṛṇudhī havam || 8.003.18

      nirindra bṛhatībhyo vṛtraṁ dhanubhyo asphuraḥ |

      nirarbudasya mṛgayasya māyino niḥ parvatasya gā ājaḥ || 8.003.19

      niragnayo rurucurniru sūryo niḥ soma indriyo rasaḥ |

      nirantarikṣādadhamo mahāmahiṁ kṛṣe tadindra pauṁsyam || 8.003.20

      yaṁ me durindro marutaḥ pākasthāmā kaurayāṇaḥ |

      viśveṣāṁ tmanā śobhiṣṭhamupeva divi dhāvamānam || 8.003.21

      rohitaṁ me pākasthāmā sudhuraṁ kakṣyaprām |

      adādrāyo vibodhanam || 8.003.22

      yasmā anye daśa prati dhuraṁ vahanti vahnayaḥ |

      astaṁ vayo na tugryam || 8.003.23

      ātmā pitustanūrvāsa ojodā abhyañjanam |

      turīyamidrohitasya pākasthāmānaṁ bhojaṁ dātāramabravam || 8.003.24


      yadindra prāgapāgudaṅnyagvā hūyase nṛbhiḥ |

      simā purū nṛṣūto asyānave'si praśardha turvaśe || 8.004.01

      yadvā rume ruśame śyāvake kṛpa indra mādayase sacā |

      kaṇvāsastvā brahmabhiḥ stomavāhasa indrā yacchantyā gahi || 8.004.02

      yathā gauro apā kṛtaṁ tṛṣyannetyaveriṇam |

      āpitve naḥ prapitve tūyamā gahi kaṇveṣu su sacā piba || 8.004.03

      mandantu tvā maghavannindrendavo rādhodeyāya sunvate |

      āmuṣyā somamapibaścamū sutaṁ jyeṣṭhaṁ taddadhiṣe sahaḥ || 8.004.04

      pra cakre sahasā saho babhañja manyumojasā |

      viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire || 8.004.05

      sahasreṇeva sacate yavīyudhā yasta ānaḻupastutim |

      putraṁ prāvargaṁ kṛṇute suvīrye dāśnoti namauktibhiḥ || 8.004.06

      mā bhema mā śramiṣmograsya sakhye tava |

      mahatte vṛṣṇo abhicakṣyaṁ kṛtaṁ paśyema turvaśaṁ yadum || 8.004.07

      savyāmanu sphigyaṁ vāvase vṛṣā na dāno asya roṣati |

      madhvā sampṛktāḥ sāragheṇa dhenavastūyamehi dravā piba || 8.004.08

      aśvī rathī surūpa idgomā idindra te sakhā |

      śvātrabhājā vayasā sacate sadā candro yāti sabhāmupa || 8.004.09

      ṛśyo na tṛṣyannavapānamā gahi pibā somaṁ vaśā anu |

      nimeghamāno maghavandivediva ojiṣṭhaṁ dadhiṣe sahaḥ || 8.004.10

      adhvaryo drāvayā tvaṁ somamindraḥ pipāsati |

      upa nūnaṁ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā || 8.004.11

      svayaṁ citsa manyate dāśurirjano yatrā somasya tṛmpasi |

      idaṁ te annaṁ yujyaṁ samukṣitaṁ tasyehi pra dravā piba || 8.004.12

      ratheṣṭhāyādhvaryavaḥ somamindrāya sotana |

      adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram || 8.004.13

      upa bradhnaṁ vāvātā vṛṣaṇā harī indramapasu vakṣataḥ |

      arvāñcaṁ tvā saptayo'dhvaraśriyo vahantu savanedupa || 8.004.14

      pra pūṣaṇaṁ vṛṇīmahe yujyāya purūvasum |

      sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana || 8.004.15

      saṁ naḥ śiśīhi bhurijoriva kṣuraṁ rāsva rāyo vimocana |

      tve tannaḥ suvedamusriyaṁ vasu yaṁ tvaṁ hinoṣi martyam || 8.004.16

      vemi tvā pūṣannṛñjase vemi stotava āghṛṇe |

      na tasya vemyaraṇaṁ hi tadvaso stuṣe pajrāya sāmne || 8.004.17

      parā gāvo yavasaṁ kaccidāghṛṇe nityaṁ rekṇo amartya |

      asmākaṁ pūṣannavitā śivo bhava maṁhiṣṭho vājasātaye || 8.004.18

      sthūraṁ rādhaḥ śatāśvaṁ kuruṅgasya diviṣṭiṣu |

      rājñastveṣasya subhagasya rātiṣu turvaśeṣvamanmahi || 8.004.19

      dhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhairabhidyubhiḥ |

      ṣaṣṭiṁ sahasrānu nirmajāmaje niryūthāni gavāmṛṣiḥ || 8.004.20

      vṛkṣāścinme abhipitve arāraṇuḥ |

      gāṁ bhajanta mehanāśvaṁ bhajanta mehanā || 8.004.21


      dūrādiheva yatsatyaruṇapsuraśiśvitat |

      vi bhānuṁ viśvadhātanat || 8.005.01

      nṛvaddasrā manoyujā rathena pṛthupājasā |

      sacethe aśvinoṣasam || 8.005.02

      yuvābhyāṁ vājinīvasū prati stomā adṛkṣata |

      vācaṁ dūto yathohiṣe || 8.005.03

      purupriyā ṇa ūtaye purumandrā purūvasū |

      stuṣe kaṇvāso aśvinā || 8.005.04

      maṁhiṣṭhā vājasātameṣayantā śubhaspatī |

      gantārā dāśuṣo gṛham || 8.005.05

      tā sudevāya dāśuṣe sumedhāmavitāriṇīm |

      ghṛtairgavyūtimukṣatam || 8.005.06

      ā naḥ stomamupa dravattūyaṁ śyenebhirāśubhiḥ |

      yātamaśvebhiraśvinā || 8.005.07

      yebhistisraḥ parāvato divo viśvāni rocanā |

      trīraktūnparidīyathaḥ || 8.005.08

      uta no gomatīriṣa uta sātīraharvidā |

      vi pathaḥ sātaye sitam || 8.005.09

      ā no gomantamaśvinā suvīraṁ surathaṁ rayim |

      voḻhamaśvāvatīriṣaḥ || 8.005.10

      vāvṛdhānā śubhaspatī dasrā hiraṇyavartanī |

      pibataṁ somyaṁ madhu || 8.005.11

      asmabhyaṁ vājinīvasū maghavadbhyaśca saprathaḥ |

      chardiryantamadābhyam || 8.005.12

      ni ṣu brahma janānāṁ yāviṣṭaṁ tūyamā gatam |

      mo ṣvanyā upāratam || 8.005.13

      asya pibatamaśvinā yuvaṁ madasya cāruṇaḥ |

      madhvo rātasya dhiṣṇyā || 8.005.14

      asme ā vahataṁ rayiṁ śatavantaṁ sahasriṇam |

      purukṣuṁ viśvadhāyasam || 8.005.15

      purutrā ciddhi vāṁ narā vihvayante manīṣiṇaḥ |

      vāghadbhiraśvinā gatam || 8.005.16

      janāso vṛktabarhiṣo haviṣmanto araṁkṛtaḥ |

      yuvāṁ havante aśvinā || 8.005.17

      asmākamadya vāmayaṁ stomo vāhiṣṭho antamaḥ |

      yuvābhyāṁ bhūtvaśvinā || 8.005.18

      yo ha vāṁ madhuno dṛtirāhito rathacarṣaṇe |

      tataḥ pibatamaśvinā || 8.005.19

      tena no vājinīvasū paśve tokāya śaṁ gave |

      vahataṁ pīvarīriṣaḥ || 8.005.20

      uta no divyā iṣa uta sindhūraharvidā |

      apa dvāreva varṣathaḥ || 8.005.21

      kadā vāṁ taugryo vidhatsamudre jahito narā |

      yadvāṁ ratho vibhiṣpatāt || 8.005.22

      yuvaṁ kaṇvāya nāsatyā ṛpiriptāya harmye |

      śaśvadūtīrdaśasyathaḥ || 8.005.23

      tābhirā yātamūtibhirnavyasībhiḥ suśastibhiḥ |

      yadvāṁ vṛṣaṇvasū huve || 8.005.24

      yathā citkaṇvamāvataṁ priyamedhamupastutam |

      atriṁ śiñjāramaśvinā || 8.005.25

      yathota kṛtvye dhaneṁ'śuṁ goṣvagastyam |

      yathā vājeṣu sobharim || 8.005.26

      etāvadvāṁ vṛṣaṇvasū ato vā bhūyo aśvinā |

      gṛṇantaḥ sumnamīmahe || 8.005.27

      rathaṁ hiraṇyavandhuraṁ hiraṇyābhīśumaśvinā |

      ā hi sthātho divispṛśam || 8.005.28

      hiraṇyayī vāṁ rabhirīṣā akṣo hiraṇyayaḥ |

      ubhā cakrā hiraṇyayā || 8.005.29

      tena no vājinīvasū parāvataścidā gatam |

      upemāṁ suṣṭutiṁ mama || 8.005.30

      ā vahethe parākātpūrvīraśnantāvaśvinā |

      iṣo dāsīramartyā || 8.005.31

      ā no dyumnairā śravobhirā rāyā yātamaśvinā |

      puruścandrā nāsatyā || 8.005.32

      eha vāṁ pruṣitapsavo vayo vahantu parṇinaḥ |

      acchā svadhvaraṁ janam || 8.005.33

      rathaṁ vāmanugāyasaṁ ya iṣā vartate saha |

      na cakramabhi bādhate || 8.005.34

      hiraṇyayena rathena dravatpāṇibhiraśvaiḥ |

      dhījavanā nāsatyā || 8.005.35

      yuvaṁ mṛgaṁ jāgṛvāṁsaṁ svadatho vā vṛṣaṇvasū |

      tā naḥ pṛṅktamiṣā rayim || 8.005.36

      tā me aśvinā sanīnāṁ vidyātaṁ navānām |

      yathā ciccaidyaḥ kaśuḥ śatamuṣṭrānāṁ dadatsahasrā daśa gonām || 8.005.37

      yo me hiraṇyasaṁdṛśo daśa rājño amaṁhata |

      adhaspadā iccaidyasya kṛṣṭayaścarmamnā abhito janāḥ || 8.005.38

      mākirenā pathā gādyeneme yanti cedayaḥ |

      anyo netsūrirohate bhūridāvattaro janaḥ || 8.005.39


      mahā indro ya ojasā parjanyo vṛṣṭimā iva |

      stomairvatsasya vāvṛdhe || 8.006.01

      prajāmṛtasya piprataḥ pra yadbharanta vahnayaḥ |

      viprā ṛtasya vāhasā || 8.006.02

      kaṇvā indraṁ yadakrata stomairyajñasya sādhanam |

      jāmi bruvata āyudham || 8.006.03

      samasya manyave viśo viśvā namanta kṛṣṭayaḥ |

      samudrāyeva sindhavaḥ || 8.006.04

      ojastadasya titviṣa ubhe yatsamavartayat |

      indraścarmeva rodasī || 8.006.05

      vi cidvṛtrasya dodhato vajreṇa śataparvaṇā |

      śiro bibheda vṛṣṇinā || 8.006.06

      imā abhi pra ṇonumo vipāmagreṣu dhītayaḥ |

      agneḥ śocirna didyutaḥ || 8.006.07

      guhā satīrupa tmanā pra yacchocanta dhītayaḥ |

      kaṇvā ṛtasya dhārayā || 8.006.08

      pra tamindra naśīmahi rayiṁ gomantamaśvinam |

      pra brahma pūrvacittaye || 8.006.09

      ahamiddhi pituṣpari medhāmṛtasya jagrabha |

      ahaṁ sūrya ivājani || 8.006.10

      ahaṁ pratnena manmanā giraḥ śumbhāmi kaṇvavat |

      yenendraḥ śuṣmamiddadhe || 8.006.11

      ye tvāmindra na tuṣṭuvurṛṣayo ye ca tuṣṭuvuḥ |

      mamedvardhasva suṣṭutaḥ || 8.006.12

      yadasya manyuradhvanīdvi vṛtraṁ parvaśo rujan |

      apaḥ samudramairayat || 8.006.13

      ni śuṣṇa indra dharṇasiṁ vajraṁ jaghantha dasyavi |

      vṛṣā hyugra śṛṇviṣe || 8.006.14

      na dyāva indramojasā nāntarikṣāṇi vajriṇam |

      na vivyacanta bhūmayaḥ || 8.006.15

      yasta indra mahīrapaḥ stabhūyamāna āśayat |

      ni taṁ padyāsu śiśnathaḥ || 8.006.16

      ya ime rodasī mahī samīcī samajagrabhīt |

      tamobhirindra taṁ guhaḥ || 8.006.17

      ya indra yatayastvā bhṛgavo ye ca tuṣṭuvuḥ |

      mamedugra śrudhī havam || 8.006.18

      imāsta indra pṛśnayo ghṛtaṁ duhata āśiram |

      enāmṛtasya pipyuṣīḥ || 8.006.19

      yā indra prasvastvāsā garbhamacakriran |

      pari dharmeva sūryam || 8.006.20

      tvāmicchavasaspate kaṇvā ukthena vāvṛdhuḥ |

      tvāṁ sutāsa indavaḥ || 8.006.21

      tavedindra praṇītiṣūta praśastiradrivaḥ |

      yajño vitantasāyyaḥ || 8.006.22

      ā na indra mahīmiṣaṁ puraṁ na darṣi gomatīm |

      uta prajāṁ suvīryam || 8.006.23

      uta tyadāśvaśvyaṁ yadindra nāhuṣīṣvā |

      agre vikṣu pradīdayat || 8.006.24

      abhi vrajaṁ na tatniṣe sūra upākacakṣasam |

      yadindra mṛḻayāsi naḥ || 8.006.25

      yadaṅga taviṣīyasa indra prarājasi kṣitīḥ |

      mahā apāra ojasā || 8.006.26

      taṁ tvā haviṣmatīrviśa upa bruvata ūtaye |

      urujrayasamindubhiḥ || 8.006.27

      upahvare girīṇāṁ saṁgathe ca nadīnām |

      dhiyā vipro ajāyata || 8.006.28

      ataḥ samudramudvataścikitvā ava paśyati |

      yato vipāna ejati || 8.006.29

      āditpratnasya retaso jyotiṣpaśyanti vāsaram |

      paro yadidhyate divā || 8.006.30

      kaṇvāsa indra te matiṁ viśve vardhanti pauṁsyam |

      uto śaviṣṭha vṛṣṇyam || 8.006.31

      imāṁ ma indra suṣṭutiṁ juṣasva pra su māmava |

      uta pra vardhayā matim || 8.006.32

      uta brahmaṇyā vayaṁ tubhyaṁ pravṛddha vajrivaḥ |

      viprā atakṣma jīvase || 8.006.33

      abhi kaṇvā anūṣatāpo na pravatā yatīḥ |

      indraṁ vananvatī matiḥ || 8.006.34

      indramukthāni vāvṛdhuḥ samudramiva sindhavaḥ |

      anuttamanyumajaram || 8.006.35

      ā no yāhi parāvato haribhyāṁ haryatābhyām |

      imamindra sutaṁ piba || 8.006.36

      tvāmidvṛtrahantama janāso vṛktabarhiṣaḥ |

      havante vājasātaye || 8.006.37

      anu tvā rodasī ubhe cakraṁ na vartyetaśam |

      anu suvānāsa indavaḥ || 8.006.38

      mandasvā su svarṇara utendra śaryaṇāvati |

      matsvā vivasvato matī || 8.006.39

      vāvṛdhāna upa dyavi vṛṣā vajryaroravīt |

      vṛtrahā somapātamaḥ || 8.006.40

      ṛṣirhi pūrvajā asyeka īśāna ojasā |

      indra coṣkūyase vasu || 8.006.41

      asmākaṁ tvā sutā upa vītapṛṣṭhā abhi prayaḥ |

      śataṁ vahantu harayaḥ || 8.006.42

      imāṁ su pūrvyāṁ dhiyaṁ madhorghṛtasya pipyuṣīm |

      kaṇvā ukthena vāvṛdhuḥ || 8.006.43

      indramidvimahīnāṁ medhe vṛṇīta martyaḥ |

      indraṁ saniṣyurūtaye || 8.006.44

      arvāñcaṁ tvā puruṣṭuta priyamedhastutā harī |

      somapeyāya vakṣataḥ || 8.006.45

      śatamahaṁ tirindire sahasraṁ parśāvā dade |

      rādhāṁsi yādvānām || 8.006.46

      trīṇi śatānyarvatāṁ sahasrā daśa gonām |

      daduṣpajrāya sāmne || 8.006.47

      udānaṭ kakuho divamuṣṭrāñcaturyujo dadat |

      śravasā yādvaṁ janam || 8.006.48


      pra yadvastriṣṭubhamiṣaṁ maruto vipro akṣarat |

      vi parvateṣu rājatha || 8.007.01

      yadaṅga taviṣīyavo yāmaṁ śubhrā acidhvam |

      ni parvatā ahāsata || 8.007.02

      udīrayanta vāyubhirvāśrāsaḥ pṛśnimātaraḥ |

      dhukṣanta pipyuṣīmiṣam || 8.007.03

      vapanti maruto mihaṁ pra vepayanti parvatān |

      yadyāmaṁ yānti vāyubhiḥ || 8.007.04

      ni yadyāmāya vo girirni sindhavo vidharmaṇe |

      mahe śuṣmāya yemire || 8.007.05

      yuṣmā u naktamūtaye yuṣmāndivā havāmahe |

      yuṣmānprayatyadhvare || 8.007.06

      udu tye aruṇapsavaścitrā yāmebhirīrate |

      vāśrā adhi ṣṇunā divaḥ || 8.007.07

      sṛjanti raśmimojasā panthāṁ sūryāya yātave |

      te bhānubhirvi tasthire || 8.007.08

      imāṁ me maruto giramimaṁ stomamṛbhukṣaṇaḥ |

      imaṁ me vanatā havam || 8.007.09

      trīṇi sarāṁsi pṛśnayo duduhre vajriṇe madhu |

      utsaṁ kavandhamudriṇam || 8.007.10

      maruto yaddha vo divaḥ sumnāyanto havāmahe |

      ā tū na upa gantana || 8.007.11

      yūyaṁ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame |

      uta pracetaso made || 8.007.12

      ā no rayiṁ madacyutaṁ purukṣuṁ viśvadhāyasam |

      iyartā maruto divaḥ || 8.007.13

      adhīva yadgirīṇāṁ yāmaṁ śubhrā acidhvam |

      suvānairmandadhva indubhiḥ || 8.007.14

      etāvataścideṣāṁ sumnaṁ bhikṣeta martyaḥ |

      adābhyasya manmabhiḥ || 8.007.15

      ye drapsā iva rodasī dhamantyanu vṛṣṭibhiḥ |

      utsaṁ duhanto akṣitam || 8.007.16

      udu svānebhirīrata udrathairudu vāyubhiḥ |

      utstomaiḥ pṛśnimātaraḥ || 8.007.17

      yenāva turvaśaṁ yaduṁ yena kaṇvaṁ dhanaspṛtam |

      rāye su tasya dhīmahi || 8.007.18

      imā u vaḥ sudānavo ghṛtaṁ na pipyuṣīriṣaḥ |

      vardhānkāṇvasya manmabhiḥ || 8.007.19

      kva nūnaṁ sudānavo madathā vṛktabarhiṣaḥ |

      brahmā ko vaḥ saparyati || 8.007.20

      nahi ṣma yaddha vaḥ purā stomebhirvṛktabarhiṣaḥ |

      śardhā ṛtasya jinvatha || 8.007.21

      samu tye mahatīrapaḥ saṁ kṣoṇī samu sūryam |

      saṁ vajraṁ parvaśo dadhuḥ || 8.007.22

      vi vṛtraṁ parvaśo yayurvi parvatā arājinaḥ |

      cakrāṇā vṛṣṇi pauṁsyam || 8.007.23

      anu tritasya yudhyataḥ śuṣmamāvannuta kratum |

      anvindraṁ vṛtratūrye || 8.007.24

      vidyuddhastā abhidyavaḥ śiprāḥ śīrṣanhiraṇyayīḥ |

      śubhrā vyañjata śriye || 8.007.25

      uśanā yatparāvata ukṣṇo randhramayātana |

      dyaurna cakradadbhiyā || 8.007.26

      ā no makhasya dāvane'śvairhiraṇyapāṇibhiḥ |

      devāsa upa gantana || 8.007.27

      yadeṣāṁ pṛṣatī rathe praṣṭirvahati rohitaḥ |

      yānti śubhrā riṇannapaḥ || 8.007.28

      suṣome śaryaṇāvatyārjīke pastyāvati |

      yayurnicakrayā naraḥ || 8.007.29

      kadā gacchātha maruta itthā vipraṁ havamānam |

      mārḍīkebhirnādhamānam || 8.007.30

      kaddha nūnaṁ kadhapriyo yadindramajahātana |

      ko vaḥ sakhitva ohate || 8.007.31

      saho ṣu ṇo vajrahastaiḥ kaṇvāso agniṁ marudbhiḥ |

      stuṣe hiraṇyavāśībhiḥ || 8.007.32

      o ṣu vṛṣṇaḥ prayajyūnā navyase suvitāya |

      vavṛtyāṁ citravājān || 8.007.33

      girayaścinni jihate parśānāso manyamānāḥ |

      parvatāścinni yemire || 8.007.34

      ākṣṇayāvāno vahantyantarikṣeṇa patataḥ |

      dhātāraḥ stuvate vayaḥ || 8.007.35

      agnirhi jāni pūrvyaśchando na sūro arciṣā |

      te bhānubhirvi tasthire || 8.007.36


      ā no viśvābhirūtibhiraśvinā gacchataṁ yuvam |

      dasrā hiraṇyavartanī pibataṁ somyaṁ madhu || 8.008.01

      ā nūnaṁ yātamaśvinā rathena sūryatvacā |

      bhujī hiraṇyapeśasā kavī gambhīracetasā || 8.008.02

      ā yātaṁ nahuṣasparyāntarikṣātsuvṛktibhiḥ |

      pibātho aśvinā madhu kaṇvānāṁ savane sutam || 8.008.03

      ā no yātaṁ divasparyāntarikṣādadhapriyā |

      putraḥ kaṇvasya vāmiha suṣāva somyaṁ madhu || 8.008.04

      ā no yātamupaśrutyaśvinā somapītaye |

      svāhā stomasya vardhanā pra kavī dhītibhirnarā || 8.008.05

      yacciddhi vāṁ pura ṛṣayo juhūre'vase narā |

      ā yātamaśvinā gatamupemāṁ suṣṭutiṁ mama || 8.008.06

      divaścidrocanādadhyā no gantaṁ svarvidā |

      dhībhirvatsapracetasā stomebhirhavanaśrutā || 8.008.07

      kimanye paryāsate'smatstomebhiraśvinā |

      putraḥ kaṇvasya vāmṛṣirgīrbhirvatso avīvṛdhat || 8.008.08

      ā vāṁ vipra ihāvase'hvatstomebhiraśvinā |

      ariprā vṛtrahantamā tā no bhūtaṁ mayobhuvā || 8.008.09

      ā yadvāṁ yoṣaṇā rathamatiṣṭhadvājinīvasū |

      viśvānyaśvinā yuvaṁ pra dhītānyagacchatam || 8.008.10

      ataḥ sahasranirṇijā rathenā yātamaśvinā |

      vatso vāṁ madhumadvaco'śaṁsītkāvyaḥ kaviḥ || 8.008.11

      purumandrā purūvasū manotarā rayīṇām |

      stomaṁ me aśvināvimamabhi vahnī anūṣātām || 8.008.12

      ā no viśvānyaśvinā dhattaṁ rādhāṁsyahrayā |

      kṛtaṁ na ṛtviyāvato mā no rīradhataṁ nide || 8.008.13

      yannāsatyā parāvati yadvā stho adhyambare |

      ataḥ sahasranirṇijā rathenā yātamaśvinā || 8.008.14

      yo vāṁ nāsatyāvṛṣirgīrbhirvatso avīvṛdhat |

      tasmai sahasranirṇijamiṣaṁ dhattaṁ ghṛtaścutam || 8.008.15

      prāsmā ūrjaṁ ghṛtaścutamaśvinā yacchataṁ yuvam |

      yo vāṁ sumnāya tuṣṭavadvasūyāddānunaspatī || 8.008.16

      ā no gantaṁ riśādasemaṁ stomaṁ purubhujā |

      kṛtaṁ naḥ suśriyo naremā dātamabhiṣṭaye || 8.008.17

      ā vāṁ viśvābhirūtibhiḥ priyamedhā ahūṣata |

      rājantāvadhvarāṇāmaśvinā yāmahūtiṣu || 8.008.18

      ā no gantaṁ mayobhuvāśvinā śambhuvā yuvam |

      yo vāṁ vipanyū dhītibhirgīrbhirvatso avīvṛdhat || 8.008.19

      yābhiḥ kaṇvaṁ medhātithiṁ yābhirvaśaṁ daśavrajam |

      yābhirgośaryamāvataṁ tābhirno'vataṁ narā || 8.008.20

      yābhirnarā trasadasyumāvataṁ kṛtvye dhane |

      tābhiḥ ṣvasmā aśvinā prāvataṁ vājasātaye || 8.008.21

      pra vāṁ stomāḥ suvṛktayo giro vardhantvaśvinā |

      purutrā vṛtrahantamā tā no bhūtaṁ puruspṛhā || 8.008.22

      trīṇi padānyaśvinorāviḥ sānti guhā paraḥ |

      kavī ṛtasya patmabhirarvāgjīvebhyaspari || 8.008.23


      ā nūnamaśvinā yuvaṁ vatsasya gantamavase |

      prāsmai yacchatamavṛkaṁ pṛthu cchardiryuyutaṁ yā arātayaḥ || 8.009.01

      yadantarikṣe yaddivi yatpañca mānuṣā anu |

      nṛmṇaṁ taddhattamaśvinā || 8.009.02

      ye vāṁ daṁsāṁsyaśvinā viprāsaḥ parimāmṛśuḥ |

      evetkāṇvasya bodhatam || 8.009.03

      ayaṁ vāṁ gharmo aśvinā stomena pari ṣicyate |

      ayaṁ somo madhumānvājinīvasū yena vṛtraṁ ciketathaḥ || 8.009.04

      yadapsu yadvanaspatau yadoṣadhīṣu purudaṁsasā kṛtam |

      tena māviṣṭamaśvinā || 8.009.05

      yannāsatyā bhuraṇyatho yadvā deva bhiṣajyathaḥ |

      ayaṁ vāṁ vatso matibhirna vindhate haviṣmantaṁ hi gacchathaḥ || 8.009.06

      ā nūnamaśvinorṛṣiḥ stomaṁ ciketa vāmayā |

      ā somaṁ madhumattamaṁ gharmaṁ siñcādatharvaṇi || 8.009.07

      ā nūnaṁ raghuvartaniṁ rathaṁ tiṣṭhātho aśvinā |

      ā vāṁ stomā ime mama nabho na cucyavīrata || 8.009.08

      yadadya vāṁ nāsatyokthairācucyuvīmahi |

      yadvā vāṇībhiraśvinevetkāṇvasya bodhatam || 8.009.09

      yadvāṁ kakṣīvā uta yadvyaśva ṛṣiryadvāṁ dīrghatamā juhāva |

      pṛthī yadvāṁ vainyaḥ sādaneṣvevedato aśvinā cetayethām || 8.009.10

      yātaṁ chardiṣpā uta naḥ paraspā bhūtaṁ jagatpā uta nastanūpā |

      vartistokāya tanayāya yātam || 8.009.11

      yadindreṇa sarathaṁ yātho aśvinā yadvā vāyunā bhavathaḥ samokasā |

      yadādityebhirṛbhubhiḥ sajoṣasā yadvā viṣṇorvikramaṇeṣu tiṣṭhathaḥ || 8.009.12

      yadadyāśvināvahaṁ huveya vājasātaye |

      yatpṛtsu turvaṇe sahastacchreṣṭhamaśvinoravaḥ || 8.009.13

      ā nūnaṁ yātamaśvinemā havyāni vāṁ hitā |

      ime somāso adhi turvaśe yadāvime kaṇveṣu vāmatha || 8.009.14

      yannāsatyā parāke arvāke asti bheṣajam |

      tena nūnaṁ vimadāya pracetasā chardirvatsāya yacchatam || 8.009.15

      abhutsyu pra devyā sākaṁ vācāhamaśvinoḥ |

      vyāvardevyā matiṁ vi rātiṁ martyebhyaḥ || 8.009.16

      pra bodhayoṣo aśvinā pra devi sūnṛte mahi |

      pra yajñahotarānuṣakpra madāya śravo bṛhat || 8.009.17

      yaduṣo yāsi bhānunā saṁ sūryeṇa rocase |

      ā hāyamaśvino ratho vartiryāti nṛpāyyam || 8.009.18

      yadāpītāso aṁśavo gāvo na duhra ūdhabhiḥ |

      yadvā vāṇīranūṣata pra devayanto aśvinā || 8.009.19

      pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe |

      pra dakṣāya pracetasā || 8.009.20

      yannūnaṁ dhībhiraśvinā pituryonā niṣīdathaḥ |

      yadvā sumnebhirukthyā || 8.009.21


      yatstho dīrghaprasadmani yadvādo rocane divaḥ |

      yadvā samudre adhyākṛte gṛhe'ta ā yātamaśvinā || 8.010.01

      yadvā yajñaṁ manave sammimikṣathurevetkāṇvasya bodhatam |

      bṛhaspatiṁ viśvāndevā ahaṁ huva indrāviṣṇū aśvināvāśuheṣasā || 8.010.02

      tyā nvaśvinā huve sudaṁsasā gṛbhe kṛtā |

      yayorasti pra ṇaḥ sakhyaṁ deveṣvadhyāpyam || 8.010.03

      yayoradhi pra yajñā asūre santi sūrayaḥ |

      tā yajñasyādhvarasya pracetasā svadhābhiryā pibataḥ somyaṁ madhu || 8.010.04

      yadadyāśvināvapāgyatprākstho vājinīvasū |

      yaddruhyavyanavi turvaśe yadau huve vāmatha mā gatam || 8.010.05

      yadantarikṣe patathaḥ purubhujā yadveme rodasī anu |

      yadvā svadhābhiradhitiṣṭhatho rathamata ā yātamaśvinā || 8.010.06


      tvamagne vratapā asi deva ā martyeṣvā |

      tvaṁ yajñeṣvīḍyaḥ || 8.011.01

      tvamasi praśasyo vidatheṣu sahantya |

      agne rathīradhvarāṇām || 8.011.02

      sa tvamasmadapa dviṣo yuyodhi jātavedaḥ |

      adevīragne arātīḥ || 8.011.03

      anti citsantamaha yajñaṁ martasya ripoḥ |

      nopa veṣi jātavedaḥ || 8.011.04

      martā amartyasya te bhūri nāma manāmahe |

      viprāso jātavedasaḥ || 8.011.05

      vipraṁ viprāso'vase devaṁ martāsa ūtaye |

      agniṁ gīrbhirhavāmahe || 8.011.06

      ā te vatso mano yamatparamāccitsadhasthāt |

      agne tvāṁkāmayā girā || 8.011.07

      purutrā hi sadṛṅṅasi viśo viśvā anu prabhuḥ |

      samatsu tvā havāmahe || 8.011.08

      samatsvagnimavase vājayanto havāmahe |

      vājeṣu citrarādhasam || 8.011.09

      pratno hi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi |

      svāṁ cāgne tanvaṁ piprayasvāsmabhyaṁ ca saubhagamā yajasva || 8.011.10


      ya indra somapātamo madaḥ śaviṣṭha cetati |

      yenā haṁsi nyatriṇaṁ tamīmahe || 8.012.01

      yenā daśagvamadhriguṁ vepayantaṁ svarṇaram |

      yenā samudramāvithā tamīmahe || 8.012.02

      yena sindhuṁ mahīrapo rathā iva pracodayaḥ |

      panthāmṛtasya yātave tamīmahe || 8.012.03

      imaṁ stomamabhiṣṭaye ghṛtaṁ na pūtamadrivaḥ |

      yenā nu sadya ojasā vavakṣitha || 8.012.04

      imaṁ juṣasva girvaṇaḥ samudra iva pinvate |

      indra viśvābhirūtibhirvavakṣitha || 8.012.05

      yo no devaḥ parāvataḥ sakhitvanāya māmahe |

      divo na vṛṣṭiṁ prathayanvavakṣitha || 8.012.06

      vavakṣurasya ketavo uta vajro gabhastyoḥ |

      yatsūryo na rodasī avardhayat || 8.012.07

      yadi pravṛddha satpate sahasraṁ mahiṣā aghaḥ |

      āditta indriyaṁ mahi pra vāvṛdhe || 8.012.08

      indraḥ sūryasya raśmibhirnyarśasānamoṣati |

      agnirvaneva sāsahiḥ pra vāvṛdhe || 8.012.09

      iyaṁ ta ṛtviyāvatī dhītireti navīyasī |

      saparyantī purupriyā mimīta it || 8.012.10

      garbho yajñasya devayuḥ kratuṁ punīta ānuṣak |

      stomairindrasya vāvṛdhe mimīta it || 8.012.11

      sanirmitrasya papratha indraḥ somasya pītaye |

      prācī vāśīva sunvate mimīta it || 8.012.12

      yaṁ viprā ukthavāhaso'bhipramandurāyavaḥ |

      ghṛtaṁ na pipya āsanyṛtasya yat || 8.012.13

      uta svarāje aditiḥ stomamindrāya jījanat |

      purupraśastamūtaya ṛtasya yat || 8.012.14

      abhi vahnaya ūtaye'nūṣata praśastaye |

      na deva vivratā harī ṛtasya yat || 8.012.15

      yatsomamindra viṣṇavi yadvā gha trita āptye |

      yadvā marutsu mandase samindubhiḥ || 8.012.16

      yadvā śakra parāvati samudre adhi mandase |

      asmākamitsute raṇā samindubhiḥ || 8.012.17

      yadvāsi sunvato vṛdho yajamānasya satpate |

      ukthe vā yasya raṇyasi samindubhiḥ || 8.012.18

      devaṁdevaṁ vo'vasa indramindraṁ gṛṇīṣaṇi |

      adhā yajñāya turvaṇe vyānaśuḥ || 8.012.19

      yajñebhiryajñavāhasaṁ somebhiḥ somapātamam |

      hotrābhirindraṁ vāvṛdhurvyānaśuḥ || 8.012.20

      mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ |

      viśvā vasūni dāśuṣe vyānaśuḥ || 8.012.21

      indraṁ vṛtrāya hantave devāso dadhire puraḥ |

      indraṁ vāṇīranūṣatā samojase || 8.012.22

      mahāntaṁ mahinā vayaṁ stomebhirhavanaśrutam |

      arkairabhi pra ṇonumaḥ samojase || 8.012.23

      na yaṁ vivikto rodasī nāntarikṣāṇi vajriṇam |

      amādidasya titviṣe samojasaḥ || 8.012.24

      yadindra pṛtanājye devāstvā dadhire puraḥ |

      āditte haryatā harī vavakṣatuḥ || 8.012.25

      yadā vṛtraṁ nadīvṛtaṁ śavasā vajrinnavadhīḥ |

      āditte haryatā harī vavakṣatuḥ || 8.012.26

      yadā te viṣṇurojasā trīṇi padā vicakrame |

      āditte haryatā harī vavakṣatuḥ || 8.012.27

      yadā te haryatā harī vāvṛdhāte divedive |

      āditte viśvā bhuvanāni yemire || 8.012.28

      yadā te mārutīrviśastubhyamindra niyemire |

      āditte viśvā bhuvanāni yemire || 8.012.29

      yadā sūryamamuṁ divi śukraṁ jyotiradhārayaḥ |

      āditte viśvā bhuvanāni yemire || 8.012.30

      imāṁ ta indra suṣṭutiṁ vipra iyarti dhītibhiḥ |

      jāmiṁ padeva pipratīṁ prādhvare || 8.012.31

      yadasya dhāmani priye samīcīnāso asvaran |

      nābhā yajñasya dohanā prādhvare || 8.012.32

      suvīryaṁ svaśvyaṁ sugavyamindra daddhi naḥ |

      hoteva pūrvacittaye prādhvare || 8.012.33


      indraḥ suteṣu someṣu kratuṁ punīta ukthyam |

      vide vṛdhasya dakṣaso mahānhi ṣaḥ || 8.013.01

      sa prathame vyomani devānāṁ sadane vṛdhaḥ |

      supāraḥ suśravastamaḥ samapsujit || 8.013.02

      tamahve vājasātaya indraṁ bharāya śuṣmiṇam |

      bhavā naḥ sumne antamaḥ sakhā vṛdhe || 8.013.03

      iyaṁ ta indra girvaṇo rātiḥ kṣarati sunvataḥ |

      mandāno asya barhiṣo vi rājasi || 8.013.04

      nūnaṁ tadindra daddhi no yattvā sunvanta īmahe |

      rayiṁ naścitramā bharā svarvidam || 8.013.05

      stotā yatte vicarṣaṇiratipraśardhayadgiraḥ |

      vayā ivānu rohate juṣanta yat || 8.013.06

      pratnavajjanayā giraḥ śṛṇudhī jariturhavam |

      mademade vavakṣithā sukṛtvane || 8.013.07

      krīḻantyasya sūnṛtā āpo na pravatā yatīḥ |

      ayā dhiyā ya ucyate patirdivaḥ || 8.013.08

      uto patirya ucyate kṛṣṭīnāmeka idvaśī |

      namovṛdhairavasyubhiḥ sute raṇa || 8.013.09

      stuhi śrutaṁ vipaścitaṁ harī yasya prasakṣiṇā |

      gantārā dāśuṣo gṛhaṁ namasvinaḥ || 8.013.10

      tūtujāno mahemate'śvebhiḥ pruṣitapsubhiḥ |

      ā yāhi yajñamāśubhiḥ śamiddhi te || 8.013.11

      indra śaviṣṭha satpate rayiṁ gṛṇatsu dhāraya |

      śravaḥ sūribhyo amṛtaṁ vasutvanam || 8.013.12

      have tvā sūra udite have madhyaṁdine divaḥ |

      juṣāṇa indra saptibhirna ā gahi || 8.013.13

      ā tū gahi pra tu drava matsvā sutasya gomataḥ |

      tantuṁ tanuṣva pūrvyaṁ yathā vide || 8.013.14

      yacchakrāsi parāvati yadarvāvati vṛtrahan |

      yadvā samudre andhaso'vitedasi || 8.013.15

      indraṁ vardhantu no gira indraṁ sutāsa indavaḥ |

      indre haviṣmatīrviśo arāṇiṣuḥ || 8.013.16

      tamidviprā avasyavaḥ pravatvatībhirūtibhiḥ |

      indraṁ kṣoṇīravardhayanvayā iva || 8.013.17

      trikadrukeṣu cetanaṁ devāso yajñamatnata |

      tamidvardhantu no giraḥ sadāvṛdham || 8.013.18

      stotā yatte anuvrata ukthānyṛtuthā dadhe |

      śuciḥ pāvaka ucyate so adbhutaḥ || 8.013.19

      tadidrudrasya cetati yahvaṁ pratneṣu dhāmasu |

      mano yatrā vi taddadhurvicetasaḥ || 8.013.20

      yadi me sakhyamāvara imasya pāhyandhasaḥ |

      yena viśvā ati dviṣo atārima || 8.013.21

      kadā ta indra girvaṇaḥ stotā bhavāti śaṁtamaḥ |

      kadā no gavye aśvye vasau dadhaḥ || 8.013.22

      uta te suṣṭutā harī vṛṣaṇā vahato ratham |

      ajuryasya madintamaṁ yamīmahe || 8.013.23

      tamīmahe puruṣṭutaṁ yahvaṁ pratnābhirūtibhiḥ |

      ni barhiṣi priye sadadadha dvitā || 8.013.24

      vardhasvā su puruṣṭuta ṛṣiṣṭutābhirūtibhiḥ |

      dhukṣasva pipyuṣīmiṣamavā ca naḥ || 8.013.25

      indra tvamavitedasītthā stuvato adrivaḥ |

      ṛtādiyarmi te dhiyaṁ manoyujam || 8.013.26

      iha tyā sadhamādyā yujānaḥ somapītaye |

      harī indra pratadvasū abhi svara || 8.013.27

      abhi svarantu ye tava rudrāsaḥ sakṣata śriyam |

      uto marutvatīrviśo abhi prayaḥ || 8.013.28

      imā asya pratūrtayaḥ padaṁ juṣanta yaddivi |

      nābhā yajñasya saṁ dadhuryathā vide || 8.013.29

      ayaṁ dīrghāya cakṣase prāci prayatyadhvare |

      mimīte yajñamānuṣagvicakṣya || 8.013.30

      vṛṣāyamindra te ratha uto te vṛṣaṇā harī |

      vṛṣā tvaṁ śatakrato vṛṣā havaḥ || 8.013.31

      vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṁ sutaḥ |

      vṛṣā yajño yaminvasi vṛṣā havaḥ || 8.013.32

      vṛṣā tvā vṛṣaṇaṁ huve vajriñcitrābhirūtibhiḥ |

      vāvantha hi pratiṣṭutiṁ vṛṣā havaḥ || 8.013.33


      yadindrāhaṁ yathā tvamīśīya vasva eka it |

      stotā me goṣakhā syāt || 8.014.01

      śikṣeyamasmai ditseyaṁ śacīpate manīṣiṇe |

      yadahaṁ gopatiḥ syām || 8.014.02

      dhenuṣṭa indra sūnṛtā yajamānāya sunvate |

      gāmaśvaṁ pipyuṣī duhe || 8.014.03

      na te vartāsti rādhasa indra devo na martyaḥ |

      yadditsasi stuto magham || 8.014.04

      yajña indramavardhayadyadbhūmiṁ vyavartayat |

      cakrāṇa opaśaṁ divi || 8.014.05

      vāvṛdhānasya te vayaṁ viśvā dhanāni jigyuṣaḥ |

      ūtimindrā vṛṇīmahe || 8.014.06

      vyantarikṣamatiranmade somasya rocanā |

      indro yadabhinadvalam || 8.014.07

      udgā ājadaṅgirobhya āviṣkṛṇvanguhā satīḥ |

      arvāñcaṁ nunude valam || 8.014.08

      indreṇa rocanā divo dṛḻhāni dṛṁhitāni ca |

      sthirāṇi na parāṇude || 8.014.09

      apāmūrmirmadanniva stoma indrājirāyate |

      vi te madā arājiṣuḥ || 8.014.10

      tvaṁ hi stomavardhana indrāsyukthavardhanaḥ |

      stotṝṇāmuta bhadrakṛt || 8.014.11

      indramitkeśinā harī somapeyāya vakṣataḥ |

      upa yajñaṁ surādhasam || 8.014.12

      apāṁ phenena namuceḥ śira indrodavartayaḥ |

      viśvā yadajayaḥ spṛdhaḥ || 8.014.13

      māyābhirutsisṛpsata indra dyāmārurukṣataḥ |

      ava dasyūradhūnuthāḥ || 8.014.14

      asunvāmindra saṁsadaṁ viṣūcīṁ vyanāśayaḥ |

      somapā uttaro bhavan || 8.014.15


      tamvabhi pra gāyata puruhūtaṁ puruṣṭutam |

      indraṁ gīrbhistaviṣamā vivāsata || 8.015.01

      yasya dvibarhaso bṛhatsaho dādhāra rodasī |

      girīrajrā apaḥ svarvṛṣatvanā || 8.015.02

      sa rājasi puruṣṭuta eko vṛtrāṇi jighnase |

      indra jaitrā śravasyā ca yantave || 8.015.03

      taṁ te madaṁ gṛṇīmasi vṛṣaṇaṁ pṛtsu sāsahim |

      u lokakṛtnumadrivo hariśriyam || 8.015.04

      yena jyotīṁṣyāyave manave ca viveditha |

      mandāno asya barhiṣo vi rājasi || 8.015.05

      tadadyā citta ukthino'nu ṣṭuvanti pūrvathā |

      vṛṣapatnīrapo jayā divedive || 8.015.06

      tava tyadindriyaṁ bṛhattava śuṣmamuta kratum |

      vajraṁ śiśāti dhiṣaṇā vareṇyam || 8.015.07

      tava dyaurindra pauṁsyaṁ pṛthivī vardhati śravaḥ |

      tvāmāpaḥ parvatāsaśca hinvire || 8.015.08

      tvāṁ viṣṇurbṛhankṣayo mitro gṛṇāti varuṇaḥ |

      tvāṁ śardho madatyanu mārutam || 8.015.09

      tvaṁ vṛṣā janānāṁ maṁhiṣṭha indra jajñiṣe |

      satrā viśvā svapatyāni dadhiṣe || 8.015.10

      satrā tvaṁ puruṣṭuta eko vṛtrāṇi tośase |

      nānya indrātkaraṇaṁ bhūya invati || 8.015.11

      yadindra manmaśastvā nānā havanta ūtaye |

      asmākebhirnṛbhiratrā svarjaya || 8.015.12

      araṁ kṣayāya no mahe viśvā rūpāṇyāviśan |

      indraṁ jaitrāya harṣayā śacīpatim || 8.015.13


      pra samrājaṁ carṣaṇīnāmindraṁ stotā navyaṁ gīrbhiḥ |

      naraṁ nṛṣāhaṁ maṁhiṣṭham || 8.016.01

      yasminnukthāni raṇyanti viśvāni ca śravasyā |

      apāmavo na samudre || 8.016.02

      taṁ suṣṭutyā vivāse jyeṣṭharājaṁ bhare kṛtnum |

      maho vājinaṁ sanibhyaḥ || 8.016.03

      yasyānūnā gabhīrā madā uravastarutrāḥ |

      harṣumantaḥ śūrasātau || 8.016.04

      tamiddhaneṣu hiteṣvadhivākāya havante |

      yeṣāmindraste jayanti || 8.016.05

      tamiccyautnairāryanti taṁ kṛtebhiścarṣaṇayaḥ |

      eṣa indro varivaskṛt || 8.016.06

      indro brahmendra ṛṣirindraḥ purū puruhūtaḥ |

      mahānmahībhiḥ śacībhiḥ || 8.016.07

      sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ |

      ekaścitsannabhibhūtiḥ || 8.016.08

      tamarkebhistaṁ sāmabhistaṁ gāyatraiścarṣaṇayaḥ |

      indraṁ vardhanti kṣitayaḥ || 8.016.09

      praṇetāraṁ vasyo acchā kartāraṁ jyotiḥ samatsu |

      sāsahvāṁsaṁ yudhāmitrān || 8.016.10

      sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ |

      indro viśvā ati dviṣaḥ || 8.016.11

      sa tvaṁ na indra vājebhirdaśasyā ca gātuyā ca |

      acchā ca naḥ sumnaṁ neṣi || 8.016.12


      ā yāhi suṣumā hi ta indra somaṁ pibā imam |

      edaṁ barhiḥ sado mama || 8.017.01

      ā tvā brahmayujā harī vahatāmindra keśinā |

      upa brahmāṇi naḥ śṛṇu || 8.017.02

      brahmāṇastvā vayaṁ yujā somapāmindra sominaḥ |

      sutāvanto havāmahe || 8.017.03

      ā no yāhi sutāvato'smākaṁ suṣṭutīrupa |

      pibā su śiprinnandhasaḥ || 8.017.04

      ā te siñcāmi kukṣyoranu gātrā vi dhāvatu |

      gṛbhāya jihvayā madhu || 8.017.05

      svāduṣṭe astu saṁsude madhumāntanve tava |

      somaḥ śamastu te hṛde || 8.017.06

      ayamu tvā vicarṣaṇe janīrivābhi saṁvṛtaḥ |

      pra soma indra sarpatu || 8.017.07

      tuvigrīvo vapodaraḥ subāhurandhaso made |

      indro vṛtrāṇi jighnate || 8.017.08

      indra prehi purastvaṁ viśvasyeśāna ojasā |

      vṛtrāṇi vṛtrahañjahi || 8.017.09

      dīrghaste astvaṅkuśo yenā vasu prayacchasi |

      yajamānāya sunvate || 8.017.10

      ayaṁ ta indra somo nipūto adhi barhiṣi |

      ehīmasya dravā piba || 8.017.11

      śācigo śācipūjanāyaṁ raṇāya te sutaḥ |

      ākhaṇḍala pra hūyase || 8.017.12

      yaste śṛṅgavṛṣo napātpraṇapātkuṇḍapāyyaḥ |

      nyasmindadhra ā manaḥ || 8.017.13

      vāstoṣpate dhruvā sthūṇāṁsatraṁ somyānām |

      drapso bhettā purāṁ śaśvatīnāmindro munīnāṁ sakhā || 8.017.14

      pṛdākusānuryajato gaveṣaṇa ekaḥ sannabhi bhūyasaḥ |

      bhūrṇimaśvaṁ nayattujā puro gṛbhendraṁ somasya pītaye || 8.017.15


      idaṁ ha nūnameṣāṁ sumnaṁ bhikṣeta martyaḥ |

      ādityānāmapūrvyaṁ savīmani || 8.018.01

      anarvāṇo hyeṣāṁ panthā ādityānām |

      adabdhāḥ santi pāyavaḥ sugevṛdhaḥ || 8.018.02

      tatsu naḥ savitā bhago varuṇo mitro aryamā |

      śarma yacchantu sapratho yadīmahe || 8.018.03

      devebhirdevyadite'riṣṭabharmannā gahi |

      smatsūribhiḥ purupriye suśarmabhiḥ || 8.018.04

      te hi putrāso aditervidurdveṣāṁsi yotave |

      aṁhościdurucakrayo'nehasaḥ || 8.018.05

      aditirno divā paśumaditirnaktamadvayāḥ |

      aditiḥ pātvaṁhasaḥ sadāvṛdhā || 8.018.06

      uta syā no divā matiraditirūtyā gamat |

      sā śaṁtāti mayaskaradapa sridhaḥ || 8.018.07

      uta tyā daivyā bhiṣajā śaṁ naḥ karato aśvinā |

      yuyuyātāmito rapo apa sridhaḥ || 8.018.08

      śamagniragnibhiḥ karacchaṁ nastapatu sūryaḥ |

      śaṁ vāto vātvarapā apa sridhaḥ || 8.018.09

      apāmīvāmapa sridhamapa sedhata durmatim |

      ādityāso yuyotanā no aṁhasaḥ || 8.018.10

      yuyotā śarumasmadā ādityāsa utāmatim |

      ṛdhagdveṣaḥ kṛṇuta viśvavedasaḥ || 8.018.11

      tatsu naḥ śarma yacchatādityā yanmumocati |

      enasvantaṁ cidenasaḥ sudānavaḥ || 8.018.12

      yo naḥ kaścidririkṣati rakṣastvena martyaḥ |

      svaiḥ ṣa evai ririṣīṣṭa yurjanaḥ || 8.018.13

      samittamaghamaśnavadduḥśaṁsaṁ martyaṁ ripum |

      yo asmatrā durhaṇāvā upa dvayuḥ || 8.018.14

      pākatrā sthana devā hṛtsu jānītha martyam |

      upa dvayuṁ cādvayuṁ ca vasavaḥ || 8.018.15

      ā śarma parvatānāmotāpāṁ vṛṇīmahe |

      dyāvākṣāmāre asmadrapaskṛtam || 8.018.16

      te no bhadreṇa śarmaṇā yuṣmākaṁ nāvā vasavaḥ |

      ati viśvāni duritā pipartana || 8.018.17

      tuce tanāya tatsu no drāghīya āyurjīvase |

      ādityāsaḥ sumahasaḥ kṛṇotana || 8.018.18

      yajño hīḻo vo antara ādityā asti mṛḻata |

      yuṣme idvo api ṣmasi sajātye || 8.018.19

      bṛhadvarūthaṁ marutāṁ devaṁ trātāramaśvinā |

      mitramīmahe varuṇaṁ svastaye || 8.018.20

      aneho mitrāryamannṛvadvaruṇa śaṁsyam |

      trivarūthaṁ maruto yanta naśchardiḥ || 8.018.21

      ye ciddhi mṛtyubandhava ādityā manavaḥ smasi |

      pra sū na āyurjīvase tiretana || 8.018.22


      taṁ gūrdhayā svarṇaraṁ devāso devamaratiṁ dadhanvire |

      devatrā havyamohire || 8.019.01

      vibhūtarātiṁ vipra citraśociṣamagnimīḻiṣva yanturam |

      asya medhasya somyasya sobhare premadhvarāya pūrvyam || 8.019.02

      yajiṣṭhaṁ tvā vavṛmahe devaṁ devatrā hotāramamartyam |

      asya yajñasya sukratum || 8.019.03

      ūrjo napātaṁ subhagaṁ sudīditimagniṁ śreṣṭhaśociṣam |

      sa no mitrasya varuṇasya so apāmā sumnaṁ yakṣate divi || 8.019.04

      yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye |

      yo namasā svadhvaraḥ || 8.019.05

      tasyedarvanto raṁhayanta āśavastasya dyumnitamaṁ yaśaḥ |

      na tamaṁho devakṛtaṁ kutaścana na martyakṛtaṁ naśat || 8.019.06

      svagnayo vo agnibhiḥ syāma sūno sahasa ūrjāṁ pate |

      suvīrastvamasmayuḥ || 8.019.07

      praśaṁsamāno atithirna mitriyo'gnī ratho na vedyaḥ |

      tve kṣemāso api santi sādhavastvaṁ rājā rayīṇām || 8.019.08

      so addhā dāśvadhvaro'gne martaḥ subhaga sa praśaṁsyaḥ |

      sa dhībhirastu sanitā || 8.019.09

      yasya tvamūrdhvo adhvarāya tiṣṭhasi kṣayadvīraḥ sa sādhate |

      so arvadbhiḥ sanitā sa vipanyubhiḥ sa śūraiḥ sanitā kṛtam || 8.019.10

      yasyāgnirvapurgṛhe stomaṁ cano dadhīta viśvavāryaḥ |

      havyā vā veviṣadviṣaḥ || 8.019.11

      viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu |

      avodevamuparimartyaṁ kṛdhi vaso vividuṣo vacaḥ || 8.019.12

      yo agniṁ havyadātibhirnamobhirvā sudakṣamāvivāsati |

      girā vājiraśociṣam || 8.019.13

      samidhā yo niśitī dāśadaditiṁ dhāmabhirasya martyaḥ |

      viśvetsa dhībhiḥ subhago janā ati dyumnairudna iva tāriṣat || 8.019.14

      tadagne dyumnamā bhara yatsāsahatsadane kaṁ cidatriṇam |

      manyuṁ janasya dūḍhyaḥ || 8.019.15

      yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ |

      vayaṁ tatte śavasā gātuvittamā indratvotā vidhemahi || 8.019.16

      te ghedagne svādhyo ye tvā vipra nidadhire nṛcakṣasam |

      viprāso deva sukratum || 8.019.17

      ta idvediṁ subhaga ta āhutiṁ te sotuṁ cakrire divi |

      ta idvājebhirjigyurmahaddhanaṁ ye tve kāmaṁ nyerire || 8.019.18

      bhadro no agnirāhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ |

      bhadrā uta praśastayaḥ || 8.019.19

      bhadraṁ manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ |

      ava sthirā tanuhi bhūri śardhatāṁ vanemā te abhiṣṭibhiḥ || 8.019.20

      īḻe girā manurhitaṁ yaṁ devā dūtamaratiṁ nyerire |

      yajiṣṭhaṁ havyavāhanam || 8.019.21

      tigmajambhāya taruṇāya rājate prayo gāyasyagnaye |

      yaḥ piṁśate sūnṛtābhiḥ suvīryamagnirghṛtebhirāhutaḥ || 8.019.22

      yadī ghṛtebhirāhuto vāśīmagnirbharata uccāva ca |

      asura iva nirṇijam || 8.019.23

      yo havyānyairayatā manurhito deva āsā sugandhinā |

      vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ || 8.019.24

      yadagne martyastvaṁ syāmahaṁ mitramaho amartyaḥ |

      sahasaḥ sūnavāhuta || 8.019.25

      na tvā rāsīyābhiśastaye vaso na pāpatvāya santya |

      na me stotāmatīvā na durhitaḥ syādagne na pāpayā || 8.019.26

      piturna putraḥ subhṛto duroṇa ā devā etu pra ṇo haviḥ || 8.019.27

      tavāhamagna ūtibhirnediṣṭhābhiḥ saceya joṣamā vaso |

      sadā devasya martyaḥ || 8.019.28

      tava kratvā saneyaṁ tava rātibhiragne tava praśastibhiḥ |

      tvāmidāhuḥ pramatiṁ vaso mamāgne harṣasva dātave || 8.019.29

      pra so agne tavotibhiḥ suvīrābhistirate vājabharmabhiḥ |

      yasya tvaṁ sakhyamāvaraḥ || 8.019.30

      tava drapso nīlavānvāśa ṛtviya indhānaḥ siṣṇavā dade |

      tvaṁ mahīnāmuṣasāmasi priyaḥ kṣapo vastuṣu rājasi || 8.019.31

      tamāganma sobharayaḥ sahasramuṣkaṁ svabhiṣṭimavase |

      samrājaṁ trāsadasyavam || 8.019.32

      yasya te agne anye agnaya upakṣito vayā iva |

      vipo na dyumnā ni yuve janānāṁ tava kṣatrāṇi vardhayan || 8.019.33

      yamādityāso adruhaḥ pāraṁ nayatha martyam |

      maghonāṁ viśveṣāṁ sudānavaḥ || 8.019.34

      yūyaṁ rājānaḥ kaṁ ciccarṣaṇīsahaḥ kṣayantaṁ mānuṣā anu |

      vayaṁ te vo varuṇa mitrāryamansyāmedṛtasya rathyaḥ || 8.019.35

      adānme paurukutsyaḥ pañcāśataṁ trasadasyurvadhūnām |

      maṁhiṣṭho aryaḥ satpatiḥ || 8.019.36

      uta me prayiyorvayiyoḥ suvāstvā adhi tugvani |

      tisṝṇāṁ saptatīnāṁ śyāvaḥ praṇetā bhuvadvasurdiyānāṁ patiḥ || 8.019.37


      ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ |

      sthirā cinnamayiṣṇavaḥ || 8.020.01

      vīḻupavibhirmaruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ |

      iṣā no adyā gatā puruspṛho yajñamā sobharīyavaḥ || 8.020.02

      vidmā hi rudriyāṇāṁ śuṣmamugraṁ marutāṁ śimīvatām |

      viṣṇoreṣasya mīḻhuṣām || 8.020.03

      vi dvīpāni pāpatantiṣṭhadducchunobhe yujanta rodasī |

      pra dhanvānyairata śubhrakhādayo yadejatha svabhānavaḥ || 8.020.04

      acyutā cidvo ajmannā nānadati parvatāso vanaspatiḥ |

      bhūmiryāmeṣu rejate || 8.020.05

      amāya vo maruto yātave dyaurjihīta uttarā bṛhat |

      yatrā naro dediśate tanūṣvā tvakṣāṁsi bāhvojasaḥ || 8.020.06

      svadhāmanu śriyaṁ naro mahi tveṣā amavanto vṛṣapsavaḥ |

      vahante ahrutapsavaḥ || 8.020.07

      gobhirvāṇo ajyate sobharīṇāṁ rathe kośe hiraṇyaye |

      gobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu || 8.020.08

      prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam |

      havyā vṛṣaprayāvṇe || 8.020.09

      vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā |

      ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata || 8.020.10

      samānamañjyeṣāṁ vi bhrājante rukmāso adhi bāhuṣu |

      davidyutatyṛṣṭayaḥ || 8.020.11

      ta ugrāso vṛṣaṇa ugrabāhavo nakiṣṭanūṣu yetire |

      sthirā dhanvānyāyudhā ratheṣu vo'nīkeṣvadhi śriyaḥ || 8.020.12

      yeṣāmarṇo na sapratho nāma tveṣaṁ śaśvatāmekamidbhuje |

      vayo na pitryaṁ sahaḥ || 8.020.13

      tānvandasva marutastā upa stuhi teṣāṁ hi dhunīnām |

      arāṇāṁ na caramastadeṣāṁ dānā mahnā tadeṣām || 8.020.14

      subhagaḥ sa va ūtiṣvāsa pūrvāsu maruto vyuṣṭiṣu |

      yo vā nūnamutāsati || 8.020.15

      yasya vā yūyaṁ prati vājino nara ā havyā vītaye gatha |

      abhi ṣa dyumnairuta vājasātibhiḥ sumnā vo dhūtayo naśat || 8.020.16

      yathā rudrasya sūnavo divo vaśantyasurasya vedhasaḥ |

      yuvānastathedasat || 8.020.17

      ye cārhanti marutaḥ sudānavaḥ smanmīḻhuṣaścaranti ye |

      ataścidā na upa vasyasā hṛdā yuvāna ā vavṛdhvam || 8.020.18

      yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakā abhi sobhare girā |

      gāya gā iva carkṛṣat || 8.020.19

      sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu |

      vṛṣṇaścandrānna suśravastamāngirā vandasva maruto aha || 8.020.20

      gāvaścidghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ |

      rihate kakubho mithaḥ || 8.020.21

      martaścidvo nṛtavo rukmavakṣasa upa bhrātṛtvamāyati |

      adhi no gāta marutaḥ sadā hi va āpitvamasti nidhruvi || 8.020.22

      maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ |

      yūyaṁ sakhāyaḥ saptayaḥ || 8.020.23

      yābhiḥ sindhumavatha yābhistūrvatha yābhirdaśasyathā krivim |

      mayo no bhūtotibhirmayobhuvaḥ śivābhirasacadviṣaḥ || 8.020.24

      yatsindhau yadasiknyāṁ yatsamudreṣu marutaḥ subarhiṣaḥ |

      yatparvateṣu bheṣajam || 8.020.25

      viśvaṁ paśyanto bibhṛthā tanūṣvā tenā no adhi vocata |

      kṣamā rapo maruta āturasya na iṣkartā vihrutaṁ punaḥ || 8.020.26


      vayamu tvāmapūrvya sthūraṁ na kaccidbharanto'vasyavaḥ |

      vāje citraṁ havāmahe || 8.021.01

      upa tvā karmannūtaye sa no yuvograścakrāma yo dhṛṣat |

      tvāmiddhyavitāraṁ vavṛmahe sakhāya indra sānasim || 8.021.02

      ā yāhīma indavo'śvapate gopata urvarāpate |

      somaṁ somapate piba || 8.021.03

      vayaṁ hi tvā bandhumantamabandhavo viprāsa indra yemima |

      yā te dhāmāni vṛṣabha tebhirā gahi viśvebhiḥ somapītaye || 8.021.04

      sīdantaste vayo yathā gośrīte madhau madire vivakṣaṇe |

      abhi tvāmindra nonumaḥ || 8.021.05

      acchā ca tvainā namasā vadāmasi kiṁ muhuścidvi dīdhayaḥ |

      santi kāmāso harivo dadiṣṭvaṁ smo vayaṁ santi no dhiyaḥ || 8.021.06

      nūtnā idindra te vayamūtī abhūma nahi nū te adrivaḥ |

      vidmā purā parīṇasaḥ || 8.021.07

      vidmā sakhitvamuta śūra bhojyamā te tā vajrinnīmahe |

      uto samasminnā śiśīhi no vaso vāje suśipra gomati || 8.021.08

      yo na idamidaṁ purā pra vasya ānināya tamu vaḥ stuṣe |

      sakhāya indramūtaye || 8.021.09

      haryaśvaṁ satpatiṁ carṣaṇīsahaṁ sa hi ṣmā yo amandata |

      ā tu naḥ sa vayati gavyamaśvyaṁ stotṛbhyo maghavā śatam || 8.021.10

      tvayā ha svidyujā vayaṁ prati śvasantaṁ vṛṣabha bruvīmahi |

      saṁsthe janasya gomataḥ || 8.021.11

      jayema kāre puruhūta kāriṇo'bhi tiṣṭhema dūḍhyaḥ |

      nṛbhirvṛtraṁ hanyāma śūśuyāma cāverindra pra ṇo dhiyaḥ || 8.021.12

      abhrātṛvyo anā tvamanāpirindra januṣā sanādasi |

      yudhedāpitvamicchase || 8.021.13

      nakī revantaṁ sakhyāya vindase pīyanti te surāśvaḥ |

      yadā kṛṇoṣi nadanuṁ samūhasyāditpiteva hūyase || 8.021.14

      mā te amājuro yathā mūrāsa indra sakhye tvāvataḥ |

      ni ṣadāma sacā sute || 8.021.15

      mā te godatra nirarāma rādhasa indra mā te gṛhāmahi |

      dṛḻhā cidaryaḥ pra mṛśābhyā bhara na te dāmāna ādabhe || 8.021.16

      indro vā ghediyanmaghaṁ sarasvatī vā subhagā dadirvasu |

      tvaṁ vā citra dāśuṣe || 8.021.17

      citra idrājā rājakā idanyake yake sarasvatīmanu |

      parjanya iva tatanaddhi vṛṣṭyā sahasramayutā dadat || 8.021.18


      o tyamahva ā rathamadyā daṁsiṣṭhamūtaye |

      yamaśvinā suhavā rudravartanī ā sūryāyai tasthathuḥ || 8.022.01

      pūrvāyuṣaṁ suhavaṁ puruspṛhaṁ bhujyuṁ vājeṣu pūrvyam |

      sacanāvantaṁ sumatibhiḥ sobhare vidveṣasamanehasam || 8.022.02

      iha tyā purubhūtamā devā namobhiraśvinā |

      arvācīnā svavase karāmahe gantārā dāśuṣo gṛham || 8.022.03

      yuvo rathasya pari cakramīyata īrmānyadvāmiṣaṇyati |

      asmā acchā sumatirvāṁ śubhaspatī ā dhenuriva dhāvatu || 8.022.04

      ratho yo vāṁ trivandhuro hiraṇyābhīśuraśvinā |

      pari dyāvāpṛthivī bhūṣati śrutastena nāsatyā gatam || 8.022.05

      daśasyantā manave pūrvyaṁ divi yavaṁ vṛkeṇa karṣathaḥ |

      tā vāmadya sumatibhiḥ śubhaspatī aśvinā pra stuvīmahi || 8.022.06

      upa no vājinīvasū yātamṛtasya pathibhiḥ |

      yebhistṛkṣiṁ vṛṣaṇā trāsadasyavaṁ mahe kṣatrāya jinvathaḥ || 8.022.07

      ayaṁ vāmadribhiḥ sutaḥ somo narā vṛṣaṇvasū |

      ā yātaṁ somapītaye pibataṁ dāśuṣo gṛhe || 8.022.08

      ā hi ruhatamaśvinā rathe kośe hiraṇyaye vṛṣaṇvasū |

      yuñjāthāṁ pīvarīriṣaḥ || 8.022.09

      yābhiḥ pakthamavatho yābhiradhriguṁ yābhirbabhruṁ vijoṣasam |

      tābhirno makṣū tūyamaśvinā gataṁ bhiṣajyataṁ yadāturam || 8.022.10

      yadadhrigāvo adhrigū idā cidahno aśvinā havāmahe |

      vayaṁ gīrbhirvipanyavaḥ || 8.022.11

      tābhirā yātaṁ vṛṣaṇopa me havaṁ viśvapsuṁ viśvavāryam |

      iṣā maṁhiṣṭhā purubhūtamā narā yābhiḥ kriviṁ vāvṛdhustābhirā gatam || 8.022.12

      tāvidā cidahānāṁ tāvaśvinā vandamāna upa bruve |

      tā u namobhirīmahe || 8.022.13

      tāviddoṣā tā uṣasi śubhaspatī tā yāmanrudravartanī |

      mā no martāya ripave vājinīvasū paro rudrāvati khyatam || 8.022.14

      ā sugmyāya sugmyaṁ prātā rathenāśvinā vā sakṣaṇī |

      huve piteva sobharī || 8.022.15

      manojavasā vṛṣaṇā madacyutā makṣuṁgamābhirūtibhiḥ |

      ārāttāccidbhūtamasme avase pūrvībhiḥ purubhojasā || 8.022.16

      ā no aśvāvadaśvinā vartiryāsiṣṭaṁ madhupātamā narā |

      gomaddasrā hiraṇyavat || 8.022.17

      suprāvargaṁ suvīryaṁ suṣṭhu vāryamanādhṛṣṭaṁ rakṣasvinā |

      asminnā vāmāyāne vājinīvasū viśvā vāmāni dhīmahi || 8.022.18


      īḻiṣvā hi pratīvyaṁ yajasva jātavedasam |

      cariṣṇudhūmamagṛbhītaśociṣam || 8.023.01

      dāmānaṁ viśvacarṣaṇe'gniṁ viśvamano girā |

      uta stuṣe viṣpardhaso rathānām || 8.023.02

      yeṣāmābādha ṛgmiya iṣaḥ pṛkṣaśca nigrabhe |

      upavidā vahnirvindate vasu || 8.023.03

      udasya śocirasthāddīdiyuṣo vyajaram |

      tapurjambhasya sudyuto gaṇaśriyaḥ || 8.023.04

      udu tiṣṭha svadhvara stavāno devyā kṛpā |

      abhikhyā bhāsā bṛhatā śuśukvaniḥ || 8.023.05

      agne yāhi suśastibhirhavyā juhvāna ānuṣak |

      yathā dūto babhūtha havyavāhanaḥ || 8.023.06

      agniṁ vaḥ pūrvyaṁ huve hotāraṁ carṣaṇīnām |

      tamayā vācā gṛṇe tamu vaḥ stuṣe || 8.023.07

      yajñebhiradbhutakratuṁ yaṁ kṛpā sūdayanta it |

      mitraṁ na jane sudhitamṛtāvani || 8.023.08

      ṛtāvānamṛtāyavo yajñasya sādhanaṁ girā |

      upo enaṁ jujuṣurnamasaspade || 8.023.09

      acchā no aṅgirastamaṁ yajñāso yantu saṁyataḥ |

      hotā yo asti vikṣvā yaśastamaḥ || 8.023.10

      agne tava tye ajarendhānāso bṛhadbhāḥ |

      aśvā iva vṛṣaṇastaviṣīyavaḥ || 8.023.11

      sa tvaṁ na ūrjāṁ pate rayiṁ rāsva suvīryam |

      prāva nastoke tanaye samatsvā || 8.023.12

      yadvā u viśpatiḥ śitaḥ suprīto manuṣo viśi |

      viśvedagniḥ prati rakṣāṁsi sedhati || 8.023.13

      śruṣṭyagne navasya me stomasya vīra viśpate |

      ni māyinastapuṣā rakṣaso daha || 8.023.14

      na tasya māyayā cana ripurīśīta martyaḥ |

      yo agnaye dadāśa havyadātibhiḥ || 8.023.15

      vyaśvastvā vasuvidamukṣaṇyuraprīṇādṛṣiḥ |

      maho rāye tamu tvā samidhīmahi || 8.023.16

      uśanā kāvyastvā ni hotāramasādayat |

      āyajiṁ tvā manave jātavedasam || 8.023.17

      viśve hi tvā sajoṣaso devāso dūtamakrata |

      śruṣṭī deva prathamo yajñiyo bhuvaḥ || 8.023.18

      imaṁ ghā vīro amṛtaṁ dūtaṁ kṛṇvīta martyaḥ |

      pāvakaṁ kṛṣṇavartaniṁ vihāyasam || 8.023.19

      taṁ huvema yatasrucaḥ subhāsaṁ śukraśociṣam |

      viśāmagnimajaraṁ pratnamīḍyam || 8.023.20

      yo asmai havyadātibhirāhutiṁ marto'vidhat |

      bhūri poṣaṁ sa dhatte vīravadyaśaḥ || 8.023.21

      prathamaṁ jātavedasamagniṁ yajñeṣu pūrvyam |

      prati srugeti namasā haviṣmatī || 8.023.22

      ābhirvidhemāgnaye jyeṣṭhābhirvyaśvavat |

      maṁhiṣṭhābhirmatibhiḥ śukraśociṣe || 8.023.23

      nūnamarca vihāyase stomebhiḥ sthūrayūpavat |

      ṛṣe vaiyaśva damyāyāgnaye || 8.023.24

      atithiṁ mānuṣāṇāṁ sūnuṁ vanaspatīnām |

      viprā agnimavase pratnamīḻate || 8.023.25

      maho viśvā abhi ṣato'bhi havyāni mānuṣā |

      agne ni ṣatsi namasādhi barhiṣi || 8.023.26

      vaṁsvā no vāryā puru vaṁsva rāyaḥ puruspṛhaḥ |

      suvīryasya prajāvato yaśasvataḥ || 8.023.27

      tvaṁ varo suṣāmṇe'gne janāya codaya |

      sadā vaso rātiṁ yaviṣṭha śaśvate || 8.023.28

      tvaṁ hi supratūrasi tvaṁ no gomatīriṣaḥ |

      maho rāyaḥ sātimagne apā vṛdhi || 8.023.29

      agne tvaṁ yaśā asyā mitrāvaruṇā vaha |

      ṛtāvānā samrājā pūtadakṣasā || 8.023.30


      sakhāya ā śiṣāmahi brahmendrāya vajriṇe |

      stuṣa ū ṣu vo nṛtamāya dhṛṣṇave || 8.024.01

      śavasā hyasi śruto vṛtrahatyena vṛtrahā |

      maghairmaghono ati śūra dāśasi || 8.024.02

      sa naḥ stavāna ā bhara rayiṁ citraśravastamam |

      nireke cidyo harivo vasurdadiḥ || 8.024.03

      ā nirekamuta priyamindra darṣi janānām |

      dhṛṣatā dhṛṣṇo stavamāna ā bhara || 8.024.04

      na te savyaṁ na dakṣiṇaṁ hastaṁ varanta āmuraḥ |

      na paribādho harivo gaviṣṭiṣu || 8.024.05

      ā tvā gobhiriva vrajaṁ gīrbhirṛṇomyadrivaḥ |

      ā smā kāmaṁ jariturā manaḥ pṛṇa || 8.024.06

      viśvāni viśvamanaso dhiyā no vṛtrahantama |

      ugra praṇetaradhi ṣū vaso gahi || 8.024.07

      vayaṁ te asya vṛtrahanvidyāma śūra navyasaḥ |

      vasoḥ spārhasya puruhūta rādhasaḥ || 8.024.08

      indra yathā hyasti te'parītaṁ nṛto śavaḥ |

      amṛktā rātiḥ puruhūta dāśuṣe || 8.024.09

      ā vṛṣasva mahāmaha mahe nṛtama rādhase |

      dṛḻhaściddṛhya maghavanmaghattaye || 8.024.10

      nū anyatrā cidadrivastvanno jagmurāśasaḥ |

      maghavañchagdhi tava tanna ūtibhiḥ || 8.024.11

      nahyaṅga nṛto tvadanyaṁ vindāmi rādhase |

      rāye dyumnāya śavase ca girvaṇaḥ || 8.024.12

      endumindrāya siñcata pibāti somyaṁ madhu |

      pra rādhasā codayāte mahitvanā || 8.024.13

      upo harīṇāṁ patiṁ dakṣaṁ pṛñcantamabravam |

      nūnaṁ śrudhi stuvato aśvyasya || 8.024.14

      nahyaṅga purā cana jajñe vīratarastvat |

      nakī rāyā naivathā na bhandanā || 8.024.15

      edu madhvo madintaraṁ siñca vādhvaryo andhasaḥ |

      evā hi vīraḥ stavate sadāvṛdhaḥ || 8.024.16

      indra sthātarharīṇāṁ nakiṣṭe pūrvyastutim |

      udānaṁśa śavasā na bhandanā || 8.024.17

      taṁ vo vājānāṁ patimahūmahi śravasyavaḥ |

      aprāyubhiryajñebhirvāvṛdhenyam || 8.024.18

      eto nvindraṁ stavāma sakhāyaḥ stomyaṁ naram |

      kṛṣṭīryo viśvā abhyastyeka it || 8.024.19

      agorudhāya gaviṣe dyukṣāya dasmyaṁ vacaḥ |

      ghṛtātsvādīyo madhunaśca vocata || 8.024.20

      yasyāmitāni vīryā na rādhaḥ paryetave |

      jyotirna viśvamabhyasti dakṣiṇā || 8.024.21

      stuhīndraṁ vyaśvavadanūrmiṁ vājinaṁ yamam |

      aryo gayaṁ maṁhamānaṁ vi dāśuṣe || 8.024.22

      evā nūnamupa stuhi vaiyaśva daśamaṁ navam |

      suvidvāṁsaṁ carkṛtyaṁ caraṇīnām || 8.024.23

      vetthā hi nirṛtīnāṁ vajrahasta parivṛjam |

      aharahaḥ śundhyuḥ paripadāmiva || 8.024.24

      tadindrāva ā bhara yenā daṁsiṣṭha kṛtvane |

      dvitā kutsāya śiśnatho ni codaya || 8.024.25

      tamu tvā nūnamīmahe navyaṁ daṁsiṣṭha sanyase |

      sa tvaṁ no viśvā abhimātīḥ sakṣaṇiḥ || 8.024.26

      ya ṛkṣādaṁhaso mucadyo vāryātsapta sindhuṣu |

      vadhardāsasya tuvinṛmṇa nīnamaḥ || 8.024.27

      yathā varo suṣāmṇe sanibhya āvaho rayim |

      vyaśvebhyaḥ subhage vājinīvati || 8.024.28

      ā nāryasya dakṣiṇā vyaśvā etu sominaḥ |

      sthūraṁ ca rādhaḥ śatavatsahasravat || 8.024.29

      yattvā pṛcchādījānaḥ kuhayā kuhayākṛte |

      eṣo apaśrito valo gomatīmava tiṣṭhati || 8.024.30


      tā vāṁ viśvasya gopā devā deveṣu yajñiyā |

      ṛtāvānā yajase pūtadakṣasā || 8.025.01

      mitrā tanā na rathyā varuṇo yaśca sukratuḥ |

      sanātsujātā tanayā dhṛtavratā || 8.025.02

      tā mātā viśvavedasāsuryāya pramahasā |

      mahī jajānāditirṛtāvarī || 8.025.03

      mahāntā mitrāvaruṇā samrājā devāvasurā |

      ṛtāvānāvṛtamā ghoṣato bṛhat || 8.025.04

      napātā śavaso mahaḥ sūnū dakṣasya sukratū |

      sṛpradānū iṣo vāstvadhi kṣitaḥ || 8.025.05

      saṁ yā dānūni yemathurdivyāḥ pārthivīriṣaḥ |

      nabhasvatīrā vāṁ carantu vṛṣṭayaḥ || 8.025.06

      adhi yā bṛhato divo'bhi yūtheva paśyataḥ |

      ṛtāvānā samrājā namase hitā || 8.025.07

      ṛtāvānā ni ṣedatuḥ sāmrājyāya sukratū |

      dhṛtavratā kṣatriyā kṣatramāśatuḥ || 8.025.08

      akṣṇaścidgātuvittarānulbaṇena cakṣasā |

      ni cinmiṣantā nicirā ni cikyatuḥ || 8.025.09

      uta no devyaditiruruṣyatāṁ nāsatyā |

      uruṣyantu maruto vṛddhaśavasaḥ || 8.025.10

      te no nāvamuruṣyata divā naktaṁ sudānavaḥ |

      ariṣyanto ni pāyubhiḥ sacemahi || 8.025.11

      aghnate viṣṇave vayamariṣyantaḥ sudānave |

      śrudhi svayāvansindho pūrvacittaye || 8.025.12

      tadvāryaṁ vṛṇīmahe variṣṭhaṁ gopayatyam |

      mitro yatpānti varuṇo yadaryamā || 8.025.13

      uta naḥ sindhurapāṁ tanmarutastadaśvinā |

      indro viṣṇurmīḍhvāṁsaḥ sajoṣasaḥ || 8.025.14

      te hi ṣmā vanuṣo naro'bhimātiṁ kayasya cit |

      tigmaṁ na kṣodaḥ pratighnanti bhūrṇayaḥ || 8.025.15

      ayameka itthā purūru caṣṭe vi viśpatiḥ |

      tasya vratānyanu vaścarāmasi || 8.025.16

      anu pūrvāṇyokyā sāmrājyasya saścima |

      mitrasya vratā varuṇasya dīrghaśrut || 8.025.17

      pari yo raśminā divo'ntānmame pṛthivyāḥ |

      ubhe ā paprau rodasī mahitvā || 8.025.18

      udu ṣya śaraṇe divo jyotirayaṁsta sūryaḥ |

      agnirna śukraḥ samidhāna āhutaḥ || 8.025.19

      vaco dīrghaprasadmanīśe vājasya gomataḥ |

      īśe hi pitvo'viṣasya dāvane || 8.025.20

      tatsūryaṁ rodasī ubhe doṣā vastorupa bruve |

      bhojeṣvasmā abhyuccarā sadā || 8.025.21

      ṛjramukṣaṇyāyane rajataṁ harayāṇe |

      rathaṁ yuktamasanāma suṣāmaṇi || 8.025.22

      tā me aśvyānāṁ harīṇāṁ nitośanā |

      uto nu kṛtvyānāṁ nṛvāhasā || 8.025.23

      smadabhīśū kaśāvantā viprā naviṣṭhayā matī |

      maho vājināvarvantā sacāsanam || 8.025.24


      yuvoru ṣū rathaṁ huve sadhastutyāya sūriṣu |

      atūrtadakṣā vṛṣaṇā vṛṣaṇvasū || 8.026.01

      yuvaṁ varo suṣāmṇe mahe tane nāsatyā |

      avobhiryātho vṛṣaṇā vṛṣaṇvasū || 8.026.02

      tā vāmadya havāmahe havyebhirvājinīvasū |

      pūrvīriṣa iṣayantāvati kṣapaḥ || 8.026.03

      ā vāṁ vāhiṣṭho aśvinā ratho yātu śruto narā |

      upa stomānturasya darśathaḥ śriye || 8.026.04

      juhurāṇā cidaśvinā manyethāṁ vṛṣaṇvasū |

      yuvaṁ hi rudrā parṣatho ati dviṣaḥ || 8.026.05

      dasrā hi viśvamānuṣaṅmakṣūbhiḥ paridīyathaḥ |

      dhiyaṁjinvā madhuvarṇā śubhaspatī || 8.026.06

      upa no yātamaśvinā rāyā viśvapuṣā saha |

      maghavānā suvīrāvanapacyutā || 8.026.07

      ā me asya pratīvyamindranāsatyā gatam |

      devā devebhiradya sacanastamā || 8.026.08

      vayaṁ hi vāṁ havāmaha ukṣaṇyanto vyaśvavat |

      sumatibhirupa viprāvihā gatam || 8.026.09

      aśvinā svṛṣe stuhi kuvitte śravato havam |

      nedīyasaḥ kūḻayātaḥ paṇīruta || 8.026.10

      vaiyaśvasya śrutaṁ naroto me asya vedathaḥ |

      sajoṣasā varuṇo mitro aryamā || 8.026.11

      yuvādattasya dhiṣṇyā yuvānītasya sūribhiḥ |

      aharaharvṛṣaṇa mahyaṁ śikṣatam || 8.026.12

      yo vāṁ yajñebhirāvṛto'dhivastrā vadhūriva |

      saparyantā śubhe cakrāte aśvinā || 8.026.13

      yo vāmuruvyacastamaṁ ciketati nṛpāyyam |

      vartiraśvinā pari yātamasmayū || 8.026.14

      asmabhyaṁ su vṛṣaṇvasū yātaṁ vartirnṛpāyyam |

      viṣudruheva yajñamūhathurgirā || 8.026.15

      vāhiṣṭho vāṁ havānāṁ stomo dūto huvannarā |

      yuvābhyāṁ bhūtvaśvinā || 8.026.16

      yadado divo arṇava iṣo vā madatho gṛhe |

      śrutaminme amartyā || 8.026.17

      uta syā śvetayāvarī vāhiṣṭhā vāṁ nadīnām |

      sindhurhiraṇyavartaniḥ || 8.026.18

      smadetayā sukīrtyāśvinā śvetayā dhiyā |

      vahethe śubhrayāvānā || 8.026.19

      yukṣvā hi tvaṁ rathāsahā yuvasva poṣyā vaso |

      ānno vāyo madhu pibāsmākaṁ savanā gahi || 8.026.20

      tava vāyavṛtaspate tvaṣṭurjāmātaradbhuta |

      avāṁsyā vṛṇīmahe || 8.026.21

      tvaṣṭurjāmātaraṁ vayamīśānaṁ rāya īmahe |

      sutāvanto vāyuṁ dyumnā janāsaḥ || 8.026.22

      vāyo yāhi śivā divo vahasvā su svaśvyam |

      vahasva mahaḥ pṛthupakṣasā rathe || 8.026.23

      tvāṁ hi supsarastamaṁ nṛṣadaneṣu hūmahe |

      grāvāṇaṁ nāśvapṛṣṭhaṁ maṁhanā || 8.026.24

      sa tvaṁ no deva manasā vāyo mandāno agriyaḥ |

      kṛdhi vājā apo dhiyaḥ || 8.026.25


      agnirukthe purohito grāvāṇo barhiradhvare |

      ṛcā yāmi maruto brahmaṇaspatiṁ devā avo vareṇyam || 8.027.01

      ā paśuṁ gāsi pṛthivīṁ vanaspatīnuṣāsā naktamoṣadhīḥ |

      viśve ca no vasavo viśvavedaso dhīnāṁ bhūta prāvitāraḥ || 8.027.02

      pra sū na etvadhvaro'gnā deveṣu pūrvyaḥ |

      ādityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu || 8.027.03

      viśve hi ṣmā manave viśvavedaso bhuvanvṛdhe riśādasaḥ |

      ariṣṭebhiḥ pāyubhirviśvavedaso yantā no'vṛkaṁ chardiḥ || 8.027.04

      ā no adya samanaso gantā viśve sajoṣasaḥ |

      ṛcā girā maruto devyadite sadane pastye mahi || 8.027.05

      abhi priyā maruto yā vo aśvyā havyā mitra prayāthana |

      ā barhirindro varuṇasturā nara ādityāsaḥ sadantu naḥ || 8.027.06

      vayaṁ vo vṛktabarhiṣo hitaprayasa ānuṣak |

      sutasomāso varuṇa havāmahe manuṣvadiddhāgnayaḥ || 8.027.07

      ā pra yāta maruto viṣṇo aśvinā pūṣanmākīnayā dhiyā |

      indra ā yātu prathamaḥ saniṣyubhirvṛṣā yo vṛtrahā gṛṇe || 8.027.08

      vi no devāso adruho'cchidraṁ śarma yacchata |

      na yaddūrādvasavo nū cidantito varūthamādadharṣati || 8.027.09

      asti hi vaḥ sajātyaṁ riśādaso devāso astyāpyam |

      pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase || 8.027.10

      idā hi va upastutimidā vāmasya bhaktaye |

      upa vo viśvavedaso namasyurā asṛkṣyanyāmiva || 8.027.11

      udu ṣya vaḥ savitā supraṇītayo'sthādūrdhvo vareṇyaḥ |

      ni dvipādaścatuṣpādo arthino'viśranpatayiṣṇavaḥ || 8.027.12

      devaṁdevaṁ vo'vase devaṁdevamabhiṣṭaye |

      devaṁdevaṁ huvema vājasātaye gṛṇanto devyā dhiyā || 8.027.13

      devāso hi ṣmā manave samanyavo viśve sākaṁ sarātayaḥ |

      te no adya te aparaṁ tuce tu no bhavantu varivovidaḥ || 8.027.14

      pra vaḥ śaṁsāmyadruhaḥ saṁstha upastutīnām |

      na taṁ dhūrtirvaruṇa mitra martyaṁ yo vo dhāmabhyo'vidhat || 8.027.15

      pra sa kṣayaṁ tirate vi mahīriṣo yo vo varāya dāśati |

      pra prajābhirjāyate dharmaṇasparyariṣṭaḥ sarva edhate || 8.027.16

      ṛte sa vindate yudhaḥ sugebhiryātyadhvanaḥ |

      aryamā mitro varuṇaḥ sarātayo yaṁ trāyante sajoṣasaḥ || 8.027.17

      ajre cidasmai kṛṇuthā nyañcanaṁ durge cidā susaraṇam |

      eṣā cidasmādaśaniḥ paro nu sāsredhantī vi naśyatu || 8.027.18

      yadadya sūrya udyati priyakṣatrā ṛtaṁ dadha |

      yannimruci prabudhi viśvavedaso yadvā madhyaṁdine divaḥ || 8.027.19

      yadvābhipitve asurā ṛtaṁ yate chardiryema vi dāśuṣe |

      vayaṁ tadvo vasavo viśvavedasa upa stheyāma madhya ā || 8.027.20

      yadadya sūra udite yanmadhyaṁdina ātuci |

      vāmaṁ dhattha manave viśvavedaso juhvānāya pracetase || 8.027.21

      vayaṁ tadvaḥ samrāja ā vṛṇīmahe putro na bahupāyyam |

      aśyāma tadādityā juhvato haviryena vasyo'naśāmahai || 8.027.22


      ye triṁśati trayasparo devāso barhirāsadan |

      vidannaha dvitāsanan || 8.028.01

      varuṇo mitro aryamā smadrātiṣāco agnayaḥ |

      patnīvanto vaṣaṭkṛtāḥ || 8.028.02

      te no gopā apācyāsta udakta itthā nyak |

      purastātsarvayā viśā || 8.028.03

      yathā vaśanti devāstathedasattadeṣāṁ nakirā minat |

      arāvā cana martyaḥ || 8.028.04

      saptānāṁ sapta ṛṣṭayaḥ sapta dyumnānyeṣām |

      sapto adhi śriyo dhire || 8.028.05


      babhrureko viṣuṇaḥ sūnaro yuvāñjyaṅkte hiraṇyayam || 8.029.01

      yonimeka ā sasāda dyotano'ntardeveṣu medhiraḥ || 8.029.02

      vāśīmeko bibharti hasta āyasīmantardeveṣu nidhruviḥ || 8.029.03

      vajrameko bibharti hasta āhitaṁ tena vṛtrāṇi jighnate || 8.029.04

      tigmameko bibharti hasta āyudhaṁ śucirugro jalāṣabheṣajaḥ || 8.029.05

      patha ekaḥ pīpāya taskaro yathā eṣa veda nidhīnām || 8.029.06

      trīṇyeka urugāyo vi cakrame yatra devāso madanti || 8.029.07

      vibhirdvā carata ekayā saha pra pravāseva vasataḥ || 8.029.08

      sado dvā cakrāte upamā divi samrājā sarpirāsutī || 8.029.09

      arcanta eke mahi sāma manvata tena sūryamarocayan || 8.029.10


      nahi vo astyarbhako devāso na kumārakaḥ |

      viśve satomahānta it || 8.030.01

      iti stutāso asathā riśādaso ye stha trayaśca triṁśacca |

      manordevā yajñiyāsaḥ || 8.030.02

      te nastrādhvaṁ te'vata ta u no adhi vocata |

      mā naḥ pathaḥ pitryānmānavādadhi dūraṁ naiṣṭa parāvataḥ || 8.030.03

      ye devāsa iha sthana viśve vaiśvānarā uta |

      asmabhyaṁ śarma sapratho gave'śvāya yacchata || 8.030.04


      yo yajāti yajāta itsunavacca pacāti ca |

      brahmedindrasya cākanat || 8.031.01

      puroḻāśaṁ yo asmai somaṁ rarata āśiram |

      pādittaṁ śakro aṁhasaḥ || 8.031.02

      tasya dyumā asadratho devajūtaḥ sa śūśuvat |

      viśvā vanvannamitriyā || 8.031.03

      asya prajāvatī gṛhe'saścantī divedive |

      iḻā dhenumatī duhe || 8.031.04

      yā dampatī samanasā sunuta ā ca dhāvataḥ |

      devāso nityayāśirā || 8.031.05

      prati prāśavyā itaḥ samyañcā barhirāśāte |

      na tā vājeṣu vāyataḥ || 8.031.06

      na devānāmapi hnutaḥ sumatiṁ na jugukṣataḥ |

      śravo bṛhadvivāsataḥ || 8.031.07

      putriṇā tā kumāriṇā viśvamāyurvyaśnutaḥ |

      ubhā hiraṇyapeśasā || 8.031.08

      vītihotrā kṛtadvasū daśasyantāmṛtāya kam |

      samūdho romaśaṁ hato deveṣu kṛṇuto duvaḥ || 8.031.09

      ā śarma parvatānāṁ vṛṇīmahe nadīnām |

      ā viṣṇoḥ sacābhuvaḥ || 8.031.10

      aitu pūṣā rayirbhagaḥ svasti sarvadhātamaḥ |

      ururadhvā svastaye || 8.031.11

      aramatiranarvaṇo viśvo devasya manasā |

      ādityānāmaneha it || 8.031.12

      yathā no mitro aryamā varuṇaḥ santi gopāḥ |

      sugā ṛtasya panthāḥ || 8.031.13

      agniṁ vaḥ pūrvyaṁ girā devamīḻe vasūnām |

      saparyantaḥ purupriyaṁ mitraṁ na kṣetrasādhasam || 8.031.14

      makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit |

      devānāṁ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat || 8.031.15

      na yajamāna riṣyasi na sunvāna na devayo |

      devānāṁ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat || 8.031.16

      nakiṣṭaṁ karmaṇā naśanna pra yoṣanna yoṣati |

      devānāṁ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat || 8.031.17

      asadatra suvīryamuta tyadāśvaśvyam |

      devānāṁ ya inmano yajamāna iyakṣatyabhīdayajvano bhuvat || 8.031.18


      pra kṛtānyṛjīṣiṇaḥ kaṇvā indrasya gāthayā |

      made somasya vocata || 8.032.01

      yaḥ sṛbindamanarśaniṁ pipruṁ dāsamahīśuvam |

      vadhīdugro riṇannapaḥ || 8.032.02

      nyarbudasya viṣṭapaṁ varṣmāṇaṁ bṛhatastira |

      kṛṣe tadindra pauṁsyam || 8.032.03

      prati śrutāya vo dhṛṣattūrṇāśaṁ na gireradhi |

      huve suśipramūtaye || 8.032.04

      sa goraśvasya vi vrajaṁ mandānaḥ somyebhyaḥ |

      puraṁ na śūra darṣasi || 8.032.05

      yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ |

      ārādupa svadhā gahi || 8.032.06

      vayaṁ ghā te api ṣmasi stotāra indra girvaṇaḥ |

      tvaṁ no jinva somapāḥ || 8.032.07

      uta naḥ pitumā bhara saṁrarāṇo avikṣitam |

      maghavanbhūri te vasu || 8.032.08

      uta no gomataskṛdhi hiraṇyavato aśvinaḥ |

      iḻābhiḥ saṁ rabhemahi || 8.032.09

      bṛbadukthaṁ havāmahe sṛprakarasnamūtaye |

      sādhu kṛṇvantamavase || 8.032.10

      yaḥ saṁsthe cicchatakraturādīṁ kṛṇoti vṛtrahā |

      jaritṛbhyaḥ purūvasuḥ || 8.032.11

      sa naḥ śakraścidā śakaddānavā antarābharaḥ |

      indro viśvābhirūtibhiḥ || 8.032.12

      yo rāyo'vanirmahānsupāraḥ sunvataḥ sakhā |

      tamindramabhi gāyata || 8.032.13

      āyantāraṁ mahi sthiraṁ pṛtanāsu śravojitam |

      bhūrerīśānamojasā || 8.032.14

      nakirasya śacīnāṁ niyantā sūnṛtānām |

      nakirvaktā na dāditi || 8.032.15

      na nūnaṁ brahmaṇāmṛṇaṁ prāśūnāmasti sunvatām |

      na somo apratā pape || 8.032.16

      panya idupa gāyata panya ukthāni śaṁsata |

      brahmā kṛṇota panya it || 8.032.17

      panya ā dardiracchatā sahasrā vājyavṛtaḥ |

      indro yo yajvano vṛdhaḥ || 8.032.18

      vi ṣū cara svadhā anu kṛṣṭīnāmanvāhuvaḥ |

      indra piba sutānām || 8.032.19

      piba svadhainavānāmuta yastugrye sacā |

      utāyamindra yastava || 8.032.20

      atīhi manyuṣāviṇaṁ suṣuvāṁsamupāraṇe |

      imaṁ rātaṁ sutaṁ piba || 8.032.21

      ihi tisraḥ parāvata ihi pañca janā ati |

      dhenā indrāvacākaśat || 8.032.22

      sūryo raśmiṁ yathā sṛjā tvā yacchantu me giraḥ |

      nimnamāpo na sadhryak || 8.032.23

      adhvaryavā tu hi ṣiñca somaṁ vīrāya śipriṇe |

      bharā sutasya pītaye || 8.032.24

      ya udnaḥ phaligaṁ bhinannyaksindhūravāsṛjat |

      yo goṣu pakvaṁ dhārayat || 8.032.25

      ahanvṛtramṛcīṣama aurṇavābhamahīśuvam |

      himenāvidhyadarbudam || 8.032.26

      pra va ugrāya niṣṭure'ṣāḻhāya prasakṣiṇe |

      devattaṁ brahma gāyata || 8.032.27

      yo viśvānyabhi vratā somasya made andhasaḥ |

      indro deveṣu cetati || 8.032.28

      iha tyā sadhamādyā harī hiraṇyakeśyā |

      voḻhāmabhi prayo hitam || 8.032.29

      arvāñcaṁ tvā puruṣṭuta priyamedhastutā harī |

      somapeyāya vakṣataḥ || 8.032.30


      vayaṁ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ |

      pavitrasya prasravaṇeṣu vṛtrahanpari stotāra āsate || 8.033.01

      svaranti tvā sute naro vaso nireka ukthinaḥ |

      kadā sutaṁ tṛṣāṇa oka ā gama indra svabdīva vaṁsagaḥ || 8.033.02

      kaṇvebhirdhṛṣṇavā dhṛṣadvājaṁ darṣi sahasriṇam |

      piśaṅgarūpaṁ maghavanvicarṣaṇe makṣū gomantamīmahe || 8.033.03

      pāhi gāyāndhaso mada indrāya medhyātithe |

      yaḥ sammiślo haryoryaḥ sute sacā vajrī ratho hiraṇyayaḥ || 8.033.04

      yaḥ suṣavyaḥ sudakṣiṇa ino yaḥ sukraturgṛṇe |

      ya ākaraḥ sahasrā yaḥ śatāmagha indro yaḥ pūrbhidāritaḥ || 8.033.05

      yo dhṛṣito yo'vṛto yo asti śmaśruṣu śritaḥ |

      vibhūtadyumnaścyavanaḥ puruṣṭutaḥ kratvā gauriva śākinaḥ || 8.033.06

      ka īṁ veda sute sacā pibantaṁ kadvayo dadhe |

      ayaṁ yaḥ puro vibhinattyojasā mandānaḥ śipryandhasaḥ || 8.033.07

      dānā mṛgo na vāraṇaḥ purutrā carathaṁ dadhe |

      nakiṣṭvā ni yamadā sute gamo mahāścarasyojasā || 8.033.08

      ya ugraḥ sannaniṣṭṛtaḥ sthiro raṇāya saṁskṛtaḥ |

      yadi stoturmaghavā śṛṇavaddhavaṁ nendro yoṣatyā gamat || 8.033.09

      satyamitthā vṛṣedasi vṛṣajūtirno'vṛtaḥ |

      vṛṣā hyugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ || 8.033.10

      vṛṣaṇaste abhīśavo vṛṣā kaśā hiraṇyayī |

      vṛṣā ratho maghavanvṛṣaṇā harī vṛṣā tvaṁ śatakrato || 8.033.11

      vṛṣā sotā sunotu te vṛṣannṛjīpinnā bhara |

      vṛṣā dadhanve vṛṣaṇaṁ nadīṣvā tubhyaṁ sthātarharīṇām || 8.033.12

      endra yāhi pītaye madhu śaviṣṭha somyam |

      nāyamacchā maghavā śṛṇavadgiro brahmokthā ca sukratuḥ || 8.033.13

      vahantu tvā ratheṣṭhāmā harayo rathayujaḥ |

      tiraścidaryaṁ savanāni vṛtrahannanyeṣāṁ yā śatakrato || 8.033.14

      asmākamadyāntamaṁ stomaṁ dhiṣva mahāmaha |

      asmākaṁ te savanā santu śaṁtamā madāya dyukṣa somapāḥ || 8.033.15

      nahi ṣastava no mama śāstre anyasya raṇyati |

      yo asmānvīra ānayat || 8.033.16

      indraścidghā tadabravītstriyā aśāsyaṁ manaḥ |

      uto aha kratuṁ raghum || 8.033.17

      saptī cidghā madacyutā mithunā vahato ratham |

      eveddhūrvṛṣṇa uttarā || 8.033.18

      adhaḥ paśyasva mopari saṁtarāṁ pādakau hara |

      mā te kaśaplakau dṛśanstrī hi brahmā babhūvitha || 8.033.19


      endra yāhi haribhirupa kaṇvasya suṣṭutim |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.01

      ā tvā grāvā vadanniha somī ghoṣeṇa yacchatu |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.02

      atrā vi nemireṣāmurāṁ na dhūnute vṛkaḥ |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.03

      ā tvā kaṇvā ihāvase havante vājasātaye |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.04

      dadhāmi te sutānāṁ vṛṣṇe na pūrvapāyyam |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.05

      smatpuraṁdhirna ā gahi viśvatodhīrna ūtaye |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.06

      ā no yāhi mahemate sahasrote śatāmagha |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.07

      ā tvā hotā manurhito devatrā vakṣadīḍyaḥ |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.08

      ā tvā madacyutā harī śyenaṁ pakṣeva vakṣataḥ |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.09

      ā yāhyarya ā pari svāhā somasya pītaye |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.10

      ā no yāhyupaśrutyuktheṣu raṇayā iha |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.11

      sarūpairā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.12

      ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.13

      ā no gavyānyaśvyā sahasrā śūra dardṛhi |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.14

      ā naḥ sahasraśo bharāyutāni śatāni ca |

      divo amuṣya śāsato divaṁ yaya divāvaso || 8.034.15

      ā yadindraśca dadvahe sahasraṁ vasurociṣaḥ |

      ojiṣṭhamaśvyaṁ paśum || 8.034.16

      ya ṛjrā vātaraṁhaso'ruṣāso raghuṣyadaḥ |

      bhrājante sūryā iva || 8.034.17

      pārāvatasya rātiṣu dravaccakreṣvāśuṣu |

      tiṣṭhaṁ vanasya madhya ā || 8.034.18


      agninendreṇa varuṇena viṣṇunādityai rudrairvasubhiḥ sacābhuvā |

      sajoṣasā uṣasā sūryeṇa ca somaṁ pibatamaśvinā || 8.035.01

      viśvābhirdhībhirbhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā |

      sajoṣasā uṣasā sūryeṇa ca somaṁ pibatamaśvinā || 8.035.02

      viśvairdevaistribhirekādaśairihādbhirmarudbhirbhṛgubhiḥ sacābhuvā |

      sajoṣasā uṣasā sūryeṇa ca somaṁ pibatamaśvinā || 8.035.03

      juṣethāṁ yajñaṁ bodhataṁ havasya me viśveha devau savanāva gacchatam |

      sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻhamaśvinā || 8.035.04

      stomaṁ juṣethāṁ yuvaśeva kanyanāṁ viśveha devau savanāva gacchatam |

      sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻhamaśvinā || 8.035.05

      giro juṣethāmadhvaraṁ juṣethāṁ viśveha devau savanāva gacchatam |

      sajoṣasā uṣasā sūryeṇa ceṣaṁ no voḻhamaśvinā || 8.035.06

      hāridraveva patatho vanedupa somaṁ sutaṁ mahiṣevāva gacchathaḥ |

      sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā || 8.035.07

      haṁsāviva patatho adhvagāviva somaṁ sutaṁ mahiṣevāva gacchathaḥ |

      sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā || 8.035.08

      śyenāviva patatho havyadātaye somaṁ sutaṁ mahiṣevāva gacchathaḥ |

      sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā || 8.035.09

      pibataṁ ca tṛpṇutaṁ cā ca gacchataṁ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam |

      sajoṣasā uṣasā sūryeṇa corjaṁ no dhattamaśvinā || 8.035.10

      jayataṁ ca pra stutaṁ ca pra cāvataṁ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam |

      sajoṣasā uṣasā sūryeṇa corjaṁ no dhattamaśvinā || 8.035.11

      hataṁ ca śatrūnyatataṁ ca mitriṇaḥ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam |

      sajoṣasā uṣasā sūryeṇa corjaṁ no dhattamaśvinā || 8.035.12

      mitrāvaruṇavantā uta dharmavantā marutvantā jariturgacchatho havam |

      sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā || 8.035.13

      aṅgirasvantā uta viṣṇuvantā marutvantā jariturgacchatho havam |

      sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā || 8.035.14

      ṛbhumantā vṛṣaṇā vājavantā marutvantā jariturgacchatho havam |

      sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā || 8.035.15

      brahma jinvatamuta jinvataṁ dhiyo hataṁ rakṣāṁsi sedhatamamīvāḥ |

      sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā || 8.035.16

      kṣatraṁ jinvatamuta jinvataṁ nṝnhataṁ rakṣāṁsi sedhatamamīvāḥ |

      sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā || 8.035.17

      dhenūrjinvatamuta jinvataṁ viśo hataṁ rakṣāṁsi sedhatamamīvāḥ |

      sajoṣasā uṣasā sūryeṇa ca somaṁ sunvato aśvinā || 8.035.18

      atreriva śṛṇutaṁ pūrvyastutiṁ śyāvāśvasya sunvato madacyutā |

      sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || 8.035.19

      sargā iva sṛjataṁ suṣṭutīrupa śyāvāśvasya sunvato madacyutā |

      sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || 8.035.20

      raśmīriva yacchatamadhvarā upa śyāvāśvasya sunvato madacyutā |

      sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam || 8.035.21

      arvāgrathaṁ ni yacchataṁ pibataṁ somyaṁ madhu |

      ā yātamaśvinā gatamavasyurvāmahaṁ huve dhattaṁ ratnāni dāśuṣe || 8.035.22

      namovāke prasthite adhvare narā vivakṣaṇasya pītaye |

      ā yātamaśvinā gatamavasyurvāmahaṁ huve dhattaṁ ratnāni dāśuṣe || 8.035.23

      svāhākṛtasya tṛmpataṁ sutasya devāvandhasaḥ |

      ā yātamaśvinā gatamavasyurvāmahaṁ huve dhattaṁ ratnāni dāśuṣe || 8.035.24


      avitāsi sunvato vṛktabarhiṣaḥ pibā somaṁ madāya kaṁ śatakrato |

      yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvā indra satpate || 8.036.01

      prāva stotāraṁ maghavannava tvāṁ pibā somaṁ madāya kaṁ śatakrato |

      yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvā indra satpate || 8.036.02

      ūrjā devā avasyojasā tvāṁ pibā somaṁ madāya kaṁ śatakrato |

      yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvā indra satpate || 8.036.03

      janitā divo janitā pṛthivyāḥ pibā somaṁ madāya kaṁ śatakrato |

      yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvā indra satpate || 8.036.04

      janitāśvānāṁ janitā gavāmasi pibā somaṁ madāya kaṁ śatakrato |

      yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvā indra satpate || 8.036.05

      atrīṇāṁ stomamadrivo mahaskṛdhi pibā somaṁ madāya kaṁ śatakrato |

      yaṁ te bhāgamadhārayanviśvāḥ sehānaḥ pṛtanā uru jrayaḥ samapsujinmarutvā indra satpate || 8.036.06

      śyāvāśvasya sunvatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ |

      pra trasadasyumāvitha tvameka innṛṣāhya indra brahmāṇi vardhayan || 8.036.07


      predaṁ brahma vṛtratūryeṣvāvitha pra sunvataḥ śacīpata indra viśvābhirūtibhiḥ |

      mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ || 8.037.01

      sehāna ugra pṛtanā abhi druhaḥ śacīpata indra viśvābhirūtibhiḥ |

      mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ || 8.037.02

      ekarāḻasya bhuvanasya rājasi śacīpata indra viśvābhirūtibhiḥ |

      mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ || 8.037.03

      sasthāvānā yavayasi tvameka icchacīpata indra viśvābhirūtibhiḥ |

      mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ || 8.037.04

      kṣemasya ca prayujaśca tvamīśiṣe śacīpata indra viśvābhirūtibhiḥ |

      mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ || 8.037.05

      kṣatrāya tvamavasi na tvamāvitha śacīpata indra viśvābhirūtibhiḥ |

      mādhyaṁdinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ || 8.037.06

      śyāvāśvasya rebhatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ |

      pra trasadasyumāvitha tvameka innṛṣāhya indra kṣatrāṇi vardhayan || 8.037.07


      yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu |

      indrāgnī tasya bodhatam || 8.038.01

      tośāsā rathayāvānā vṛtrahaṇāparājitā |

      indrāgnī tasya bodhatam || 8.038.02

      idaṁ vāṁ madiraṁ madhvadhukṣannadribhirnaraḥ |

      indrāgnī tasya bodhatam || 8.038.03

      juṣethāṁ yajñamiṣṭaye sutaṁ somaṁ sadhastutī |

      indrāgnī ā gataṁ narā || 8.038.04

      imā juṣethāṁ savanā yebhirhavyānyūhathuḥ |

      indrāgnī ā gataṁ narā || 8.038.05

      imāṁ gāyatravartaniṁ juṣethāṁ suṣṭutiṁ mama |

      indrāgnī ā gataṁ narā || 8.038.06

      prātaryāvabhirā gataṁ devebhirjenyāvasū |

      indrāgnī somapītaye || 8.038.07

      śyāvāśvasya sunvato'trīṇāṁ śṛṇutaṁ havam |

      indrāgnī somapītaye || 8.038.08

      evā vāmahva ūtaye yathāhuvanta medhirāḥ |

      indrāgnī somapītaye || 8.038.09

      āhaṁ sarasvatīvatorindrāgnyoravo vṛṇe |

      yābhyāṁ gāyatramṛcyate || 8.038.10


      agnimastoṣyṛgmiyamagnimīḻā yajadhyai |

      agnirdevā anaktu na ubhe hi vidathe kavirantaścarati dūtyaṁ nabhantāmanyake same || 8.039.01

      nyagne navyasā vacastanūṣu śaṁsameṣām |

      nyarātī rarāvṇāṁ viśvā aryo arātīrito yucchantvāmuro nabhantāmanyake same || 8.039.02

      agne manmāni tubhyaṁ kaṁ ghṛtaṁ na juhva āsani |

      sa deveṣu pra cikiddhi tvaṁ hyasi pūrvyaḥ śivo dūto vivasvato nabhantāmanyake same || 8.039.03

      tattadagnirvayo dadhe yathāyathā kṛpaṇyati |

      ūrjāhutirvasūnāṁ śaṁ ca yośca mayo dadhe viśvasyai devahūtyai nabhantāmanyake same || 8.039.04

      sa ciketa sahīyasāgniścitreṇa karmaṇā |

      sa hotā śaśvatīnāṁ dakṣiṇābhirabhīvṛta inoti ca pratīvyaṁ nabhantāmanyake same || 8.039.05

      agnirjātā devānāmagnirveda martānāmapīcyam |

      agniḥ sa draviṇodā agnirdvārā vyūrṇute svāhuto navīyasā nabhantāmanyake same || 8.039.06

      agnirdeveṣu saṁvasuḥ sa vikṣu yajñiyāsvā |

      sa mudā kāvyā puru viśvaṁ bhūmeva puṣyati devo deveṣu yajñiyo nabhantāmanyake same || 8.039.07

      yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu |

      tamāganma tripastyaṁ mandhāturdasyuhantamamagniṁ yajñeṣu pūrvyaṁ nabhantāmanyake same || 8.039.08

      agnistrīṇi tridhātūnyā kṣeti vidathā kaviḥ |

      sa trīrekādaśā iha yakṣacca piprayacca no vipro dūtaḥ pariṣkṛto nabhantāmanyake same || 8.039.09

      tvaṁ no agna āyuṣu tvaṁ deveṣu pūrvya vasva eka irajyasi |

      tvāmāpaḥ parisrutaḥ pari yanti svasetavo nabhantāmanyake same || 8.039.10


      indrāgnī yuvaṁ su naḥ sahantā dāsatho rayim |

      yena dṛḻhā samatsvā vīḻu citsāhiṣīmahyagnirvaneva vāta innabhantāmanyake same || 8.040.01

      nahi vāṁ vavrayāmahe'thendramidyajāmahe śaviṣṭhaṁ nṛṇāṁ naram |

      sa naḥ kadā cidarvatā gamadā vājasātaye gamadā medhasātaye nabhantāmanyake same || 8.040.02

      tā hi madhyaṁ bharāṇāmindrāgnī adhikṣitaḥ |

      tā u kavitvanā kavī pṛcchyamānā sakhīyate saṁ dhītamaśnutaṁ narā nabhantāmanyake same || 8.040.03

      abhyarca nabhākavadindrāgnī yajasā girā |

      yayorviśvamidaṁ jagadiyaṁ dyauḥ pṛthivī mahyupasthe bibhṛto vasu nabhantāmanyake same || 8.040.04

      pra brahmāṇi nabhākavadindrāgnibhyāmirajyata |

      yā saptabudhnamarṇavaṁ jihmabāramaporṇuta indra īśāna ojasā nabhantāmanyake same || 8.040.05

      api vṛśca purāṇavadvratateriva guṣpitamojo dāsasya dambhaya |

      vayaṁ tadasya sambhṛtaṁ vasvindreṇa vi bhajemahi nabhantāmanyake same || 8.040.06

      yadindrāgnī janā ime vihvayante tanā girā |

      asmākebhirnṛbhirvayaṁ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantāmanyake same || 8.040.07

      yā nu śvetāvavo diva uccarāta upa dyubhiḥ |

      indrāgnyoranu vratamuhānā yanti sindhavo yānsīṁ bandhādamuñcatāṁ nabhantāmanyake same || 8.040.08

      pūrvīṣṭa indropamātayaḥ pūrvīruta praśastayaḥ sūno hinvasya harivaḥ |

      vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantāmanyake same || 8.040.09

      taṁ śiśītā suvṛktibhistveṣaṁ satvānamṛgmiyam |

      uto nu cidya ojasā śuṣṇasyāṇḍāni bhedati jeṣatsvarvatīrapo nabhantāmanyake same || 8.040.10

      taṁ śiśītā svadhvaraṁ satyaṁ satvānamṛtviyam |

      uto nu cidya ohata āṇḍā śuṣṇasya bhedatyajaiḥ svarvatīrapo nabhantāmanyake same || 8.040.11

      evendrāgnibhyāṁ pitṛvannavīyo mandhātṛvadaṅgirasvadavāci |

      tridhātunā śarmaṇā pātamasmānvayaṁ syāma patayo rayīṇām || 8.040.12


      asmā ū ṣu prabhūtaye varuṇāya marudbhyo'rcā viduṣṭarebhyaḥ |

      yo dhītā mānuṣāṇāṁ paśvo gā iva rakṣati nabhantāmanyake same || 8.041.01

      tamū ṣu samanā girā pitṝṇāṁ ca manmabhiḥ |

      nābhākasya praśastibhiryaḥ sindhūnāmupodaye saptasvasā sa madhyamo nabhantāmanyake same || 8.041.02

      sa kṣapaḥ pari ṣasvaje nyusro māyayā dadhe sa viśvaṁ pari darśataḥ |

      tasya venīranu vratamuṣastisro avardhayannabhantāmanyake same || 8.041.03

      yaḥ kakubho nidhārayaḥ pṛthivyāmadhi darśataḥ |

      sa mātā pūrvyaṁ padaṁ tadvaruṇasya saptyaṁ sa hi gopā iveryo nabhantāmanyake same || 8.041.04

      yo dhartā bhuvanānāṁ ya usrāṇāmapīcyā veda nāmāni guhyā |

      sa kaviḥ kāvyā puru rūpaṁ dyauriva puṣyati nabhantāmanyake same || 8.041.05

      yasminviśvāni kāvyā cakre nābhiriva śritā |

      tritaṁ jūtī saparyata vraje gāvo na saṁyuje yuje aśvā ayukṣata nabhantāmanyake same || 8.041.06

      ya āsvatka āśaye viśvā jātānyeṣām |

      pari dhāmāni marmṛśadvaruṇasya puro gaye viśve devā anu vrataṁ nabhantāmanyake same || 8.041.07

      sa samudro apīcyasturo dyāmiva rohati ni yadāsu yajurdadhe |

      sa māyā arcinā padāstṛṇānnākamāruhannabhantāmanyake same || 8.041.08

      yasya śvetā vicakṣaṇā tisro bhūmīradhikṣitaḥ |

      triruttarāṇi papraturvaruṇasya dhruvaṁ sadaḥ sa saptānāmirajyati nabhantāmanyake same || 8.041.09

      yaḥ śvetā adhinirṇijaścakre kṛṣṇā anu vratā |

      sa dhāma pūrvyaṁ mame yaḥ skambhena vi rodasī ajo na dyāmadhārayannabhantāmanyake same || 8.041.10


      astabhnāddyāmasuro viśvavedā amimīta varimāṇaṁ pṛthivyāḥ |

      āsīdadviśvā bhuvanāni samrāḍviśvettāni varuṇasya vratāni || 8.042.01

      evā vandasva varuṇaṁ bṛhantaṁ namasyā dhīramamṛtasya gopām |

      sa naḥ śarma trivarūthaṁ vi yaṁsatpātaṁ no dyāvāpṛthivī upasthe || 8.042.02

      imāṁ dhiyaṁ śikṣamāṇasya deva kratuṁ dakṣaṁ varuṇa saṁ śiśādhi |

      yayāti viśvā duritā tarema sutarmāṇamadhi nāvaṁ ruhema || 8.042.03

      ā vāṁ grāvāṇo aśvinā dhībhirviprā acucyavuḥ |

      nāsatyā somapītaye nabhantāmanyake same || 8.042.04

      yathā vāmatriraśvinā gīrbhirvipro ajohavīt |

      nāsatyā somapītaye nabhantāmanyake same || 8.042.05

      evā vāmahva ūtaye yathāhuvanta medhirāḥ |

      nāsatyā somapītaye nabhantāmanyake same || 8.042.06


      ime viprasya vedhaso'gnerastṛtayajvanaḥ |

      giraḥ stomāsa īrate || 8.043.01

      asmai te pratiharyate jātavedo vicarṣaṇe |

      agne janāmi suṣṭutim || 8.043.02

      ārokā iva ghedaha tigmā agne tava tviṣaḥ |

      dadbhirvanāni bapsati || 8.043.03

      harayo dhūmaketavo vātajūtā upa dyavi |

      yatante vṛthagagnayaḥ || 8.043.04

      ete tye vṛthagagnaya iddhāsaḥ samadṛkṣata |

      uṣasāmiva ketavaḥ || 8.043.05

      kṛṣṇā rajāṁsi patsutaḥ prayāṇe jātavedasaḥ |

      agniryadrodhati kṣami || 8.043.06

      dhāsiṁ kṛṇvāna oṣadhīrbapsadagnirna vāyati |

      punaryantaruṇīrapi || 8.043.07

      jihvābhiraha nannamadarciṣā jañjaṇābhavan |

      agnirvaneṣu rocate || 8.043.08

      apsvagne sadhiṣṭava sauṣadhīranu rudhyase |

      garbhe sañjāyase punaḥ || 8.043.09

      udagne tava tadghṛtādarcī rocata āhutam |

      niṁsānaṁ juhvo mukhe || 8.043.10

      ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase |

      stomairvidhemāgnaye || 8.043.11

      uta tvā namasā vayaṁ hotarvareṇyakrato |

      agne samidbhirīmahe || 8.043.12

      uta tvā bhṛguvacchuce manuṣvadagna āhuta |

      aṅgirasvaddhavāmahe || 8.043.13

      tvaṁ hyagne agninā vipro vipreṇa sansatā |

      sakhā sakhyā samidhyase || 8.043.14

      sa tvaṁ viprāya dāśuṣe rayiṁ dehi sahasriṇam |

      agne vīravatīmiṣam || 8.043.15

      agne bhrātaḥ sahaskṛta rohidaśva śucivrata |

      imaṁ stomaṁ juṣasva me || 8.043.16

      uta tvāgne mama stuto vāśrāya pratiharyate |

      goṣṭhaṁ gāva ivāśata || 8.043.17

      tubhyaṁ tā aṅgirastama viśvāḥ sukṣitayaḥ pṛthak |

      agne kāmāya yemire || 8.043.18

      agniṁ dhībhirmanīṣiṇo medhirāso vipaścitaḥ |

      admasadyāya hinvire || 8.043.19

      taṁ tvāmajmeṣu vājinaṁ tanvānā agne adhvaram |

      vahniṁ hotāramīḻate || 8.043.20

      purutrā hi sadṛṅṅasi viśo viśvā anu prabhuḥ |

      samatsu tvā havāmahe || 8.043.21

      tamīḻiṣva ya āhuto'gnirvibhrājate ghṛtaiḥ |

      imaṁ naḥ śṛṇavaddhavam || 8.043.22

      taṁ tvā vayaṁ havāmahe śṛṇvantaṁ jātavedasam |

      agne ghnantamapa dviṣaḥ || 8.043.23

      viśāṁ rājānamadbhutamadhyakṣaṁ dharmaṇāmimam |

      agnimīḻe sa u śravat || 8.043.24

      agniṁ viśvāyuvepasaṁ maryaṁ na vājinaṁ hitam |

      saptiṁ na vājayāmasi || 8.043.25

      ghnanmṛdhrāṇyapa dviṣo dahanrakṣāṁsi viśvahā |

      agne tigmena dīdihi || 8.043.26

      yaṁ tvā janāsa indhate manuṣvadaṅgirastama |

      agne sa bodhi me vacaḥ || 8.043.27

      yadagne divijā asyapsujā vā sahaskṛta |

      taṁ tvā gīrbhirhavāmahe || 8.043.28

      tubhyaṁ ghette janā ime viśvāḥ sukṣitayaḥ pṛthak |

      dhāsiṁ hinvantyattave || 8.043.29

      te ghedagne svādhyo'hā viśvā nṛcakṣasaḥ |

      tarantaḥ syāma durgahā || 8.043.30

      agniṁ mandraṁ purupriyaṁ śīraṁ pāvakaśociṣam |

      hṛdbhirmandrebhirīmahe || 8.043.31

      sa tvamagne vibhāvasuḥ sṛjansūryo na raśmibhiḥ |

      śardhantamāṁsi jighnase || 8.043.32

      tatte sahasva īmahe dātraṁ yannopadasyati |

      tvadagne vāryaṁ vasu || 8.043.33


      samidhāgniṁ duvasyata ghṛtairbodhayatātithim |

      āsminhavyā juhotana || 8.044.01

      agne stomaṁ juṣasva me vardhasvānena manmanā |

      prati sūktāni harya naḥ || 8.044.02

      agniṁ dūtaṁ puro dadhe havyavāhamupa bruve |

      devā ā sādayādiha || 8.044.03

      utte bṛhanto arcayaḥ samidhānasya dīdivaḥ |

      agne śukrāsa īrate || 8.044.04

      upa tvā juhvo mama ghṛtācīryantu haryata |

      agne havyā juṣasva naḥ || 8.044.05

      mandraṁ hotāramṛtvijaṁ citrabhānuṁ vibhāvasum |

      agnimīḻe sa u śravat || 8.044.06

      pratnaṁ hotāramīḍyaṁ juṣṭamagniṁ kavikratum |

      adhvarāṇāmabhiśriyam || 8.044.07

      juṣāṇo aṅgirastamemā havyānyānuṣak |

      agne yajñaṁ naya ṛtuthā || 8.044.08

      samidhāna u santya śukraśoca ihā vaha |

      cikitvāndaivyaṁ janam || 8.044.09

      vipraṁ hotāramadruhaṁ dhūmaketuṁ vibhāvasum |

      yajñānāṁ ketumīmahe || 8.044.10

      agne ni pāhi nastvaṁ prati ṣma deva rīṣataḥ |

      bhindhi dveṣaḥ sahaskṛta || 8.044.11

      agniḥ pratnena manmanā śumbhānastanvaṁ svām |

      kavirvipreṇa vāvṛdhe || 8.044.12

      ūrjo napātamā huve'gniṁ pāvakaśociṣam |

      asminyajñe svadhvare || 8.044.13

      sa no mitramahastvamagne śukreṇa śociṣā |

      devairā satsi barhiṣi || 8.044.14

      yo agniṁ tanvo dame devaṁ martaḥ saparyati |

      tasmā iddīdayadvasu || 8.044.15

      agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayam |

      apāṁ retāṁsi jinvati || 8.044.16

      udagne śucayastava śukrā bhrājanta īrate |

      tava jyotīṁṣyarcayaḥ || 8.044.17

      īśiṣe vāryasya hi dātrasyāgne svarpatiḥ |

      stotā syāṁ tava śarmaṇi || 8.044.18

      tvāmagne manīṣiṇastvāṁ hinvanti cittibhiḥ |

      tvāṁ vardhantu no giraḥ || 8.044.19

      adabdhasya svadhāvato dūtasya rebhataḥ sadā |

      agneḥ sakhyaṁ vṛṇīmahe || 8.044.20

      agniḥ śucivratatamaḥ śucirvipraḥ śuciḥ kaviḥ |

      śucī rocata āhutaḥ || 8.044.21

      uta tvā dhītayo mama giro vardhantu viśvahā |

      agne sakhyasya bodhi naḥ || 8.044.22

      yadagne syāmahaṁ tvaṁ tvaṁ vā ghā syā aham |

      syuṣṭe satyā ihāśiṣaḥ || 8.044.23

      vasurvasupatirhi kamasyagne vibhāvasuḥ |

      syāma te sumatāvapi || 8.044.24

      agne dhṛtavratāya te samudrāyeva sindhavaḥ |

      giro vāśrāsa īrate || 8.044.25

      yuvānaṁ viśpatiṁ kaviṁ viśvādaṁ puruvepasam |

      agniṁ śumbhāmi manmabhiḥ || 8.044.26

      yajñānāṁ rathye vayaṁ tigmajambhāya vīḻave |

      stomairiṣemāgnaye || 8.044.27

      ayamagne tve api jaritā bhūtu santya |

      tasmai pāvaka mṛḻaya || 8.044.28

      dhīro hyasyadmasadvipro na jāgṛviḥ sadā |

      agne dīdayasi dyavi || 8.044.29

      purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave |

      pra ṇa āyurvaso tira || 8.044.30


      ā ghā ye agnimindhate stṛṇanti barhirānuṣak |

      yeṣāmindro yuvā sakhā || 8.045.01

      bṛhannididhma eṣāṁ bhūri śastaṁ pṛthuḥ svaruḥ |

      yeṣāmindro yuvā sakhā || 8.045.02

      ayuddha idyudhā vṛtaṁ śūra ājati satvabhiḥ |

      yeṣāmindro yuvā sakhā || 8.045.03

      ā bundaṁ vṛtrahā dade jātaḥ pṛcchadvi mātaram |

      ka ugrāḥ ke ha śṛṇvire || 8.045.04

      prati tvā śavasī vadadgirāvapso na yodhiṣat |

      yaste śatrutvamācake || 8.045.05

      uta tvaṁ maghavañchṛṇu yaste vaṣṭi vavakṣi tat |

      yadvīḻayāsi vīḻu tat || 8.045.06

      yadājiṁ yātyājikṛdindraḥ svaśvayurupa |

      rathītamo rathīnām || 8.045.07

      vi ṣu viśvā abhiyujo vajrinviṣvagyathā vṛha |

      bhavā naḥ suśravastamaḥ || 8.045.08

      asmākaṁ su rathaṁ pura indraḥ kṛṇotu sātaye |

      na yaṁ dhūrvanti dhūrtayaḥ || 8.045.09

      vṛjyāma te pari dviṣo'raṁ te śakra dāvane |

      gamemedindra gomataḥ || 8.045.10

      śanaiścidyanto adrivo'śvāvantaḥ śatagvinaḥ |

      vivakṣaṇā anehasaḥ || 8.045.11

      ūrdhvā hi te divedive sahasrā sūnṛtā śatā |

      jaritṛbhyo vimaṁhate || 8.045.12

      vidmā hi tvā dhanaṁjayamindra dṛḻhā cidārujam |

      ādāriṇaṁ yathā gayam || 8.045.13

      kakuhaṁ cittvā kave mandantu dhṛṣṇavindavaḥ |

      ā tvā paṇiṁ yadīmahe || 8.045.14

      yaste revā adāśuriḥ pramamarṣa maghattaye |

      tasya no veda ā bhara || 8.045.15

      ima u tvā vi cakṣate sakhāya indra sominaḥ |

      puṣṭāvanto yathā paśum || 8.045.16

      uta tvābadhiraṁ vayaṁ śrutkarṇaṁ santamūtaye |

      dūrādiha havāmahe || 8.045.17

      yacchuśrūyā imaṁ havaṁ durmarṣaṁ cakriyā uta |

      bhaverāpirno antamaḥ || 8.045.18

      yacciddhi te api vyathirjaganvāṁso amanmahi |

      godā idindra bodhi naḥ || 8.045.19

      ā tvā rambhaṁ na jivrayo rarabhmā śavasaspate |

      uśmasi tvā sadhastha ā || 8.045.20

      stotramindrāya gāyata purunṛmṇāya satvane |

      nakiryaṁ vṛṇvate yudhi || 8.045.21

      abhi tvā vṛṣabhā sute sutaṁ sṛjāmi pītaye |

      tṛmpā vyaśnuhī madam || 8.045.22

      mā tvā mūrā aviṣyavo mopahasvāna ā dabhan |

      mākīṁ brahmadviṣo vanaḥ || 8.045.23

      iha tvā goparīṇasā mahe mandantu rādhase |

      saro gauro yathā piba || 8.045.24

      yā vṛtrahā parāvati sanā navā ca cucyuve |

      tā saṁsatsu pra vocata || 8.045.25

      apibatkadruvaḥ sutamindraḥ sahasrabāhve |

      atrādediṣṭa pauṁsyam || 8.045.26

      satyaṁ tatturvaśe yadau vidāno ahnavāyyam |

      vyānaṭ turvaṇe śami || 8.045.27

      taraṇiṁ vo janānāṁ tradaṁ vājasya gomataḥ |

      samānamu pra śaṁsiṣam || 8.045.28

      ṛbhukṣaṇaṁ na vartava uktheṣu tugryāvṛdham |

      indraṁ some sacā sute || 8.045.29

      yaḥ kṛntadidvi yonyaṁ triśokāya giriṁ pṛthum |

      gobhyo gātuṁ niretave || 8.045.30

      yaddadhiṣe manasyasi mandānaḥ prediyakṣasi |

      mā tatkarindra mṛḻaya || 8.045.31

      dabhraṁ ciddhi tvāvataḥ kṛtaṁ śṛṇve adhi kṣami |

      jigātvindra te manaḥ || 8.045.32

      tavedu tāḥ sukīrtayo'sannuta praśastayaḥ |

      yadindra mṛḻayāsi naḥ || 8.045.33

      mā na ekasminnāgasi mā dvayoruta triṣu |

      vadhīrmā śūra bhūriṣu || 8.045.34

      bibhayā hi tvāvata ugrādabhiprabhaṅgiṇaḥ |

      dasmādahamṛtīṣahaḥ || 8.045.35

      mā sakhyuḥ śūnamā vide mā putrasya prabhūvaso |

      āvṛtvadbhūtu te manaḥ || 8.045.36

      ko nu maryā amithitaḥ sakhā sakhāyamabravīt |

      jahā ko asmadīṣate || 8.045.37

      evāre vṛṣabhā sute'sinvanbhūryāvayaḥ |

      śvaghnīva nivatā caran || 8.045.38

      ā ta etā vacoyujā harī gṛbhṇe sumadrathā |

      yadīṁ brahmabhya iddadaḥ || 8.045.39

      bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ |

      vasu spārhaṁ tadā bhara || 8.045.40

      yadvīḻāvindra yatsthire yatparśāne parābhṛtam |

      vasu spārhaṁ tadā bhara || 8.045.41

      yasya te viśvamānuṣo bhūrerdattasya vedati |

      vasu spārhaṁ tadā bhara || 8.045.42


      tvāvataḥ purūvaso vayamindra praṇetaḥ |

      smasi sthātarharīṇām || 8.046.01

      tvāṁ hi satyamadrivo vidma dātāramiṣām |

      vidma dātāraṁ rayīṇām || 8.046.02

      ā yasya te mahimānaṁ śatamūte śatakrato |

      gīrbhirgṛṇanti kāravaḥ || 8.046.03

      sunītho ghā sa martyo yaṁ maruto yamaryamā |

      mitraḥ pāntyadruhaḥ || 8.046.04

      dadhāno gomadaśvavatsuvīryamādityajūta edhate |

      sadā rāyā puruspṛhā || 8.046.05

      tamindraṁ dānamīmahe śavasānamabhīrvam |

      īśānaṁ rāya īmahe || 8.046.06

      tasminhi santyūtayo viśvā abhīravaḥ sacā |

      tamā vahantu saptayaḥ purūvasuṁ madāya harayaḥ sutam || 8.046.07

      yaste mado vareṇyo ya indra vṛtrahantamaḥ |

      ya ādadiḥ svarnṛbhiryaḥ pṛtanāsu duṣṭaraḥ || 8.046.08

      yo duṣṭaro viśvavāra śravāyyo vājeṣvasti tarutā |

      sa naḥ śaviṣṭha savanā vaso gahi gamema gomati vraje || 8.046.09

      gavyo ṣu ṇo yathā purāśvayota rathayā |

      varivasya mahāmaha || 8.046.10

      nahi te śūra rādhaso'ntaṁ vindāmi satrā |

      daśasyā no maghavannū cidadrivo dhiyo vājebhirāvitha || 8.046.11

      ya ṛṣvaḥ śrāvayatsakhā viśvetsa veda janimā puruṣṭutaḥ |

      taṁ viśve mānuṣā yugendraṁ havante taviṣaṁ yatasrucaḥ || 8.046.12

      sa no vājeṣvavitā purūvasuḥ puraḥsthātā maghavā vṛtrahā bhuvat || 8.046.13

      abhi vo vīramandhaso madeṣu gāya girā mahā vicetasam |

      indraṁ nāma śrutyaṁ śākinaṁ vaco yathā || 8.046.14

      dadī rekṇastanve dadirvasu dadirvājeṣu puruhūta vājinam |

      nūnamatha || 8.046.15

      viśveṣāmirajyantaṁ vasūnāṁ sāsahvāṁsaṁ cidasya varpasaḥ |

      kṛpayato nūnamatyatha || 8.046.16

      mahaḥ su vo aramiṣe stavāmahe mīḻhuṣe araṁgamāya jagmaye |

      yajñebhirgīrbhirviśvamanuṣāṁ marutāmiyakṣasi gāye tvā namasā girā || 8.046.17

      ye pātayante ajmabhirgirīṇāṁ snubhireṣām |

      yajñaṁ mahiṣvaṇīnāṁ sumnaṁ tuviṣvaṇīnāṁ prādhvare || 8.046.18

      prabhaṅgaṁ durmatīnāmindra śaviṣṭhā bhara |

      rayimasmabhyaṁ yujyaṁ codayanmate jyeṣṭhaṁ codayanmate || 8.046.19

      sanitaḥ susanitarugra citra cetiṣṭha sūnṛta |

      prāsahā samrāṭ sahuriṁ sahantaṁ bhujyuṁ vājeṣu pūrvyam || 8.046.20

      ā sa etu ya īvadā adevaḥ pūrtamādade |

      yathā cidvaśo aśvyaḥ pṛthuśravasi kānīte'syā vyuṣyādade || 8.046.21

      ṣaṣṭiṁ sahasrāśvyasyāyutāsanamuṣṭrānāṁ viṁśatiṁ śatā |

      daśa śyāvīnāṁ śatā daśa tryaruṣīṇāṁ daśa gavāṁ sahasrā || 8.046.22

      daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ |

      mathrā nemiṁ ni vāvṛtuḥ || 8.046.23

      dānāsaḥ pṛthuśravasaḥ kānītasya surādhasaḥ |

      rathaṁ hiraṇyayaṁ dadanmaṁhiṣṭhaḥ sūrirabhūdvarṣiṣṭhamakṛta śravaḥ || 8.046.24

      ā no vāyo mahe tane yāhi makhāya pājase |

      vayaṁ hi te cakṛmā bhūri dāvane sadyaścinmahi dāvane || 8.046.25

      yo aśvebhirvahate vasta usrāstriḥ sapta saptatīnām |

      ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ || 8.046.26

      yo ma imaṁ cidu tmanāmandaccitraṁ dāvane |

      araṭve akṣe nahuṣe sukṛtvani sukṛttarāya sukratuḥ || 8.046.27

      ucathye vapuṣi yaḥ svarāḻuta vāyo ghṛtasnāḥ |

      aśveṣitaṁ rajeṣitaṁ śuneṣitaṁ prājma tadidaṁ nu tat || 8.046.28

      adha priyamiṣirāya ṣaṣṭiṁ sahasrāsanam |

      aśvānāminna vṛṣṇām || 8.046.29

      gāvo na yūthamupa yanti vadhraya upa mā yanti vadhrayaḥ || 8.046.30

      adha yaccārathe gaṇe śatamuṣṭrā acikradat |

      adha śvitneṣu viṁśatiṁ śatā || 8.046.31

      śataṁ dāse balbūthe viprastarukṣa ā dade |

      te te vāyavime janā madantīndragopā madanti devagopāḥ || 8.046.32

      adha syā yoṣaṇā mahī pratīcī vaśamaśvyam |

      adhirukmā vi nīyate || 8.046.33


      mahi vo mahatāmavo varuṇa mitra dāśuṣe |

      yamādityā abhi druho rakṣathā nemaghaṁ naśadanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.01

      vidā devā aghānāmādityāso apākṛtim |

      pakṣā vayo yathopari vyasme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.02

      vyasme adhi śarma tatpakṣā vayo na yantana |

      viśvāni viśvavedaso varūthyā manāmahe'nehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.03

      yasmā arāsata kṣayaṁ jīvātuṁ ca pracetasaḥ |

      manorviśvasya ghedima ādityā rāya īśate'nehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.04

      pari ṇo vṛṇajannaghā durgāṇi rathyo yathā |

      syāmedindrasya śarmaṇyādityānāmutāvasyanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.05

      parihvṛtedanā jano yuṣmādattasya vāyati |

      devā adabhramāśa vo yamādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.06

      na taṁ tigmaṁ cana tyajo na drāsadabhi taṁ guru |

      yasmā u śarma sapratha ādityāso arādhvamanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.07

      yuṣme devā api ṣmasi yudhyanta iva varmasu |

      yūyaṁ maho na enaso yūyamarbhāduruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.08

      aditirna uruṣyatvaditiḥ śarma yacchatu |

      mātā mitrasya revato'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.09

      yaddevāḥ śarma śaraṇaṁ yadbhadraṁ yadanāturam |

      tridhātu yadvarūthyaṁ tadasmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.10

      ādityā ava hi khyatādhi kūlādiva spaśaḥ |

      sutīrthamarvato yathānu no neṣathā sugamanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.11

      neha bhadraṁ rakṣasvine nāvayai nopayā uta |

      gave ca bhadraṁ dhenave vīrāya ca śravasyate'nehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.12

      yadāviryadapīcyaṁ devāso asti duṣkṛtam |

      trite tadviśvamāptya āre asmaddadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.13

      yacca goṣu duṣṣvapnyaṁ yaccāsme duhitardivaḥ |

      tritāya tadvibhāvaryāptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.14

      niṣkaṁ vā ghā kṛṇavate srajaṁ vā duhitardivaḥ |

      trite duṣṣvapnyaṁ sarvamāptye pari dadmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.15

      tadannāya tadapase taṁ bhāgamupaseduṣe |

      tritāya ca dvitāya coṣo duṣṣvapnyaṁ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.16

      yathā kalāṁ yathā śaphaṁ yatha ṛṇaṁ saṁnayāmasi |

      evā duṣṣvapnyaṁ sarvamāptye saṁ nayāmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.17

      ajaiṣmādyāsanāma cābhūmānāgaso vayam |

      uṣo yasmādduṣṣvapnyādabhaiṣmāpa taducchatvanehaso va ūtayaḥ suūtayo va ūtayaḥ || 8.047.18


      svādorabhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya |

      viśve yaṁ devā uta martyāso madhu bruvanto abhi saṁcaranti || 8.048.01

      antaśca prāgā aditirbhavāsyavayātā haraso daivyasya |

      indavindrasya sakhyaṁ juṣāṇaḥ śrauṣṭīva dhuramanu rāya ṛdhyāḥ || 8.048.02

      apāma somamamṛtā abhūmāganma jyotiravidāma devān |

      kiṁ nūnamasmānkṛṇavadarātiḥ kimu dhūrtiramṛta martyasya || 8.048.03

      śaṁ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ |

      sakheva sakhya uruśaṁsa dhīraḥ pra ṇa āyurjīvase soma tārīḥ || 8.048.04

      ime mā pītā yaśasa uruṣyavo rathaṁ na gāvaḥ samanāha parvasu |

      te mā rakṣantu visrasaścaritrāduta mā srāmādyavayantvindavaḥ || 8.048.05

      agniṁ na mā mathitaṁ saṁ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ |

      athā hi te mada ā soma manye revā iva pra carā puṣṭimaccha || 8.048.06

      iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ |

      soma rājanpra ṇa āyūṁṣi tārīrahānīva sūryo vāsarāṇi || 8.048.07

      soma rājanmṛḻayā naḥ svasti tava smasi vratyāstasya viddhi |

      alarti dakṣa uta manyurindo mā no aryo anukāmaṁ parā dāḥ || 8.048.08

      tvaṁ hi nastanvaḥ soma gopā gātregātre niṣasatthā nṛcakṣāḥ |

      yatte vayaṁ pramināma vratāni sa no mṛḻa suṣakhā deva vasyaḥ || 8.048.09

      ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ |

      ayaṁ yaḥ somo nyadhāyyasme tasmā indraṁ pratiramemyāyuḥ || 8.048.10

      apa tyā asthuranirā amīvā niratrasantamiṣīcīrabhaiṣuḥ |

      ā somo asmā aruhadvihāyā aganma yatra pratiranta āyuḥ || 8.048.11

      yo na induḥ pitaro hṛtsu pīto'martyo martyā āviveśa |

      tasmai somāya haviṣā vidhema mṛḻīke asya sumatau syāma || 8.048.12

      tvaṁ soma pitṛbhiḥ saṁvidāno'nu dyāvāpṛthivī ā tatantha |

      tasmai ta indo haviṣā vidhema vayaṁ syāma patayo rayīṇām || 8.048.13

      trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ |

      vayaṁ somasya viśvaha priyāsaḥ suvīrāso vidathamā vadema || 8.048.14

      tvaṁ naḥ soma viśvato vayodhāstvaṁ svarvidā viśā nṛcakṣāḥ |

      tvaṁ na inda ūtibhiḥ sajoṣāḥ pāhi paścātāduta vā purastāt || 8.048.15


      abhi pra vaḥ surādhasamindramarca yathā vide |

      yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati || 8.049.01

      śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe |

      gireriva pra rasā asya pinvire datrāṇi purubhojasaḥ || 8.049.02

      ā tvā sutāsa indavo madā ya indra girvaṇaḥ |

      āpo na vajrinnanvokyaṁ saraḥ pṛṇanti śūra rādhase || 8.049.03

      anehasaṁ prataraṇaṁ vivakṣaṇaṁ madhvaḥ svādiṣṭhamīṁ piba |

      ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat || 8.049.04

      ā naḥ stomamupa dravaddhiyāno aśvo na sotṛbhiḥ |

      yaṁ te svadhāvansvadayanti dhenava indra kaṇveṣu rātayaḥ || 8.049.05

      ugraṁ na vīraṁ namasopa sedima vibhūtimakṣitāvasum |

      udrīva vajrinnavato na siñcate kṣarantīndra dhītayaḥ || 8.049.06

      yaddha nūnaṁ yadvā yajñe yadvā pṛthivyāmadhi |

      ato no yajñamāśubhirmahemata ugra ugrebhirā gahi || 8.049.07

      ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ |

      yebhirapatyaṁ manuṣaḥ parīyase yebhirviśvaṁ svardṛśe || 8.049.08

      etāvatasta īmaha indra sumnasya gomataḥ |

      yathā prāvo maghavanmedhyātithiṁ yathā nīpātithiṁ dhane || 8.049.09

      yathā kaṇve maghavantrasadasyavi yathā pakthe daśavraje |

      yathā gośarye asanorṛjiśvanīndra gomaddhiraṇyavat || 8.049.10


      pra su śrutaṁ surādhasamarcā śakramabhiṣṭaye |

      yaḥ sunvate stuvate kāmyaṁ vasu sahasreṇeva maṁhate || 8.050.01

      śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ |

      girirna bhujmā maghavatsu pinvate yadīṁ sutā amandiṣuḥ || 8.050.02

      yadīṁ sutāsa indavo'bhi priyamamandiṣuḥ |

      āpo na dhāyi savanaṁ ma ā vaso dughā ivopa dāśuṣe || 8.050.03

      anehasaṁ vo havamānamūtaye madhvaḥ kṣaranti dhītayaḥ |

      ā tvā vaso havamānāsa indava upa stotreṣu dadhire || 8.050.04

      ā naḥ some svadhvara iyāno atyo na tośate |

      yaṁ te svadāvansvadanti gūrtayaḥ paure chandayase havam || 8.050.05

      pra vīramugraṁ viviciṁ dhanaspṛtaṁ vibhūtiṁ rādhaso mahaḥ |

      udrīva vajrinnavato vasutvanā sadā pīpetha dāśuṣe || 8.050.06

      yaddha nūnaṁ parāvati yadvā pṛthivyāṁ divi |

      yujāna indra haribhirmahemata ṛṣva ṛṣvebhirā gahi || 8.050.07

      rathirāso harayo ye te asridha ojo vātasya piprati |

      yebhirni dasyuṁ manuṣo nighoṣayo yebhiḥ svaḥ parīyase || 8.050.08

      etāvataste vaso vidyāma śūra navyasaḥ |

      yathā prāva etaśaṁ kṛtvye dhane yathā vaśaṁ daśavraje || 8.050.09

      yathā kaṇve maghavanmedhe adhvare dīrghanīthe damūnasi |

      yathā gośarye asiṣāso adrivo mayi gotraṁ hariśriyam || 8.050.10


      yathā manau sāṁvaraṇau somamindrāpibaḥ sutam |

      nīpātithau maghavanmedhyātithau puṣṭigau śruṣṭigau sacā || 8.051.01

      pārṣadvāṇaḥ praskaṇvaṁ samasādayacchayānaṁ jivrimuddhitam |

      sahasrāṇyasiṣāsadgavāmṛṣistvoto dasyave vṛkaḥ || 8.051.02

      ya ukthebhirna vindhate cikidya ṛṣicodanaḥ |

      indraṁ tamacchā vada navyasyā matyariṣyantaṁ na bhojase || 8.051.03

      yasmā arkaṁ saptaśīrṣāṇamānṛcustridhātumuttame pade |

      sa tvimā viśvā bhuvanāni cikradadādijjaniṣṭa pauṁsyam || 8.051.04

      yo no dātā vasūnāmindraṁ taṁ hūmahe vayam |

      vidmā hyasya sumatiṁ navīyasīṁ gamema gomati vraje || 8.051.05

      yasmai tvaṁ vaso dānāya śikṣasi sa rāyaspoṣamaśnute |

      taṁ tvā vayaṁ maghavannindra girvaṇaḥ sutāvanto havāmahe || 8.051.06

      kadā cana starīrasi nendra saścasi dāśuṣe |

      upopennu maghavanbhūya innu te dānaṁ devasya pṛcyate || 8.051.07

      pra yo nanakṣe abhyojasā kriviṁ vadhaiḥ śuṣṇaṁ nighoṣayan |

      yadedastambhītprathayannamūṁ divamādijjaniṣṭa pārthivaḥ || 8.051.08

      yasyāyaṁ viśva āryo dāsaḥ śevadhipā ariḥ |

      tiraścidarye ruśame parīravi tubhyetso ajyate rayiḥ || 8.051.09

      turaṇyavo madhumantaṁ ghṛtaścutaṁ viprāso arkamānṛcuḥ |

      asme rayiḥ paprathe vṛṣṇyaṁ śavo'sme suvānāsa indavaḥ || 8.051.10


      yathā manau vivasvati somaṁ śakrāpibaḥ sutam |

      yathā trite chanda indra jujoṣasyāyau mādayase sacā || 8.052.01

      pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ |

      yathā somaṁ daśaśipre daśoṇye syūmaraśmāvṛjūnasi || 8.052.02

      ya ukthā kevalā dadhe yaḥ somaṁ dhṛṣitāpibat |

      yasmai viṣṇustrīṇi padā vicakrama upa mitrasya dharmabhiḥ || 8.052.03

      yasya tvamindra stomeṣu cākano vāje vājiñchatakrato |

      taṁ tvā vayaṁ sudughāmiva goduho juhūmasi śravasyavaḥ || 8.052.04

      yo no dātā sa naḥ pitā mahā ugra īśānakṛt |

      ayāmannugro maghavā purūvasurgoraśvasya pra dātu naḥ || 8.052.05

      yasmai tvaṁ vaso dānāya maṁhase sa rāyaspoṣaminvati |

      vasūyavo vasupatiṁ śatakratuṁ stomairindraṁ havāmahe || 8.052.06

      kadā cana pra yucchasyubhe ni pāsi janmanī |

      turīyāditya havanaṁ ta indriyamā tasthāvamṛtaṁ divi || 8.052.07

      yasmai tvaṁ maghavannindra girvaṇaḥ śikṣo śikṣasi dāśuṣe |

      asmākaṁ gira uta suṣṭutiṁ vaso kaṇvavacchṛṇudhī havam || 8.052.08

      astāvi manma pūrvyaṁ brahmendrāya vocata |

      pūrvīrṛtasya bṛhatīranūṣata stoturmedhā asṛkṣata || 8.052.09

      samindro rāyo bṛhatīradhūnuta saṁ kṣoṇī samu sūryam |

      saṁ śukrāsaḥ śucayaḥ saṁ gavāśiraḥ somā indramamandiṣuḥ || 8.052.10


      upamaṁ tvā maghonāṁ jyeṣṭhaṁ ca vṛṣabhāṇām |

      pūrbhittamaṁ maghavannindra govidamīśānaṁ rāya īmahe || 8.053.01

      ya āyuṁ kutsamatithigvamardayo vāvṛdhāno divedive |

      taṁ tvā vayaṁ haryaśvaṁ śatakratuṁ vājayanto havāmahe || 8.053.02

      ā no viśveṣāṁ rasaṁ madhvaḥ siñcantvadrayaḥ |

      ye parāvati sunvire janeṣvā ye arvāvatīndavaḥ || 8.053.03

      viśvā dveṣāṁsi jahi cāva cā kṛdhi viśve sanvantvā vasu |

      śīṣṭeṣu citte madirāso aṁśavo yatrā somasya tṛmpasi || 8.053.04

      indra nedīya edihi mitamedhābhirūtibhiḥ |

      ā śaṁtama śaṁtamābhirabhiṣṭibhirā svāpe svāpibhiḥ || 8.053.05

      ājituraṁ satpatiṁ viśvacarṣaṇiṁ kṛdhi prajāsvābhagam |

      pra sū tirā śacībhirye ta ukthinaḥ kratuṁ punata ānuṣak || 8.053.06

      yaste sādhiṣṭho'vase te syāma bhareṣu te |

      vayaṁ hotrābhiruta devahūtibhiḥ sasavāṁso manāmahe || 8.053.07

      ahaṁ hi te harivo brahma vājayurājiṁ yāmi sadotibhiḥ |

      tvāmideva tamame samaśvayurgavyuragre mathīnām || 8.053.08


      etatta indra vīryaṁ gīrbhirgṛṇanti kāravaḥ |

      te stobhanta ūrjamāvanghṛtaścutaṁ paurāso nakṣandhītibhiḥ || 8.054.01

      nakṣanta indramavase sukṛtyayā yeṣāṁ suteṣu mandase |

      yathā saṁvarte amado yathā kṛśa evāsme indra matsva || 8.054.02

      ā no viśve sajoṣaso devāso gantanopa naḥ |

      vasavo rudrā avase na ā gamañchṛṇvantu maruto havam || 8.054.03

      pūṣā viṣṇurhavanaṁ me sarasvatyavantu sapta sindhavaḥ |

      āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam || 8.054.04

      yadindra rādho asti te māghonaṁ maghavattama |

      tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan || 8.054.05

      ājipate nṛpate tvamiddhi no vāja ā vakṣi sukrato |

      vītī hotrābhiruta devavītibhiḥ sasavāṁso vi śṛṇvire || 8.054.06

      santi hyarya āśiṣa indra āyurjanānām |

      asmānnakṣasva maghavannupāvase dhukṣasva pipyuṣīmiṣam || 8.054.07

      vayaṁ ta indra stomebhirvidhema tvamasmākaṁ śatakrato |

      mahi sthūraṁ śaśayaṁ rādho ahrayaṁ praskaṇvāya ni tośaya || 8.054.08


      bhūrīdindrasya vīryaṁ vyakhyamabhyāyati |

      rādhaste dasyave vṛka || 8.055.01

      śataṁ śvetāsa ukṣaṇo divi tāro na rocante |

      mahnā divaṁ na tastabhuḥ || 8.055.02

      śataṁ veṇūñchataṁ śunaḥ śataṁ carmāṇi mlātāni |

      śataṁ me balbajastukā aruṣīṇāṁ catuḥśatam || 8.055.03

      sudevāḥ stha kāṇvāyanā vayovayo vicarantaḥ |

      aśvāso na caṅkramata || 8.055.04

      āditsāptasya carkirannānūnasya mahi śravaḥ |

      śyāvīratidhvasanpathaścakṣuṣā cana saṁnaśe || 8.055.05


      prati te dasyave vṛka rādho adarśyahrayam |

      dyaurna prathinā śavaḥ || 8.056.01

      daśa mahyaṁ pautakrataḥ sahasrā dasyave vṛkaḥ |

      nityādrāyo amaṁhata || 8.056.02

      śataṁ me gardabhānāṁ śatamūrṇāvatīnām |

      śataṁ dāsā ati srajaḥ || 8.056.03

      tatro api prāṇīyata pūtakratāyai vyaktā |

      aśvānāminna yūthyām || 8.056.04

      acetyagniścikiturhavyavāṭ sa sumadrathaḥ |

      agniḥ śukreṇa śociṣā bṛhatsūro arocata divi sūryo arocata || 8.056.05


      yuvaṁ devā kratunā pūrvyeṇa yuktā rathena taviṣaṁ yajatrā |

      āgacchataṁ nāsatyā śacībhiridaṁ tṛtīyaṁ savanaṁ pibāthaḥ || 8.057.01

      yuvāṁ devāstraya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt |

      asmākaṁ yajñaṁ savanaṁ juṣāṇā pātaṁ somamaśvinā dīdyagnī || 8.057.02

      panāyyaṁ tadaśvinā kṛtaṁ vāṁ vṛṣabho divo rajasaḥ pṛthivyāḥ |

      sahasraṁ śaṁsā uta ye gaviṣṭau sarvā ittā upa yātā pibadhyai || 8.057.03

      ayaṁ vāṁ bhāgo nihito yajatremā giro nāsatyopa yātam |

      pibataṁ somaṁ madhumantamasme pra dāśvāṁsamavataṁ śacībhiḥ || 8.057.04


      yamṛtvijo bahudhā kalpayantaḥ sacetaso yajñamimaṁ vahanti |

      yo anūcāno brāhmaṇo yukta āsītkā svittatra yajamānasya saṁvit || 8.058.01

      eka evāgnirbahudhā samiddha ekaḥ sūryo viśvamanu prabhūtaḥ |

      ekaivoṣāḥ sarvamidaṁ vi bhātyekaṁ vā idaṁ vi babhūva sarvam || 8.058.02

      jyotiṣmantaṁ ketumantaṁ tricakraṁ sukhaṁ rathaṁ suṣadaṁ bhūrivāram |

      citrāmaghā yasya yoge'dhijajñe taṁ vāṁ huve ati riktaṁ pibadhyai || 8.058.03


      imāni vāṁ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām |

      yajñeyajñe ha savanā bhuraṇyatho yatsunvate yajamānāya śikṣathaḥ || 8.059.01

      niṣṣidhvarīroṣadhīrāpa āstāmindrāvaruṇā mahimānamāśata |

      yā sisratū rajasaḥ pāre adhvano yayoḥ śatrurnakirādeva ohate || 8.059.02

      satyaṁ tadindrāvaruṇā kṛśasya vāṁ madhva ūrmiṁ duhate sapta vāṇīḥ |

      tābhirdāśvāṁsamavataṁ śubhaspatī yo vāmadabdho abhi pāti cittibhiḥ || 8.059.03

      ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya |

      yā ha vāmindrāvaruṇā ghṛtaścutastābhirdhattaṁ yajamānāya śikṣatam || 8.059.04

      avocāma mahate saubhagāya satyaṁ tveṣābhyāṁ mahimānamindriyam |

      asmānsvindrāvaruṇā ghṛtaścutastribhiḥ sāptebhiravataṁ śubhaspatī || 8.059.05

      indrāvaruṇā yadṛṣibhyo manīṣāṁ vāco matiṁ śrutamadattamagre |

      yāni sthānānyasṛjanta dhīrā yajñaṁ tanvānāstapasābhyapaśyam || 8.059.06

      indrāvaruṇā saumanasamadṛptaṁ rāyaspoṣaṁ yajamāneṣu dhattam |

      prajāṁ puṣṭiṁ bhūtimasmāsu dhattaṁ dīrghāyutvāya pra tirataṁ na āyuḥ || 8.059.07


      agna ā yāhyagnibhirhotāraṁ tvā vṛṇīmahe |

      ā tvāmanaktu prayatā haviṣmatī yajiṣṭhaṁ barhirāsade || 8.060.01

      acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaścarantyadhvare |

      ūrjo napātaṁ ghṛtakeśamīmahe'gniṁ yajñeṣu pūrvyam || 8.060.02

      agne kavirvedhā asi hotā pāvaka yakṣyaḥ |

      mandro yajiṣṭho adhvareṣvīḍyo viprebhiḥ śukra manmabhiḥ || 8.060.03

      adroghamā vahośato yaviṣṭhya devā ajasra vītaye |

      abhi prayāṁsi sudhitā vaso gahi mandasva dhītibhirhitaḥ || 8.060.04

      tvamitsaprathā asyagne trātarṛtaskaviḥ |

      tvāṁ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ || 8.060.05

      śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahā asi |

      devānāṁ śarmanmama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ || 8.060.06

      yathā cidvṛddhamatasamagne saṁjūrvasi kṣami |

      evā daha mitramaho yo asmadhrugdurmanmā kaśca venati || 8.060.07

      mā no martāya ripave rakṣasvine māghaśaṁsāya rīradhaḥ |

      asredhadbhistaraṇibhiryaviṣṭhya śivebhiḥ pāhi pāyubhiḥ || 8.060.08

      pāhi no agna ekayā pāhyuta dvitīyayā |

      pāhi gīrbhistisṛbhirūrjāṁ pate pāhi catasṛbhirvaso || 8.060.09

      pāhi viśvasmādrakṣaso arāvṇaḥ pra sma vājeṣu no'va |

      tvāmiddhi nediṣṭhaṁ devatātaya āpiṁ nakṣāmahe vṛdhe || 8.060.10

      ā no agne vayovṛdhaṁ rayiṁ pāvaka śaṁsyam |

      rāsvā ca na upamāte puruspṛhaṁ sunītī svayaśastaram || 8.060.11

      yena vaṁsāma pṛtanāsu śardhatastaranto arya ādiśaḥ |

      sa tvaṁ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ || 8.060.12

      śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat |

      tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ || 8.060.13

      nahi te agne vṛṣabha pratidhṛṣe jambhāso yadvitiṣṭhase |

      sa tvaṁ no hotaḥ suhutaṁ haviṣkṛdhi vaṁsvā no vāryā puru || 8.060.14

      śeṣe vaneṣu mātroḥ saṁ tvā martāsa indhate |

      atandro havyā vahasi haviṣkṛta ādiddeveṣu rājasi || 8.060.15

      sapta hotārastamidīḻate tvāgne sutyajamahrayam |

      bhinatsyadriṁ tapasā vi śociṣā prāgne tiṣṭha janā ati || 8.060.16

      agnimagniṁ vo adhriguṁ huvema vṛktabarhiṣaḥ |

      agniṁ hitaprayasaḥ śaśvatīṣvā hotāraṁ carṣaṇīnām || 8.060.17

      ketena śarmansacate suṣāmaṇyagne tubhyaṁ cikitvanā |

      iṣaṇyayā naḥ pururūpamā bhara vājaṁ nediṣṭhamūtaye || 8.060.18

      agne jaritarviśpatistepāno deva rakṣasaḥ |

      aproṣivāngṛhapatirmahā asi divaspāyurduroṇayuḥ || 8.060.19

      mā no rakṣa ā veśīdāghṛṇīvaso mā yāturyātumāvatām |

      parogavyūtyanirāmapa kṣudhamagne sedha rakṣasvinaḥ || 8.060.20


      ubhayaṁ śṛṇavacca na indro arvāgidaṁ vacaḥ |

      satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat || 8.061.01

      taṁ hi svarājaṁ vṛṣabhaṁ tamojase dhiṣaṇe niṣṭatakṣatuḥ |

      utopamānāṁ prathamo ni ṣīdasi somakāmaṁ hi te manaḥ || 8.061.02

      ā vṛṣasva purūvaso sutasyendrāndhasaḥ |

      vidmā hi tvā harivaḥ pṛtsu sāsahimadhṛṣṭaṁ ciddadhṛṣvaṇim || 8.061.03

      aprāmisatya maghavantathedasadindra kratvā yathā vaśaḥ |

      sanema vājaṁ tava śiprinnavasā makṣū cidyanto adrivaḥ || 8.061.04

      śagdhyū ṣu śacīpata indra viśvābhirūtibhiḥ |

      bhagaṁ na hi tvā yaśasaṁ vasuvidamanu śūra carāmasi || 8.061.05

      pauro aśvasya purukṛdgavāmasyutso deva hiraṇyayaḥ |

      nakirhi dānaṁ parimardhiṣattve yadyadyāmi tadā bhara || 8.061.06

      tvaṁ hyehi cerave vidā bhagaṁ vasuttaye |

      udvāvṛṣasva maghavangaviṣṭaya udindrāśvamiṣṭaye || 8.061.07

      tvaṁ purū sahasrāṇi śatāni ca yūthā dānāya maṁhase |

      ā puraṁdaraṁ cakṛma vipravacasa indraṁ gāyanto'vase || 8.061.08

      avipro vā yadavidhadvipro vendra te vacaḥ |

      sa pra mamandattvāyā śatakrato prācāmanyo ahaṁsana || 8.061.09

      ugrabāhurmrakṣakṛtvā puraṁdaro yadi me śṛṇavaddhavam |

      vasūyavo vasupatiṁ śatakratuṁ stomairindraṁ havāmahe || 8.061.10

      na pāpāso manāmahe nārāyāso na jaḻhavaḥ |

      yadinnvindraṁ vṛṣaṇaṁ sacā sute sakhāyaṁ kṛṇavāmahai || 8.061.11

      ugraṁ yuyujma pṛtanāsu sāsahimṛṇakātimadābhyam |

      vedā bhṛmaṁ citsanitā rathītamo vājinaṁ yamidū naśat || 8.061.12

      yata indra bhayāmahe tato no abhayaṁ kṛdhi |

      maghavañchagdhi tava tanna ūtibhirvi dviṣo vi mṛdho jahi || 8.061.13

      tvaṁ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ |

      taṁ tvā vayaṁ maghavannindra girvaṇaḥ sutāvanto havāmahe || 8.061.14

      indraḥ spaḻuta vṛtrahā paraspā no vareṇyaḥ |

      sa no rakṣiṣaccaramaṁ sa madhyamaṁ sa paścātpātu naḥ puraḥ || 8.061.15

      tvaṁ naḥ paścādadharāduttarātpura indra ni pāhi viśvataḥ |

      āre asmatkṛṇuhi daivyaṁ bhayamāre hetīradevīḥ || 8.061.16

      adyādyā śvaḥśva indra trāsva pare ca naḥ |

      viśvā ca no jaritṝnsatpate ahā divā naktaṁ ca rakṣiṣaḥ || 8.061.17

      prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo viryāya kam |

      ubhā te bāhū vṛṣaṇā śatakrato ni yā vajraṁ mimikṣatuḥ || 8.061.18


      pro asmā upastutiṁ bharatā yajjujoṣati |

      ukthairindrasya māhinaṁ vayo vardhanti somino bhadrā indrasya rātayaḥ || 8.062.01

      ayujo asamo nṛbhirekaḥ kṛṣṭīrayāsyaḥ |

      pūrvīrati pra vāvṛdhe viśvā jātānyojasā bhadrā indrasya rātayaḥ || 8.062.02

      ahitena cidarvatā jīradānuḥ siṣāsati |

      pravācyamindra tattava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ || 8.062.03

      ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā |

      yebhiḥ śaviṣṭha cākano bhadramiha śravasyate bhadrā indrasya rātayaḥ || 8.062.04

      dhṛṣataściddhṛṣanmanaḥ kṛṇoṣīndra yattvam |

      tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ || 8.062.05

      ava caṣṭa ṛcīṣamo'vatā iva mānuṣaḥ |

      juṣṭvī dakṣasya sominaḥ sakhāyaṁ kṛṇute yujaṁ bhadrā indrasya rātayaḥ || 8.062.06

      viśve ta indra vīryaṁ devā anu kratuṁ daduḥ |

      bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ || 8.062.07

      gṛṇe tadindra te śava upamaṁ devatātaye |

      yaddhaṁsi vṛtramojasā śacīpate bhadrā indrasya rātayaḥ || 8.062.08

      samaneva vapuṣyataḥ kṛṇavanmānuṣā yugā |

      vide tadindraścetanamadha śruto bhadrā indrasya rātayaḥ || 8.062.09

      ujjātamindra te śava uttvāmuttava kratum |

      bhūrigo bhūri vāvṛdhurmaghavantava śarmaṇi bhadrā indrasya rātayaḥ || 8.062.10

      ahaṁ ca tvaṁ ca vṛtrahansaṁ yujyāva sanibhya ā |

      arātīvā cidadrivo'nu nau śūra maṁsate bhadrā indrasya rātayaḥ || 8.062.11

      satyamidvā u taṁ vayamindraṁ stavāma nānṛtam |

      mahā asunvato vadho bhūri jyotīṁṣi sunvato bhadrā indrasya rātayaḥ || 8.062.12


      sa pūrvyo mahānāṁ venaḥ kratubhirānaje |

      yasya dvārā manuṣpitā deveṣu dhiya ānaje || 8.063.01

      divo mānaṁ notsadansomapṛṣṭhāso adrayaḥ |

      ukthā brahma ca śaṁsyā || 8.063.02

      sa vidvā aṅgirobhya indro gā avṛṇodapa |

      stuṣe tadasya pauṁsyam || 8.063.03

      sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ |

      śivo arkasya homanyasmatrā gantvavase || 8.063.04

      ādū nu te anu kratuṁ svāhā varasya yajyavaḥ |

      śvātramarkā anūṣatendra gotrasya dāvane || 8.063.05

      indre viśvāni vīryā kṛtāni kartvāni ca |

      yamarkā adhvaraṁ viduḥ || 8.063.06

      yatpāñcajanyayā viśendre ghoṣā asṛkṣata |

      astṛṇādbarhaṇā vipo'ryo mānasya sa kṣayaḥ || 8.063.07

      iyamu te anuṣṭutiścakṛṣe tāni pauṁsyā |

      prāvaścakrasya vartanim || 8.063.08

      asya vṛṣṇo vyodana uru kramiṣṭa jīvase |

      yavaṁ na paśva ā dade || 8.063.09

      taddadhānā avasyavo yuṣmābhirdakṣapitaraḥ |

      syāma marutvato vṛdhe || 8.063.10

      baḻṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ |

      jeṣāmendra tvayā yujā || 8.063.11

      asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ |

      yaḥ śaṁsate stuvate dhāyi pajra indrajyeṣṭhā asmā avantu devāḥ || 8.063.12


      uttvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ |

      ava brahmadviṣo jahi || 8.064.01

      padā paṇīrarādhaso ni bādhasva mahā asi |

      nahi tvā kaścana prati || 8.064.02

      tvamīśiṣe sutānāmindra tvamasutānām |

      tvaṁ rājā janānām || 8.064.03

      ehi prehi kṣayo divyāghoṣañcarṣaṇīnām |

      obhe pṛṇāsi rodasī || 8.064.04

      tyaṁ citparvataṁ giriṁ śatavantaṁ sahasriṇam |

      vi stotṛbhyo rurojitha || 8.064.05

      vayamu tvā divā sute vayaṁ naktaṁ havāmahe |

      asmākaṁ kāmamā pṛṇa || 8.064.06

      kva sya vṛṣabho yuvā tuvigrīvo anānataḥ |

      brahmā kastaṁ saparyati || 8.064.07

      kasya svitsavanaṁ vṛṣā jujuṣvā ava gacchati |

      indraṁ ka u svidā cake || 8.064.08

      kaṁ te dānā asakṣata vṛtrahankaṁ suvīryā |

      ukthe ka u svidantamaḥ || 8.064.09

      ayaṁ te mānuṣe jane somaḥ pūruṣu sūyate |

      tasyehi pra dravā piba || 8.064.10

      ayaṁ te śaryaṇāvati suṣomāyāmadhi priyaḥ |

      ārjīkīye madintamaḥ || 8.064.11

      tamadya rādhase mahe cāruṁ madāya ghṛṣvaye |

      ehīmindra dravā piba || 8.064.12


      yadindra prāgapāgudaṅnyagvā hūyase nṛbhiḥ |

      ā yāhi tūyamāśubhiḥ || 8.065.01

      yadvā prasravaṇe divo mādayāse svarṇare |

      yadvā samudre andhasaḥ || 8.065.02

      ā tvā gīrbhirmahāmuruṁ huve gāmiva bhojase |

      indra somasya pītaye || 8.065.03

      ā ta indra mahimānaṁ harayo deva te mahaḥ |

      rathe vahantu bibhrataḥ || 8.065.04

      indra gṛṇīṣa u stuṣe mahā ugra īśānakṛt |

      ehi naḥ sutaṁ piba || 8.065.05

      sutāvantastvā vayaṁ prayasvanto havāmahe |

      idaṁ no barhirāsade || 8.065.06

      yacciddhi śaśvatāmasīndra sādhāraṇastvam |

      taṁ tvā vayaṁ havāmahe || 8.065.07

      idaṁ te somyaṁ madhvadhukṣannadribhirnaraḥ |

      juṣāṇa indra tatpiba || 8.065.08

      viśvā aryo vipaścito'ti khyastūyamā gahi |

      asme dhehi śravo bṛhat || 8.065.09

      dātā me pṛṣatīnāṁ rājā hiraṇyavīnām |

      mā devā maghavā riṣat || 8.065.10

      sahasre pṛṣatīnāmadhi ścandraṁ bṛhatpṛthu |

      śukraṁ hiraṇyamā dade || 8.065.11

      napāto durgahasya me sahasreṇa surādhasaḥ |

      śravo deveṣvakrata || 8.065.12


      tarobhirvo vidadvasumindraṁ sabādha ūtaye |

      bṛhadgāyantaḥ sutasome adhvare huve bharaṁ na kāriṇam || 8.066.01

      na yaṁ dudhrā varante na sthirā muro made suśipramandhasaḥ |

      ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam || 8.066.02

      yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ |

      sa ūrvasya rejayatyapāvṛtimindro gavyasya vṛtrahā || 8.066.03

      nikhātaṁ cidyaḥ purusambhṛtaṁ vasūdidvapati dāśuṣe |

      vajrī suśipro haryaśva itkaradindraḥ kratvā yathā vaśat || 8.066.04

      yadvāvantha puruṣṭuta purā cicchūra nṛṇām |

      vayaṁ tatta indra saṁ bharāmasi yajñamukthaṁ turaṁ vacaḥ || 8.066.05

      sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ |

      tvamiddhi brahmakṛte kāmyaṁ vasu deṣṭhaḥ sunvate bhuvaḥ || 8.066.06

      vayamenamidā hyo'pīpemeha vajriṇam |

      tasmā u adya samanā sutaṁ bharā nūnaṁ bhūṣata śrute || 8.066.07

      vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati |

      semaṁ naḥ stomaṁ jujuṣāṇa ā gahīndra pra citrayā dhiyā || 8.066.08

      kadū nvasyākṛtamindrasyāsti pauṁsyam |

      keno nu kaṁ śromatena na śuśruve januṣaḥ pari vṛtrahā || 8.066.09

      kadū mahīradhṛṣṭā asya taviṣīḥ kadu vṛtraghno astṛtam |

      indro viśvānbekanāṭā ahardṛśa uta kratvā paṇīrabhi || 8.066.10

      vayaṁ ghā te apūrvyendra brahmāṇi vṛtrahan |

      purūtamāsaḥ puruhūta vajrivo bhṛtiṁ na pra bharāmasi || 8.066.11

      pūrvīściddhi tve tuvikūrminnāśaso havanta indrotayaḥ |

      tiraścidaryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam || 8.066.12

      vayaṁ ghā te tve idvindra viprā api ṣmasi |

      nahi tvadanyaḥ puruhūta kaścana maghavannasti marḍitā || 8.066.13

      tvaṁ no asyā amateruta kṣudho'bhiśasterava spṛdhi |

      tvaṁ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit || 8.066.14

      soma idvaḥ suto astu kalayo mā bibhītana |

      apedeṣa dhvasmāyati svayaṁ ghaiṣo apāyati || 8.066.15


      tyānnu kṣatriyā ava ādityānyāciṣāmahe |

      sumṛḻīkā abhiṣṭaye || 8.067.01

      mitro no atyaṁhatiṁ varuṇaḥ parṣadaryamā |

      ādityāso yathā viduḥ || 8.067.02

      teṣāṁ hi citramukthyaṁ varūthamasti dāśuṣe |

      ādityānāmaraṁkṛte || 8.067.03

      mahi vo mahatāmavo varuṇa mitrāryaman |

      avāṁsyā vṛṇīmahe || 8.067.04

      jīvānno abhi dhetanādityāsaḥ purā hathāt |

      kaddha stha havanaśrutaḥ || 8.067.05

      yadvaḥ śrāntāya sunvate varūthamasti yacchardiḥ |

      tenā no adhi vocata || 8.067.06

      asti devā aṁhorurvasti ratnamanāgasaḥ |

      ādityā adbhutainasaḥ || 8.067.07

      mā naḥ setuḥ siṣedayaṁ mahe vṛṇaktu naspari |

      indra iddhi śruto vaśī || 8.067.08

      mā no mṛcā ripūṇāṁ vṛjinānāmaviṣyavaḥ |

      devā abhi pra mṛkṣata || 8.067.09

      uta tvāmadite mahyahaṁ devyupa bruve |

      sumṛḻīkāmabhiṣṭaye || 8.067.10

      parṣi dīne gabhīra ā ugraputre jighāṁsataḥ |

      mākistokasya no riṣat || 8.067.11

      aneho na uruvraja urūci vi prasartave |

      kṛdhi tokāya jīvase || 8.067.12

      ye mūrdhānaḥ kṣitīnāmadabdhāsaḥ svayaśasaḥ |

      vratā rakṣante adruhaḥ || 8.067.13

      te na āsno vṛkāṇāmādityāso mumocata |

      stenaṁ baddhamivādite || 8.067.14

      apo ṣu ṇa iyaṁ śarurādityā apa durmatiḥ |

      asmadetvajaghnuṣī || 8.067.15

      śaśvaddhi vaḥ sudānava ādityā ūtibhirvayam |

      purā nūnaṁ bubhujmahe || 8.067.16

      śaśvantaṁ hi pracetasaḥ pratiyantaṁ cidenasaḥ |

      devāḥ kṛṇutha jīvase || 8.067.17

      tatsu no navyaṁ sanyasa ādityā yanmumocati |

      bandhādbaddhamivādite || 8.067.18

      nāsmākamasti tattara ādityāso atiṣkade |

      yūyamasmabhyaṁ mṛḻata || 8.067.19

      mā no hetirvivasvata ādityāḥ kṛtrimā śaruḥ |

      purā nu jaraso vadhīt || 8.067.20

      vi ṣu dveṣo vyaṁhatimādityāso vi saṁhitam |

      viṣvagvi vṛhatā rapaḥ || 8.067.21


      ā tvā rathaṁ yathotaye sumnāya vartayāmasi |

      tuvikūrmimṛtīṣahamindra śaviṣṭha satpate || 8.068.01

      tuviśuṣma tuvikrato śacīvo viśvayā mate |

      ā paprātha mahitvanā || 8.068.02

      yasya te mahinā mahaḥ pari jmāyantamīyatuḥ |

      hastā vajraṁ hiraṇyayam || 8.068.03

      viśvānarasya vaspatimanānatasya śavasaḥ |

      evaiśca carṣaṇīnāmūtī huve rathānām || 8.068.04

      abhiṣṭaye sadāvṛdhaṁ svarmīḻheṣu yaṁ naraḥ |

      nānā havanta ūtaye || 8.068.05

      paromātramṛcīṣamamindramugraṁ surādhasam |

      īśānaṁ cidvasūnām || 8.068.06

      taṁtamidrādhase maha indraṁ codāmi pītaye |

      yaḥ pūrvyāmanuṣṭutimīśe kṛṣṭīnāṁ nṛtuḥ || 8.068.07

      na yasya te śavasāna sakhyamānaṁśa martyaḥ |

      nakiḥ śavāṁsi te naśat || 8.068.08

      tvotāsastvā yujāpsu sūrye mahaddhanam |

      jayema pṛtsu vajrivaḥ || 8.068.09

      taṁ tvā yajñebhirīmahe taṁ gīrbhirgirvaṇastama |

      indra yathā cidāvitha vājeṣu purumāyyam || 8.068.10

      yasya te svādu sakhyaṁ svādvī praṇītiradrivaḥ |

      yajño vitantasāyyaḥ || 8.068.11

      uru ṇastanve tana uru kṣayāya naskṛdhi |

      uru ṇo yandhi jīvase || 8.068.12

      uruṁ nṛbhya uruṁ gava uruṁ rathāya panthām |

      devavītiṁ manāmahe || 8.068.13

      upa mā ṣaḍdvādvā naraḥ somasya harṣyā |

      tiṣṭhanti svādurātayaḥ || 8.068.14

      ṛjrāvindrota ā dade harī ṛkṣasya sūnavi |

      āśvamedhasya rohitā || 8.068.15

      surathā ātithigve svabhīśūrārkṣe |

      āśvamedhe supeśasaḥ || 8.068.16

      ṣaḻaśvā ātithigva indrote vadhūmataḥ |

      sacā pūtakratau sanam || 8.068.17

      aiṣu cetadvṛṣaṇvatyantarṛjreṣvaruṣī |

      svabhīśuḥ kaśāvatī || 8.068.18

      na yuṣme vājabandhavo ninitsuścana martyaḥ |

      avadyamadhi dīdharat || 8.068.19


      prapra vastriṣṭubhamiṣaṁ mandadvīrāyendave |

      dhiyā vo medhasātaye puraṁdhyā vivāsati || 8.069.01

      nadaṁ va odatīnāṁ nadaṁ yoyuvatīnām |

      patiṁ vo aghnyānāṁ dhenūnāmiṣudhyasi || 8.069.02

      tā asya sūdadohasaḥ somaṁ śrīṇanti pṛśnayaḥ |

      janmandevānāṁ viśastriṣvā rocane divaḥ || 8.069.03

      abhi pra gopatiṁ girendramarca yathā vide |

      sūnuṁ satyasya satpatim || 8.069.04

      ā harayaḥ sasṛjrire'ruṣīradhi barhiṣi |

      yatrābhi saṁnavāmahe || 8.069.05

      indrāya gāva āśiraṁ duduhre vajriṇe madhu |

      yatsīmupahvare vidat || 8.069.06

      udyadbradhnasya viṣṭapaṁ gṛhamindraśca ganvahi |

      madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade || 8.069.07

      arcata prārcata priyamedhāso arcata |

      arcantu putrakā uta puraṁ na dhṛṣṇvarcata || 8.069.08

      ava svarāti gargaro godhā pari saniṣvaṇat |

      piṅgā pari caniṣkadadindrāya brahmodyatam || 8.069.09

      ā yatpatantyenyaḥ sudughā anapasphuraḥ |

      apasphuraṁ gṛbhāyata somamindrāya pātave || 8.069.10

      apādindro apādagnirviśve devā amatsata |

      varuṇa idiha kṣayattamāpo abhyanūṣata vatsaṁ saṁśiśvarīriva || 8.069.11

      sudevo asi varuṇa yasya te sapta sindhavaḥ |

      anukṣaranti kākudaṁ sūrmyaṁ suṣirāmiva || 8.069.12

      yo vyatīraphāṇayatsuyuktā upa dāśuṣe |

      takvo netā tadidvapurupamā yo amucyata || 8.069.13

      atīdu śakra ohata indro viśvā ati dviṣaḥ |

      bhinatkanīna odanaṁ pacyamānaṁ paro girā || 8.069.14

      arbhako na kumārako'dhi tiṣṭhannavaṁ ratham |

      sa pakṣanmahiṣaṁ mṛgaṁ pitre mātre vibhukratum || 8.069.15

      ā tū suśipra dampate rathaṁ tiṣṭhā hiraṇyayam |

      adha dyukṣaṁ sacevahi sahasrapādamaruṣaṁ svastigāmanehasam || 8.069.16

      taṁ ghemitthā namasvina upa svarājamāsate |

      arthaṁ cidasya sudhitaṁ yadetava āvartayanti dāvane || 8.069.17

      anu pratnasyaukasaḥ priyamedhāsa eṣām |

      pūrvāmanu prayatiṁ vṛktabarhiṣo hitaprayasa āśata || 8.069.18


      yo rājā carṣaṇīnāṁ yātā rathebhiradhriguḥ |

      viśvāsāṁ tarutā pṛtanānāṁ jyeṣṭho yo vṛtrahā gṛṇe || 8.070.01

      indraṁ taṁ śumbha puruhanmannavase yasya dvitā vidhartari |

      hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ || 8.070.02

      nakiṣṭaṁ karmaṇā naśadyaścakāra sadāvṛdham |

      indraṁ na yajñairviśvagūrtamṛbhvasamadhṛṣṭaṁ dhṛṣṇvojasam || 8.070.03

      aṣāḻhamugraṁ pṛtanāsu sāsahiṁ yasminmahīrurujrayaḥ |

      saṁ dhenavo jāyamāne anonavurdyāvaḥ kṣāmo anonavuḥ || 8.070.04

      yaddyāva indra te śataṁ śataṁ bhūmīruta syuḥ |

      na tvā vajrinsahasraṁ sūryā anu na jātamaṣṭa rodasī || 8.070.05

      ā paprātha mahinā vṛṣṇyā vṛṣanviśvā śaviṣṭha śavasā |

      asmā ava maghavangomati vraje vajriñcitrābhirūtibhiḥ || 8.070.06

      na sīmadeva āpadiṣaṁ dīrghāyo martyaḥ |

      etagvā cidya etaśā yuyojate harī indro yuyojate || 8.070.07

      taṁ vo maho mahāyyamindraṁ dānāya sakṣaṇim |

      yo gādheṣu ya āraṇeṣu havyo vājeṣvasti havyaḥ || 8.070.08

      udū ṣu ṇo vaso mahe mṛśasva śūra rādhase |

      udū ṣu mahyai maghavanmaghattaya udindra śravase mahe || 8.070.09

      tvaṁ na indra ṛtayustvānido ni tṛmpasi |

      madhye vasiṣva tuvinṛmṇorvorni dāsaṁ śiśnatho hathaiḥ || 8.070.10

      anyavratamamānuṣamayajvānamadevayum |

      ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyuṁ parvataḥ || 8.070.11

      tvaṁ na indrāsāṁ haste śaviṣṭha dāvane |

      dhānānāṁ na saṁ gṛbhāyāsmayurdviḥ saṁ gṛbhāyāsmayuḥ || 8.070.12

      sakhāyaḥ kratumicchata kathā rādhāma śarasya |

      upastutiṁ bhojaḥ sūriryo ahrayaḥ || 8.070.13

      bhūribhiḥ samaha ṛṣibhirbarhiṣmadbhiḥ staviṣyase |

      yaditthamekamekamicchara vatsānparādadaḥ || 8.070.14

      karṇagṛhyā maghavā śauradevyo vatsaṁ nastribhya ānayat |

      ajāṁ sūrirna dhātave || 8.070.15


      tvaṁ no agne mahobhiḥ pāhi viśvasyā arāteḥ |

      uta dviṣo martyasya || 8.071.01

      nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta |

      tvamidasi kṣapāvān || 8.071.02

      sa no viśvebhirdevebhirūrjo napādbhadraśoce |

      rayiṁ dehi viśvavāram || 8.071.03

      na tamagne arātayo martaṁ yuvanta rāyaḥ |

      yaṁ trāyase dāśvāṁsam || 8.071.04

      yaṁ tvaṁ vipra medhasātāvagne hinoṣi dhanāya |

      sa tavotī goṣu gantā || 8.071.05

      tvaṁ rayiṁ puruvīramagne dāśuṣe martāya |

      pra ṇo naya vasyo accha || 8.071.06

      uruṣyā ṇo mā parā dā aghāyate jātavedaḥ |

      durādhye martāya || 8.071.07

      agne mākiṣṭe devasya rātimadevo yuyota |

      tvamīśiṣe vasūnām || 8.071.08

      sa no vasva upa māsyūrjo napānmāhinasya |

      sakhe vaso jaritṛbhyaḥ || 8.071.09

      acchā naḥ śīraśociṣaṁ giro yantu darśatam |

      acchā yajñāso namasā purūvasuṁ purupraśastamūtaye || 8.071.10

      agniṁ sūnuṁ sahaso jātavedasaṁ dānāya vāryāṇām |

      dvitā yo bhūdamṛto martyeṣvā hotā mandratamo viśi || 8.071.11

      agniṁ vo devayajyayāgniṁ prayatyadhvare |

      agniṁ dhīṣu prathamamagnimarvatyagniṁ kṣaitrāya sādhase || 8.071.12

      agniriṣāṁ sakhye dadātu na īśe yo vāryāṇām |

      agniṁ toke tanaye śaśvadīmahe vasuṁ santaṁ tanūpām || 8.071.13

      agnimīḻiṣvāvase gāthābhiḥ śīraśociṣam |

      agniṁ rāye purumīḻha śrutaṁ naro'gniṁ sudītaye chardiḥ || 8.071.14

      agniṁ dveṣo yotavai no gṛṇīmasyagniṁ śaṁ yośca dātave |

      viśvāsu vikṣvaviteva havyo bhuvadvasturṛṣūṇām || 8.071.15


      haviṣkṛṇudhvamā gamadadhvaryurvanate punaḥ |

      vidvā asya praśāsanam || 8.072.01

      ni tigmamabhyaṁśuṁ sīdaddhotā manāvadhi |

      juṣāṇo asya sakhyam || 8.072.02

      antaricchanti taṁ jane rudraṁ paro manīṣayā |

      gṛbhṇanti jihvayā sasam || 8.072.03

      jāmyatītape dhanurvayodhā aruhadvanam |

      dṛṣadaṁ jihvayāvadhīt || 8.072.04

      caranvatso ruśanniha nidātāraṁ na vindate |

      veti stotava ambyam || 8.072.05

      uto nvasya yanmahadaśvāvadyojanaṁ bṛhad |

      dāmā rathasya dadṛśe || 8.072.06

      duhanti saptaikāmupa dvā pañca sṛjataḥ |

      tīrthe sindhoradhi svare || 8.072.07

      ā daśabhirvivasvata indraḥ kośamacucyavīt |

      khedayā trivṛtā divaḥ || 8.072.08

      pari tridhāturadhvaraṁ jūrṇireti navīyasī |

      madhvā hotāro añjate || 8.072.09

      siñcanti namasāvatamuccācakraṁ parijmānam |

      nīcīnabāramakṣitam || 8.072.10

      abhyāramidadrayo niṣiktaṁ puṣkare madhu |

      avatasya visarjane || 8.072.11

      gāva upāvatāvataṁ mahī yajñasya rapsudā |

      ubhā karṇā hiraṇyayā || 8.072.12

      ā sute siñcata śriyaṁ rodasyorabhiśriyam |

      rasā dadhīta vṛṣabham || 8.072.13

      te jānata svamokyaṁ saṁ vatsāso na mātṛbhiḥ |

      mitho nasanta jāmibhiḥ || 8.072.14

      upa srakveṣu bapsataḥ kṛṇvate dharuṇaṁ divi |

      indre agnā namaḥ svaḥ || 8.072.15

      adhukṣatpipyuṣīmiṣamūrjaṁ saptapadīmariḥ |

      sūryasya sapta raśmibhiḥ || 8.072.16

      somasya mitrāvaruṇoditā sūra ā dade |

      tadāturasya bheṣajam || 8.072.17

      uto nvasya yatpadaṁ haryatasya nidhānyam |

      pari dyāṁ jihvayātanat || 8.072.18


      udīrāthāmṛtāyate yuñjāthāmaśvinā ratham |

      anti ṣadbhūtu vāmavaḥ || 8.073.01

      nimiṣaścijjavīyasā rathenā yātamaśvinā |

      anti ṣadbhūtu vāmavaḥ || 8.073.02

      upa stṛṇītamatraye himena gharmamaśvinā |

      anti ṣadbhūtu vāmavaḥ || 8.073.03

      kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ |

      anti ṣadbhūtu vāmavaḥ || 8.073.04

      yadadya karhi karhi cicchuśrūyātamimaṁ havam |

      anti ṣadbhūtu vāmavaḥ || 8.073.05

      aśvinā yāmahūtamā nediṣṭhaṁ yāmyāpyam |

      anti ṣadbhūtu vāmavaḥ || 8.073.06

      avantamatraye gṛhaṁ kṛṇutaṁ yuvamaśvinā |

      anti ṣadbhūtu vāmavaḥ || 8.073.07

      varethe agnimātapo vadate valgvatraye |

      anti ṣadbhūtu vāmavaḥ || 8.073.08

      pra saptavadhrirāśasā dhārāmagneraśāyata |

      anti ṣadbhūtu vāmavaḥ || 8.073.09

      ihā gataṁ vṛṣaṇvasū śṛṇutaṁ ma imaṁ havam |

      anti ṣadbhūtu vāmavaḥ || 8.073.10

      kimidaṁ vāṁ purāṇavajjaratoriva śasyate |

      anti ṣadbhūtu vāmavaḥ || 8.073.11

      samānaṁ vāṁ sajātyaṁ samāno bandhuraśvinā |

      anti ṣadbhūtu vāmavaḥ || 8.073.12

      yo vāṁ rajāṁsyaśvinā ratho viyāti rodasī |

      anti ṣadbhūtu vāmavaḥ || 8.073.13

      ā no gavyebhiraśvyaiḥ sahasrairupa gacchatam |

      anti ṣadbhūtu vāmavaḥ || 8.073.14

      mā no gavyebhiraśvyaiḥ sahasrebhirati khyatam |

      anti ṣadbhūtu vāmavaḥ || 8.073.15

      aruṇapsuruṣā abhūdakarjyotirṛtāvarī |

      anti ṣadbhūtu vāmavaḥ || 8.073.16

      aśvinā su vicākaśadvṛkṣaṁ paraśumā iva |

      anti ṣadbhūtu vāmavaḥ || 8.073.17

      puraṁ na dhṛṣṇavā ruja kṛṣṇayā bādhito viśā |

      anti ṣadbhūtu vāmavaḥ || 8.073.18


      viśoviśo vo atithiṁ vājayantaḥ purupriyam |

      agniṁ vo duryaṁ vacaḥ stuṣe śūṣasya manmabhiḥ || 8.074.01

      yaṁ janāso haviṣmanto mitraṁ na sarpirāsutim |

      praśaṁsanti praśastibhiḥ || 8.074.02

      panyāṁsaṁ jātavedasaṁ yo devatātyudyatā |

      havyānyairayaddivi || 8.074.03

      āganma vṛtrahantamaṁ jyeṣṭhamagnimānavam |

      yasya śrutarvā bṛhannārkṣo anīka edhate || 8.074.04

      amṛtaṁ jātavedasaṁ tirastamāṁsi darśatam |

      ghṛtāhavanamīḍyam || 8.074.05

      sabādho yaṁ janā ime'gniṁ havyebhirīḻate |

      juhvānāso yatasrucaḥ || 8.074.06

      iyaṁ te navyasī matiragne adhāyyasmadā |

      mandra sujāta sukrato'mūra dasmātithe || 8.074.07

      sā te agne śaṁtamā caniṣṭhā bhavatu priyā |

      tayā vardhasva suṣṭutaḥ || 8.074.08

      sā dyumnairdyumninī bṛhadupopa śravasi śravaḥ |

      dadhīta vṛtratūrye || 8.074.09

      aśvamidgāṁ rathaprāṁ tveṣamindraṁ na satpatim |

      yasya śravāṁsi tūrvatha panyampanyaṁ ca kṛṣṭayaḥ || 8.074.10

      yaṁ tvā gopavano girā caniṣṭhadagne aṅgiraḥ |

      sa pāvaka śrudhī havam || 8.074.11

      yaṁ tvā janāsa īḻate sabādho vājasātaye |

      sa bodhi vṛtratūrye || 8.074.12

      ahaṁ huvāna ārkṣe śrutarvaṇi madacyuti |

      śardhāṁsīva stukāvināṁ mṛkṣā śīrṣā caturṇām || 8.074.13

      māṁ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ |

      surathāso abhi prayo vakṣanvayo na tugryam || 8.074.14

      satyamittvā mahenadi paruṣṇyava dediśam |

      nemāpo aśvadātaraḥ śaviṣṭhādasti martyaḥ || 8.074.15


      yukṣvā hi devahūtamā aśvā agne rathīriva |

      ni hotā pūrvyaḥ sadaḥ || 8.075.01

      uta no deva devā acchā voco viduṣṭaraḥ |

      śradviśvā vāryā kṛdhi || 8.075.02

      tvaṁ ha yadyaviṣṭhya sahasaḥ sūnavāhuta |

      ṛtāvā yajñiyo bhuvaḥ || 8.075.03

      ayamagniḥ sahasriṇo vājasya śatinaspatiḥ |

      mūrdhā kavī rayīṇām || 8.075.04

      taṁ nemimṛbhavo yathā namasva sahūtibhiḥ |

      nedīyo yajñamaṅgiraḥ || 8.075.05

      tasmai nūnamabhidyave vācā virūpa nityayā |

      vṛṣṇe codasva suṣṭutim || 8.075.06

      kamu ṣvidasya senayāgnerapākacakṣasaḥ |

      paṇiṁ goṣu starāmahe || 8.075.07

      mā no devānāṁ viśaḥ prasnātīrivosrāḥ |

      kṛśaṁ na hāsuraghnyāḥ || 8.075.08

      mā naḥ samasya dūḍhyaḥ paridveṣaso aṁhatiḥ |

      ūrmirna nāvamā vadhīt || 8.075.09

      namaste agna ojase gṛṇanti deva kṛṣṭayaḥ |

      amairamitramardaya || 8.075.10

      kuvitsu no gaviṣṭaye'gne saṁveṣiṣo rayim |

      urukṛduru ṇaskṛdhi || 8.075.11

      mā no asminmahādhane parā vargbhārabhṛdyathā |

      saṁvargaṁ saṁ rayiṁ jaya || 8.075.12

      anyamasmadbhiyā iyamagne siṣaktu ducchunā |

      vardhā no amavacchavaḥ || 8.075.13

      yasyājuṣannamasvinaḥ śamīmadurmakhasya vā |

      taṁ ghedagnirvṛdhāvati || 8.075.14

      parasyā adhi saṁvato'varā abhyā tara |

      yatrāhamasmi tā ava || 8.075.15

      vidmā hi te purā vayamagne pituryathāvasaḥ |

      adhā te sumnamīmahe || 8.075.16


      imaṁ nu māyinaṁ huva indramīśānamojasā |

      marutvantaṁ na vṛñjase || 8.076.01

      ayamindro marutsakhā vi vṛtrasyābhinacchiraḥ |

      vajreṇa śataparvaṇā || 8.076.02

      vāvṛdhāno marutsakhendro vi vṛtramairayat |

      sṛjansamudriyā apaḥ || 8.076.03

      ayaṁ ha yena vā idaṁ svarmarutvatā jitam |

      indreṇa somapītaye || 8.076.04

      marutvantamṛjīṣiṇamojasvantaṁ virapśinam |

      indraṁ gīrbhirhavāmahe || 8.076.05

      indraṁ pratnena manmanā marutvantaṁ havāmahe |

      asya somasya pītaye || 8.076.06

      marutvā indra mīḍhvaḥ pibā somaṁ śatakrato |

      asminyajñe puruṣṭuta || 8.076.07

      tubhyedindra marutvate sutāḥ somāso adrivaḥ |

      hṛdā hūyanta ukthinaḥ || 8.076.08

      pibedindra marutsakhā sutaṁ somaṁ diviṣṭiṣu |

      vajraṁ śiśāna ojasā || 8.076.09

      uttiṣṭhannojasā saha pītvī śipre avepayaḥ |

      somamindra camū sutam || 8.076.10

      anu tvā rodasī ubhe krakṣamāṇamakṛpetām |

      indra yaddasyuhābhavaḥ || 8.076.11

      vācamaṣṭāpadīmahaṁ navasraktimṛtaspṛśam |

      indrātpari tanvaṁ mame || 8.076.12


      jajñāno nu śatakraturvi pṛcchaditi mātaram |

      ka ugrāḥ ke ha śṛṇvire || 8.077.01

      ādīṁ śavasyabravīdaurṇavābhamahīśuvam |

      te putra santu niṣṭuraḥ || 8.077.02

      samittānvṛtrahākhidatkhe arā iva khedayā |

      pravṛddho dasyuhābhavat || 8.077.03

      ekayā pratidhāpibatsākaṁ sarāṁsi triṁśatam |

      indraḥ somasya kāṇukā || 8.077.04

      abhi gandharvamatṛṇadabudhneṣu rajassvā |

      indro brahmabhya idvṛdhe || 8.077.05

      nirāvidhyadgiribhya ā dhārayatpakvamodanam |

      indro bundaṁ svātatam || 8.077.06

      śatabradhna iṣustava sahasraparṇa eka it |

      yamindra cakṛṣe yujam || 8.077.07

      tena stotṛbhya ā bhara nṛbhyo nāribhyo attave |

      sadyo jāta ṛbhuṣṭhira || 8.077.08

      etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā |

      hṛdā vīḍvadhārayaḥ || 8.077.09

      viśvettā viṣṇurābharadurukramastveṣitaḥ |

      śataṁ mahiṣānkṣīrapākamodanaṁ varāhamindra emuṣam || 8.077.10

      tuvikṣaṁ te sukṛtaṁ sūmayaṁ dhanuḥ sādhurbundo hiraṇyayaḥ |

      ubhā te bāhū raṇyā susaṁskṛta ṛdūpe cidṛdūvṛdhā || 8.077.11


      puroḻāśaṁ no andhasa indra sahasramā bhara |

      śatā ca śūra gonām || 8.078.01

      ā no bhara vyañjanaṁ gāmaśvamabhyañjanam |

      sacā manā hiraṇyayā || 8.078.02

      uta naḥ karṇaśobhanā purūṇi dhṛṣṇavā bhara |

      tvaṁ hi śṛṇviṣe vaso || 8.078.03

      nakīṁ vṛdhīka indra te na suṣā na sudā uta |

      nānyastvacchūra vāghataḥ || 8.078.04

      nakīmindro nikartave na śakraḥ pariśaktave |

      viśvaṁ śṛṇoti paśyati || 8.078.05

      sa manyuṁ martyānāmadabdho ni cikīṣate |

      purā nidaścikīṣate || 8.078.06

      kratva itpūrṇamudaraṁ turasyāsti vidhataḥ |

      vṛtraghnaḥ somapāvnaḥ || 8.078.07

      tve vasūni saṁgatā viśvā ca soma saubhagā |

      sudātvaparihvṛtā || 8.078.08

      tvāmidyavayurmama kāmo gavyurhiraṇyayuḥ |

      tvāmaśvayureṣate || 8.078.09

      tavedindrāhamāśasā haste dātraṁ canā dade |

      dinasya vā maghavansambhṛtasya vā pūrdhi yavasya kāśinā || 8.078.10


      ayaṁ kṛtnuragṛbhīto viśvajidudbhiditsomaḥ |

      ṛṣirvipraḥ kāvyena || 8.079.01

      abhyūrṇoti yannagnaṁ bhiṣakti viśvaṁ yatturam |

      premandhaḥ khyanniḥ śroṇo bhūt || 8.079.02

      tvaṁ soma tanūkṛdbhyo dveṣobhyo'nyakṛtebhyaḥ |

      uru yantāsi varūtham || 8.079.03

      tvaṁ cittī tava dakṣairdiva ā pṛthivyā ṛjīṣin |

      yāvīraghasya ciddveṣaḥ || 8.079.04

      arthino yanti cedarthaṁ gacchāniddaduṣo rātim |

      vavṛjyustṛṣyataḥ kāmam || 8.079.05

      vidadyatpūrvyaṁ naṣṭamudīmṛtāyumīrayat |

      premāyustārīdatīrṇam || 8.079.06

      suśevo no mṛḻayākuradṛptakraturavātaḥ |

      bhavā naḥ soma śaṁ hṛde || 8.079.07

      mā naḥ soma saṁ vīvijo mā vi bībhiṣathā rājan |

      mā no hārdi tviṣā vadhīḥ || 8.079.08

      ava yatsve sadhasthe devānāṁ durmatīrīkṣe |

      rājannapa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha || 8.079.09


      nahyanyaṁ baḻākaraṁ marḍitāraṁ śatakrato |

      tvaṁ na indra mṛḻaya || 8.080.01

      yo naḥ śaśvatpurāvithāmṛdhro vājasātaye |

      sa tvaṁ na indra mṛḻaya || 8.080.02

      kimaṅga radhracodanaḥ sunvānasyāvitedasi |

      kuvitsvindra ṇaḥ śakaḥ || 8.080.03

      indra pra ṇo rathamava paścāccitsantamadrivaḥ |

      purastādenaṁ me kṛdhi || 8.080.04

      hanto nu kimāsase prathamaṁ no rathaṁ kṛdhi |

      upamaṁ vājayu śravaḥ || 8.080.05

      avā no vājayuṁ rathaṁ sukaraṁ te kimitpari |

      asmānsu jigyuṣaskṛdhi || 8.080.06

      indra dṛhyasva pūrasi bhadrā ta eti niṣkṛtam |

      iyaṁ dhīrṛtviyāvatī || 8.080.07

      mā sīmavadya ā bhāgurvī kāṣṭhā hitaṁ dhanam |

      apāvṛktā aratnayaḥ || 8.080.08

      turīyaṁ nāma yajñiyaṁ yadā karastaduśmasi |

      āditpatirna ohase || 8.080.09

      avīvṛdhadvo amṛtā amandīdekadyūrdevā uta yāśca devīḥ |

      tasmā u rādhaḥ kṛṇuta praśastaṁ prātarmakṣū dhiyāvasurjagamyāt || 8.080.10


      ā tū na indra kṣumantaṁ citraṁ grābhaṁ saṁ gṛbhāya |

      mahāhastī dakṣiṇena || 8.081.01

      vidmā hi tvā tuvikūrmiṁ tuvideṣṇaṁ tuvīmagham |

      tuvimātramavobhiḥ || 8.081.02

      nahi tvā śūra devā na martāso ditsantam |

      bhīmaṁ na gāṁ vārayante || 8.081.03

      eto nvindraṁ stavāmeśānaṁ vasvaḥ svarājam |

      na rādhasā mardhiṣannaḥ || 8.081.04

      pra stoṣadupa gāsiṣacchravatsāma gīyamānam |

      abhi rādhasā jugurat || 8.081.05

      ā no bhara dakṣiṇenābhi savyena pra mṛśa |

      indra mā no vasornirbhāk || 8.081.06

      upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām |

      adāśūṣṭarasya vedaḥ || 8.081.07

      indra ya u nu te asti vājo viprebhiḥ sanitvaḥ |

      asmābhiḥ su taṁ sanuhi || 8.081.08

      sadyojuvaste vājā asmabhyaṁ viśvaścandrāḥ |

      vaśaiśca makṣū jarante || 8.081.09


      ā pra drava parāvato'rvāvataśca vṛtrahan |

      madhvaḥ prati prabharmaṇi || 8.082.01

      tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ |

      pibā dadhṛgyathociṣe || 8.082.02

      iṣā mandasvādu te'raṁ varāya manyave |

      bhuvatta indra śaṁ hṛde || 8.082.03

      ā tvaśatravā gahi nyukthāni ca hūyase |

      upame rocane divaḥ || 8.082.04

      tubhyāyamadribhiḥ suto gobhiḥ śrīto madāya kam |

      pra soma indra hūyate || 8.082.05

      indra śrudhi su me havamasme sutasya gomataḥ |

      vi pītiṁ tṛptimaśnuhi || 8.082.06

      ya indra camaseṣvā somaścamūṣu te sutaḥ |

      pibedasya tvamīśiṣe || 8.082.07

      yo apsu candramā iva somaścamūṣu dadṛśe |

      pibedasya tvamīśiṣe || 8.082.08

      yaṁ te śyenaḥ padābharattiro rajāṁsyaspṛtam |

      pibedasya tvamīśiṣe || 8.082.09


      devānāmidavo mahattadā vṛṇīmahe vayam |

      vṛṣṇāmasmabhyamūtaye || 8.083.01

      te naḥ santu yujaḥ sadā varuṇo mitro aryamā |

      vṛdhāsaśca pracetasaḥ || 8.083.02

      ati no viṣpitā puru naubhirapo na parṣatha |

      yūyamṛtasya rathyaḥ || 8.083.03

      vāmaṁ no astvaryamanvāmaṁ varuṇa śaṁsyam |

      vāmaṁ hyāvṛṇīmahe || 8.083.04

      vāmasya hi pracetasa īśānāśo riśādasaḥ |

      nemādityā aghasya yat || 8.083.05

      vayamidvaḥ sudānavaḥ kṣiyanto yānto adhvannā |

      devā vṛdhāya hūmahe || 8.083.06

      adhi na indraiṣāṁ viṣṇo sajātyānām |

      itā maruto aśvinā || 8.083.07

      pra bhrātṛtvaṁ sudānavo'dha dvitā samānyā |

      māturgarbhe bharāmahe || 8.083.08

      yūyaṁ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ |

      adhā cidva uta bruve || 8.083.09


      preṣṭhaṁ vo atithiṁ stuṣe mitramiva priyam |

      agniṁ rathaṁ na vedyam || 8.084.01

      kavimiva pracetasaṁ yaṁ devāso adha dvitā |

      ni martyeṣvādadhuḥ || 8.084.02

      tvaṁ yaviṣṭha dāśuṣo nṝḥ pāhi śṛṇudhī giraḥ |

      rakṣā tokamuta tmanā || 8.084.03

      kayā te agne aṅgira ūrjo napādupastutim |

      varāya deva manyave || 8.084.04

      dāśema kasya manasā yajñasya sahaso yaho |

      kadu voca idaṁ namaḥ || 8.084.05

      adhā tvaṁ hi naskaro viśvā asmabhyaṁ sukṣitīḥ |

      vājadraviṇaso giraḥ || 8.084.06

      kasya nūnaṁ parīṇaso dhiyo jinvasi dampate |

      goṣātā yasya te giraḥ || 8.084.07

      taṁ marjayanta sukratuṁ puroyāvānamājiṣu |

      sveṣu kṣayeṣu vājinam || 8.084.08

      kṣeti kṣemebhiḥ sādhubhirnakiryaṁ ghnanti hanti yaḥ |

      agne suvīra edhate || 8.084.09


      ā me havaṁ nāsatyāśvinā gacchataṁ yuvam |

      madhvaḥ somasya pītaye || 8.085.01

      imaṁ me stomamaśvinemaṁ me śṛṇutaṁ havam |

      madhvaḥ somasya pītaye || 8.085.02

      ayaṁ vāṁ kṛṣṇo aśvinā havate vājinīvasū |

      madhvaḥ somasya pītaye || 8.085.03

      śṛṇutaṁ jariturhavaṁ kṛṣṇasya stuvato narā |

      madhvaḥ somasya pītaye || 8.085.04

      chardiryantamadābhyaṁ viprāya stuvate narā |

      madhvaḥ somasya pītaye || 8.085.05

      gacchataṁ dāśuṣo gṛhamitthā stuvato aśvinā |

      madhvaḥ somasya pītaye || 8.085.06

      yuñjāthāṁ rāsabhaṁ rathe vīḍvaṅge vṛṣaṇvasū |

      madhvaḥ somasya pītaye || 8.085.07

      trivandhureṇa trivṛtā rathenā yātamaśvinā |

      madhvaḥ somasya pītaye || 8.085.08

      nū me giro nāsatyāśvinā prāvataṁ yuvam |

      madhvaḥ somasya pītaye || 8.085.09


      ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ |

      tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam || 8.086.01

      kathā nūnaṁ vāṁ vimanā upa stavadyuvaṁ dhiyaṁ dadathurvasyaiṣṭaye |

      tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam || 8.086.02

      yuvaṁ hi ṣmā purubhujemamedhatuṁ viṣṇāpve dadathurvasyaiṣṭaye |

      tā vāṁ viśvako havate tanūkṛthe mā no vi yauṣṭaṁ sakhyā mumocatam || 8.086.03

      uta tyaṁ vīraṁ dhanasāmṛjīṣiṇaṁ dūre citsantamavase havāmahe |

      yasya svādiṣṭhā sumatiḥ pituryathā mā no vi yauṣṭaṁ sakhyā mumocatam || 8.086.04

      ṛtena devaḥ savitā śamāyata ṛtasya śṛṅgamurviyā vi paprathe |

      ṛtaṁ sāsāha mahi citpṛtanyato mā no vi yauṣṭaṁ sakhyā mumocatam || 8.086.05


      dyumnī vāṁ stomo aśvinā krivirna seka ā gatam |

      madhvaḥ sutasya sa divi priyo narā pātaṁ gaurāviveriṇe || 8.087.01

      pibataṁ gharmaṁ madhumantamaśvinā barhiḥ sīdataṁ narā |

      tā mandasānā manuṣo duroṇa ā ni pātaṁ vedasā vayaḥ || 8.087.02

      ā vāṁ viśvābhirūtibhiḥ priyamedhā ahūṣata |

      tā vartiryātamupa vṛktabarhiṣo juṣṭaṁ yajñaṁ diviṣṭiṣu || 8.087.03

      pibataṁ somaṁ madhumantamaśvinā barhiḥ sīdataṁ sumat |

      tā vāvṛdhānā upa suṣṭutiṁ divo gantaṁ gaurāviveriṇam || 8.087.04

      ā nūnaṁ yātamaśvināśvebhiḥ pruṣitapsubhiḥ |

      dasrā hiraṇyavartanī śubhaspatī pātaṁ somamṛtāvṛdhā || 8.087.05

      vayaṁ hi vāṁ havāmahe vipanyavo viprāso vājasātaye |

      tā valgū dasrā purudaṁsasā dhiyāśvinā śruṣṭyā gatam || 8.087.06


      taṁ vo dasmamṛtīṣahaṁ vasormandānamandhasaḥ |

      abhi vatsaṁ na svasareṣu dhenava indraṁ gīrbhirnavāmahe || 8.088.01

      dyukṣaṁ sudānuṁ taviṣībhirāvṛtaṁ giriṁ na purubhojasam |

      kṣumantaṁ vājaṁ śatinaṁ sahasriṇaṁ makṣū gomantamīmahe || 8.088.02

      na tvā bṛhanto adrayo varanta indra vīḻavaḥ |

      yadditsasi stuvate māvate vasu nakiṣṭadā mināti te || 8.088.03

      yoddhāsi kratvā śavasota daṁsanā viśvā jātābhi majmanā |

      ā tvāyamarka ūtaye vavartati yaṁ gotamā ajījanan || 8.088.04

      pra hi ririkṣa ojasā divo antebhyaspari |

      na tvā vivyāca raja indra pārthivamanu svadhāṁ vavakṣitha || 8.088.05

      nakiḥ pariṣṭirmaghavanmaghasya te yaddāśuṣe daśasyasi |

      asmākaṁ bodhyucathasya coditā maṁhiṣṭho vājasātaye || 8.088.06


      bṛhadindrāya gāyata maruto vṛtrahantamam |

      yena jyotirajanayannṛtāvṛdho devaṁ devāya jāgṛvi || 8.089.01

      apādhamadabhiśastīraśastihāthendro dyumnyābhavat |

      devāsta indra sakhyāya yemire bṛhadbhāno marudgaṇa || 8.089.02

      pra va indrāya bṛhate maruto brahmārcata |

      vṛtraṁ hanati vṛtrahā śatakraturvajreṇa śataparvaṇā || 8.089.03

      abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaścitte asadbṛhat |

      arṣantvāpo javasā vi mātaro hano vṛtraṁ jayā svaḥ || 8.089.04

      yajjāyathā apūrvya maghavanvṛtrahatyāya |

      tatpṛthivīmaprathayastadastabhnā uta dyām || 8.089.05

      tatte yajño ajāyata tadarka uta haskṛtiḥ |

      tadviśvamabhibhūrasi yajjātaṁ yacca jantvam || 8.089.06

      āmāsu pakvamairaya ā sūryaṁ rohayo divi |

      gharmaṁ na sāmantapatā suvṛktibhirjuṣṭaṁ girvaṇase bṛhat || 8.089.07


      ā no viśvāsu havya indraḥ samatsu bhūṣatu |

      upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ || 8.090.01

      tvaṁ dātā prathamo rādhasāmasyasi satya īśānakṛt |

      tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ || 8.090.02

      brahmā ta indra girvaṇaḥ kriyante anatidbhutā |

      imā juṣasva haryaśva yojanendra yā te amanmahi || 8.090.03

      tvaṁ hi satyo maghavannanānato vṛtrā bhūri nyṛñjase |

      sa tvaṁ śaviṣṭha vajrahasta dāśuṣe'rvāñcaṁ rayimā kṛdhi || 8.090.04

      tvamindra yaśā asyṛjīṣī śavasaspate |

      tvaṁ vṛtrāṇi haṁsyapratīnyeka idanuttā carṣaṇīdhṛtā || 8.090.05

      tamu tvā nūnamasura pracetasaṁ rādho bhāgamivemahe |

      mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan || 8.090.06


      kanyā vāravāyatī somamapi srutāvidat |

      astaṁ bharantyabravīdindrāya sunavai tvā śakrāya sunavai tvā || 8.091.01

      asau ya eṣi vīrako gṛhaṁgṛhaṁ vicākaśad |

      imaṁ jambhasutaṁ piba dhānāvantaṁ karambhiṇamapūpavantamukthinam || 8.091.02

      ā cana tvā cikitsāmo'dhi cana tvā nemasi |

      śanairiva śanakairivendrāyendo pari srava || 8.091.03

      kuvicchakatkuvitkaratkuvinno vasyasaskarat |

      kuvitpatidviṣo yatīrindreṇa saṁgamāmahai || 8.091.04

      imāni trīṇi viṣṭapā tānīndra vi rohaya |

      śirastatasyorvarāmādidaṁ ma upodare || 8.091.05

      asau ca yā na urvarādimāṁ tanvaṁ mama |

      atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi || 8.091.06

      khe rathasya khe'nasaḥ khe yugasya śatakrato |

      apālāmindra triṣpūtvyakṛṇoḥ sūryatvacam || 8.091.07


      pāntamā vo andhasa indramabhi pra gāyata |

      viśvāsāhaṁ śatakratuṁ maṁhiṣṭhaṁ carṣaṇīnām || 8.092.01

      puruhūtaṁ puruṣṭutaṁ gāthānyaṁ sanaśrutam |

      indra iti bravītana || 8.092.02

      indra inno mahānāṁ dātā vājānāṁ nṛtuḥ |

      mahā abhijñvā yamat || 8.092.03

      apādu śipryandhasaḥ sudakṣasya prahoṣiṇaḥ |

      indorindro yavāśiraḥ || 8.092.04

      tamvabhi prārcatendraṁ somasya pītaye |

      tadiddhyasya vardhanam || 8.092.05

      asya pītvā madānāṁ devo devasyaujasā |

      viśvābhi bhuvanā bhuvat || 8.092.06

      tyamu vaḥ satrāsāhaṁ viśvāsu gīrṣvāyatam |

      ā cyāvayasyūtaye || 8.092.07

      yudhmaṁ santamanarvāṇaṁ somapāmanapacyutam |

      naramavāryakratum || 8.092.08

      śikṣā ṇa indra rāya ā puru vidvā ṛcīṣama |

      avā naḥ pārye dhane || 8.092.09

      ataścidindra ṇa upā yāhi śatavājayā |

      iṣā sahasravājayā || 8.092.10

      ayāma dhīvato dhiyo'rvadbhiḥ śakra godare |

      jayema pṛtsu vajrivaḥ || 8.092.11

      vayamu tvā śatakrato gāvo na yavaseṣvā |

      uktheṣu raṇayāmasi || 8.092.12

      viśvā hi martyatvanānukāmā śatakrato |

      aganma vajrinnāśasaḥ || 8.092.13

      tve su putra śavaso'vṛtrankāmakātayaḥ |

      na tvāmindrāti ricyate || 8.092.14

      sa no vṛṣansaniṣṭhayā saṁ ghorayā dravitnvā |

      dhiyāviḍḍhi puraṁdhyā || 8.092.15

      yaste nūnaṁ śatakratavindra dyumnitamo madaḥ |

      tena nūnaṁ made madeḥ || 8.092.16

      yaste citraśravastamo ya indra vṛtrahantamaḥ |

      ya ojodātamo madaḥ || 8.092.17

      vidmā hi yaste adrivastvādattaḥ satya somapāḥ |

      viśvāsu dasma kṛṣṭiṣu || 8.092.18

      indrāya madvane sutaṁ pari ṣṭobhantu no giraḥ |

      arkamarcantu kāravaḥ || 8.092.19

      yasminviśvā adhi śriyo raṇanti sapta saṁsadaḥ |

      indraṁ sute havāmahe || 8.092.20

      trikadrukeṣu cetanaṁ devāso yajñamatnata |

      tamidvardhantu no giraḥ || 8.092.21

      ā tvā viśantvindavaḥ samudramiva sindhavaḥ |

      na tvāmindrāti ricyate || 8.092.22

      vivyaktha mahinā vṛṣanbhakṣaṁ somasya jāgṛve |

      ya indra jaṭhareṣu te || 8.092.23

      araṁ ta indra kukṣaye somo bhavatu vṛtrahan |

      araṁ dhāmabhya indavaḥ || 8.092.24

      aramaśvāya gāyati śrutakakṣo araṁ gave |

      aramindrasya dhāmne || 8.092.25

      araṁ hi ṣma suteṣu ṇaḥ someṣvindra bhūṣasi |

      araṁ te śakra dāvane || 8.092.26

      parākāttāccidadrivastvāṁ nakṣanta no giraḥ |

      araṁ gamāma te vayam || 8.092.27

      evā hyasi vīrayurevā śūra uta sthiraḥ |

      evā te rādhyaṁ manaḥ || 8.092.28

      evā rātistuvīmagha viśvebhirdhāyi dhātṛbhiḥ |

      adhā cidindra me sacā || 8.092.29

      mo ṣu brahmeva tandrayurbhuvo vājānāṁ pate |

      matsvā sutasya gomataḥ || 8.092.30

      mā na indrābhyādiśaḥ sūro aktuṣvā yaman |

      tvā yujā vanema tat || 8.092.31

      tvayedindra yujā vayaṁ prati bruvīmahi spṛdhaḥ |

      tvamasmākaṁ tava smasi || 8.092.32

      tvāmiddhi tvāyavo'nunonuvataścarān |

      sakhāya indra kāravaḥ || 8.092.33


      udghedabhi śrutāmaghaṁ vṛṣabhaṁ naryāpasam |

      astārameṣi sūrya || 8.093.01

      nava yo navatiṁ puro bibheda bāhvojasā |

      ahiṁ ca vṛtrahāvadhīt || 8.093.02

      sa na indraḥ śivaḥ sakhāśvāvadgomadyavamat |

      urudhāreva dohate || 8.093.03

      yadadya kacca vṛtrahannudagā abhi sūrya |

      sarvaṁ tadindra te vaśe || 8.093.04

      yadvā pravṛddha satpate na marā iti manyase |

      uto tatsatyamittava || 8.093.05

      ye somāsaḥ parāvati ye arvāvati sunvire |

      sarvāstā indra gacchasi || 8.093.06

      tamindraṁ vājayāmasi mahe vṛtrāya hantave |

      sa vṛṣā vṛṣabho bhuvat || 8.093.07

      indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ |

      dyumnī ślokī sa somyaḥ || 8.093.08

      girā vajro na sambhṛtaḥ sabalo anapacyutaḥ |

      vavakṣa ṛṣvo astṛtaḥ || 8.093.09

      durge cinnaḥ sugaṁ kṛdhi gṛṇāna indra girvaṇaḥ |

      tvaṁ ca maghavanvaśaḥ || 8.093.10

      yasya te nū cidādiśaṁ na minanti svarājyam |

      na devo nādhrigurjanaḥ || 8.093.11

      adhā te apratiṣkutaṁ devī śuṣmaṁ saparyataḥ |

      ubhe suśipra rodasī || 8.093.12

      tvametadadhārayaḥ kṛṣṇāsu rohiṇīṣu ca |

      paruṣṇīṣu ruśatpayaḥ || 8.093.13

      vi yadaheradha tviṣo viśve devāso akramuḥ |

      vidanmṛgasya tā amaḥ || 8.093.14

      ādu me nivaro bhuvadvṛtrahādiṣṭa pauṁsyam |

      ajātaśatrurastṛtaḥ || 8.093.15

      śrutaṁ vo vṛtrahantamaṁ pra śardhaṁ carṣaṇīnām |

      ā śuṣe rādhase mahe || 8.093.16

      ayā dhiyā ca gavyayā puruṇāmanpuruṣṭuta |

      yatsomesoma ābhavaḥ || 8.093.17

      bodhinmanā idastu no vṛtrahā bhūryāsutiḥ |

      śṛṇotu śakra āśiṣam || 8.093.18

      kayā tvaṁ na ūtyābhi pra mandase vṛṣan |

      kayā stotṛbhya ā bhara || 8.093.19

      kasya vṛṣā sute sacā niyutvānvṛṣabho raṇat |

      vṛtrahā somapītaye || 8.093.20

      abhī ṣu ṇastvaṁ rayiṁ mandasānaḥ sahasriṇam |

      prayantā bodhi dāśuṣe || 8.093.21

      patnīvantaḥ sutā ima uśanto yanti vītaye |

      apāṁ jagmirnicumpuṇaḥ || 8.093.22

      iṣṭā hotrā asṛkṣatendraṁ vṛdhāso adhvare |

      acchāvabhṛthamojasā || 8.093.23

      iha tyā sadhamādyā harī hiraṇyakeśyā |

      voḻhāmabhi prayo hitam || 8.093.24

      tubhyaṁ somāḥ sutā ime stīrṇaṁ barhirvibhāvaso |

      stotṛbhya indramā vaha || 8.093.25

      ā te dakṣaṁ vi rocanā dadhadratnā vi dāśuṣe |

      stotṛbhya indramarcata || 8.093.26

      ā te dadhāmīndriyamukthā viśvā śatakrato |

      stotṛbhya indra mṛḻaya || 8.093.27

      bhadrambhadraṁ na ā bhareṣamūrjaṁ śatakrato |

      yadindra mṛḻayāsi naḥ || 8.093.28

      sa no viśvānyā bhara suvitāni śatakrato |

      yadindra mṛḻayāsi naḥ || 8.093.29

      tvāmidvṛtrahantama sutāvanto havāmahe |

      yadindra mṛḻayāsi naḥ || 8.093.30

      upa no haribhiḥ sutaṁ yāhi madānāṁ pate |

      upa no haribhiḥ sutam || 8.093.31

      dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ |

      upa no haribhiḥ sutam || 8.093.32

      tvaṁ hi vṛtrahanneṣāṁ pātā somānāmasi |

      upa no haribhiḥ sutam || 8.093.33

      indra iṣe dadātu na ṛbhukṣaṇamṛbhuṁ rayim |

      vājī dadātu vājinam || 8.093.34


      gaurdhayati marutāṁ śravasyurmātā maghonām |

      yuktā vahnī rathānām || 8.094.01

      yasyā devā upasthe vratā viśve dhārayante |

      sūryāmāsā dṛśe kam || 8.094.02

      tatsu no viśve arya ā sadā gṛṇanti kāravaḥ |

      marutaḥ somapītaye || 8.094.03

      asti somo ayaṁ sutaḥ pibantyasya marutaḥ |

      uta svarājo aśvinā || 8.094.04

      pibanti mitro aryamā tanā pūtasya varuṇaḥ |

      triṣadhasthasya jāvataḥ || 8.094.05

      uto nvasya joṣamā indraḥ sutasya gomataḥ |

      prātarhoteva matsati || 8.094.06

      kadatviṣanta sūrayastira āpa iva sridhaḥ |

      arṣanti pūtadakṣasaḥ || 8.094.07

      kadvo adya mahānāṁ devānāmavo vṛṇe |

      tmanā ca dasmavarcasām || 8.094.08

      ā ye viśvā pārthivāni paprathanrocanā divaḥ |

      marutaḥ somapītaye || 8.094.09

      tyānnu pūtadakṣaso divo vo maruto huve |

      asya somasya pītaye || 8.094.10

      tyānnu ye vi rodasī tastabhurmaruto huve |

      asya somasya pītaye || 8.094.11

      tyaṁ nu mārutaṁ gaṇaṁ giriṣṭhāṁ vṛṣaṇaṁ huve |

      asya somasya pītaye || 8.094.12


      ā tvā giro rathīrivāsthuḥ suteṣu girvaṇaḥ |

      abhi tvā samanūṣatendra vatsaṁ na mātaraḥ || 8.095.01

      ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ |

      pibā tvasyāndhasa indra viśvāsu te hitam || 8.095.02

      pibā somaṁ madāya kamindra śyenābhṛtaṁ sutam |

      tvaṁ hi śaśvatīnāṁ patī rājā viśāmasi || 8.095.03

      śrudhī havaṁ tiraścyā indra yastvā saparyati |

      suvīryasya gomato rāyaspūrdhi mahā asi || 8.095.04

      indra yaste navīyasīṁ giraṁ mandrāmajījanat |

      cikitvinmanasaṁ dhiyaṁ pratnāmṛtasya pipyuṣīm || 8.095.05

      tamu ṣṭavāma yaṁ gira indramukthāni vāvṛdhuḥ |

      purūṇyasya pauṁsyā siṣāsanto vanāmahe || 8.095.06

      eto nvindraṁ stavāma śuddhaṁ śuddhena sāmnā |

      śuddhairukthairvāvṛdhvāṁsaṁ śuddha āśīrvānmamattu || 8.095.07

      indra śuddho na ā gahi śuddhaḥ śuddhābhirūtibhiḥ |

      śuddho rayiṁ ni dhāraya śuddho mamaddhi somyaḥ || 8.095.08

      indra śuddho hi no rayiṁ śuddho ratnāni dāśuṣe |

      śuddho vṛtrāṇi jighnase śuddho vājaṁ siṣāsasi || 8.095.09


      asmā uṣāsa ātiranta yāmamindrāya naktamūrmyāḥ suvācaḥ |

      asmā āpo mātaraḥ sapta tasthurnṛbhyastarāya sindhavaḥ supārāḥ || 8.096.01

      atividdhā vithureṇā cidastrā triḥ sapta sānu saṁhitā girīṇām |

      na taddevo na martyastuturyādyāni pravṛddho vṛṣabhaścakāra || 8.096.02

      indrasya vajra āyaso nimiśla indrasya bāhvorbhūyiṣṭhamojaḥ |

      śīrṣannindrasya kratavo nireka āsanneṣanta śrutyā upāke || 8.096.03

      manye tvā yajñiyaṁ yajñiyānāṁ manye tvā cyavanamacyutānām |

      manye tvā satvanāmindra ketuṁ manye tvā vṛṣabhaṁ carṣaṇīnām || 8.096.04

      ā yadvajraṁ bāhvorindra dhatse madacyutamahaye hantavā u |

      pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram || 8.096.05

      tamu ṣṭavāma ya imā jajāna viśvā jātānyavarāṇyasmāt |

      indreṇa mitraṁ didhiṣema gīrbhirupo namobhirvṛṣabhaṁ viśema || 8.096.06

      vṛtrasya tvā śvasathādīṣamāṇā viśve devā ajahurye sakhāyaḥ |

      marudbhirindra sakhyaṁ te astvathemā viśvāḥ pṛtanā jayāsi || 8.096.07

      triḥ ṣaṣṭistvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ |

      upa tvemaḥ kṛdhi no bhāgadheyaṁ śuṣmaṁ ta enā haviṣā vidhema || 8.096.08

      tigmamāyudhaṁ marutāmanīkaṁ kasta indra prati vajraṁ dadharṣa |

      anāyudhāso asurā adevāścakreṇa tā apa vapa ṛjīṣin || 8.096.09

      maha ugrāya tavase suvṛktiṁ preraya śivatamāya paśvaḥ |

      girvāhase gira indrāya pūrvīrdhehi tanve kuvidaṅga vedat || 8.096.10

      ukthavāhase vibhve manīṣāṁ druṇā na pāramīrayā nadīnām |

      ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvidaṅga vedat || 8.096.11

      tadviviḍḍhi yatta indro jujoṣatstuhi suṣṭutiṁ namasā vivāsa |

      upa bhūṣa jaritarmā ruvaṇyaḥ śrāvayā vācaṁ kuvidaṅga vedat || 8.096.12

      ava drapso aṁśumatīmatiṣṭhadiyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ |

      āvattamindraḥ śacyā dhamantamapa snehitīrnṛmaṇā adhatta || 8.096.13

      drapsamapaśyaṁ viṣuṇe carantamupahvare nadyo aṁśumatyāḥ |

      nabho na kṛṣṇamavatasthivāṁsamiṣyāmi vo vṛṣaṇo yudhyatājau || 8.096.14

      adha drapso aṁśumatyā upasthe'dhārayattanvaṁ titviṣāṇaḥ |

      viśo adevīrabhyācarantīrbṛhaspatinā yujendraḥ sasāhe || 8.096.15

      tvaṁ ha tyatsaptabhyo jāyamāno'śatrubhyo abhavaḥ śatrurindra |

      gūḻhe dyāvāpṛthivī anvavindo vibhumadbhyo bhuvanebhyo raṇaṁ dhāḥ || 8.096.16

      tvaṁ ha tyadapratimānamojo vajreṇa vajrindhṛṣito jaghantha |

      tvaṁ śuṣṇasyāvātiro vadhatraistvaṁ gā indra śacyedavindaḥ || 8.096.17

      tvaṁ ha tyadvṛṣabha carṣaṇīnāṁ ghano vṛtrāṇāṁ taviṣo babhūtha |

      tvaṁ sindhūrasṛjastastabhānāntvamapo ajayo dāsapatnīḥ || 8.096.18

      sa sukratū raṇitā yaḥ suteṣvanuttamanyuryo aheva revān |

      ya eka innaryapāṁsi kartā sa vṛtrahā pratīdanyamāhuḥ || 8.096.19

      sa vṛtrahendraścarṣaṇīdhṛttaṁ suṣṭutyā havyaṁ huvema |

      sa prāvitā maghavā no'dhivaktā sa vājasya śravasyasya dātā || 8.096.20

      sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva |

      kṛṇvannapāṁsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ || 8.096.21


      yā indra bhuja ābharaḥ svarvā asurebhyaḥ |

      stotāraminmaghavannasya vardhaya ye ca tve vṛktabarhiṣaḥ || 8.097.01

      yamindra dadhiṣe tvamaśvaṁ gāṁ bhāgamavyayam |

      yajamāne sunvati dakṣiṇāvati tasmintaṁ dhehi mā paṇau || 8.097.02

      ya indra sastyavrato'nuṣvāpamadevayuḥ |

      svaiḥ ṣa evairmumuratpoṣyaṁ rayiṁ sanutardhehi taṁ tataḥ || 8.097.03

      yacchakrāsi parāvati yadarvāvati vṛtrahan |

      atastvā gīrbhirdyugadindra keśibhiḥ sutāvā ā vivāsati || 8.097.04

      yadvāsi rocane divaḥ samudrasyādhi viṣṭapi |

      yatpārthive sadane vṛtrahantama yadantarikṣa ā gahi || 8.097.05

      sa naḥ someṣu somapāḥ suteṣu śavasaspate |

      mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā || 8.097.06

      mā na indra parā vṛṇagbhavā naḥ sadhamādyaḥ |

      tvaṁ na ūtī tvaminna āpyaṁ mā na indra parā vṛṇak || 8.097.07

      asme indra sacā sute ni ṣadā pītaye madhu |

      kṛdhī jaritre maghavannavo mahadasme indra sacā sute || 8.097.08

      na tvā devāsa āśata na martyāso adrivaḥ |

      viśvā jātāni śavasābhibhūrasi na tvā devāsa āśata || 8.097.09

      viśvāḥ pṛtanā abhibhūtaraṁ naraṁ sajūstatakṣurindraṁ jajanuśca rājase |

      kratvā variṣṭhaṁ vara āmurimutogramojiṣṭhaṁ tavasaṁ tarasvinam || 8.097.10

      samīṁ rebhāso asvarannindraṁ somasya pītaye |

      svarpatiṁ yadīṁ vṛdhe dhṛtavrato hyojasā samūtibhiḥ || 8.097.11

      nemiṁ namanti cakṣasā meṣaṁ viprā abhisvarā |

      sudītayo vo adruho'pi karṇe tarasvinaḥ samṛkvabhiḥ || 8.097.12

      tamindraṁ johavīmi maghavānamugraṁ satrā dadhānamapratiṣkutaṁ śavāṁsi |

      maṁhiṣṭho gīrbhirā ca yajñiyo vavartadrāye no viśvā supathā kṛṇotu vajrī || 8.097.13

      tvaṁ pura indra cikidenā vyojasā śaviṣṭha śakra nāśayadhyai |

      tvadviśvāni bhuvanāni vajrindyāvā rejete pṛthivī ca bhīṣā || 8.097.14

      tanma ṛtamindra śūra citra pātvapo na vajrinduritāti parṣi bhūri |

      kadā na indra rāya ā daśasyerviśvapsnyasya spṛhayāyyasya rājan || 8.097.15


      indrāya sāma gāyata viprāya bṛhate bṛhat |

      dharmakṛte vipaścite panasyave || 8.098.01

      tvamindrābhibhūrasi tvaṁ sūryamarocayaḥ |

      viśvakarmā viśvadevo mahā asi || 8.098.02

      vibhrājañjyotiṣā svaragaccho rocanaṁ divaḥ |

      devāsta indra sakhyāya yemire || 8.098.03

      endra no gadhi priyaḥ satrājidagohyaḥ |

      girirna viśvataspṛthuḥ patirdivaḥ || 8.098.04

      abhi hi satya somapā ubhe babhūtha rodasī |

      indrāsi sunvato vṛdhaḥ patirdivaḥ || 8.098.05

      tvaṁ hi śaśvatīnāmindra dartā purāmasi |

      hantā dasyormanorvṛdhaḥ patirdivaḥ || 8.098.06

      adhā hīndra girvaṇa upa tvā kāmānmahaḥ sasṛjmahe |

      udeva yanta udabhiḥ || 8.098.07

      vārṇa tvā yavyābhirvardhanti śūra brahmāṇi |

      vāvṛdhvāṁsaṁ cidadrivo divedive || 8.098.08

      yuñjanti harī iṣirasya gāthayorau ratha uruyuge |

      indravāhā vacoyujā || 8.098.09

      tvaṁ na indrā bhara ojo nṛmṇaṁ śatakrato vicarṣaṇe |

      ā vīraṁ pṛtanāṣaham || 8.098.10

      tvaṁ hi naḥ pitā vaso tvaṁ mātā śatakrato babhūvitha |

      adhā te sumnamīmahe || 8.098.11

      tvāṁ śuṣminpuruhūta vājayantamupa bruve śatakrato |

      sa no rāsva suvīryam || 8.098.12


      tvāmidā hyo naro'pīpyanvajrinbhūrṇayaḥ |

      sa indra stomavāhasāmiha śrudhyupa svasaramā gahi || 8.099.01

      matsvā suśipra harivastadīmahe tve ā bhūṣanti vedhasaḥ |

      tava śravāṁsyupamānyukthyā suteṣvindra girvaṇaḥ || 8.099.02

      śrāyanta iva sūryaṁ viśvedindrasya bhakṣata |

      vasūni jāte janamāna ojasā prati bhāgaṁ na dīdhima || 8.099.03

      anarśarātiṁ vasudāmupa stuhi bhadrā indrasya rātayaḥ |

      so asya kāmaṁ vidhato na roṣati mano dānāya codayan || 8.099.04

      tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ |

      aśastihā janitā viśvatūrasi tvaṁ tūrya taruṣyataḥ || 8.099.05

      anu te śuṣmaṁ turayantamīyatuḥ kṣoṇī śiśuṁ na mātarā |

      viśvāste spṛdhaḥ śnathayanta manyave vṛtraṁ yadindra tūrvasi || 8.099.06

      ita ūtī vo ajaraṁ prahetāramaprahitam |

      āśuṁ jetāraṁ hetāraṁ rathītamamatūrtaṁ tugryāvṛdham || 8.099.07

      iṣkartāramaniṣkṛtaṁ sahaskṛtaṁ śatamūtiṁ śatakratum |

      samānamindramavase havāmahe vasavānaṁ vasūjuvam || 8.099.08


      ayaṁ ta emi tanvā purastādviśve devā abhi mā yanti paścāt |

      yadā mahyaṁ dīdharo bhāgamindrādinmayā kṛṇavo vīryāṇi || 8.100.01

      dadhāmi te madhuno bhakṣamagre hitaste bhāgaḥ suto astu somaḥ |

      asaśca tvaṁ dakṣiṇataḥ sakhā me'dhā vṛtrāṇi jaṅghanāva bhūri || 8.100.02

      pra su stomaṁ bharata vājayanta indrāya satyaṁ yadi satyamasti |

      nendro astīti nema u tva āha ka īṁ dadarśa kamabhi ṣṭavāma || 8.100.03

      ayamasmi jaritaḥ paśya meha viśvā jātānyabhyasmi mahnā |

      ṛtasya mā pradiśo vardhayantyādardiro bhuvanā dardarīmi || 8.100.04

      ā yanmā venā aruhannṛtasya ekamāsīnaṁ haryatasya pṛṣṭhe |

      manaścinme hṛda ā pratyavocadacikradañchiśumantaḥ sakhāyaḥ || 8.100.05

      viśvettā te savaneṣu pravācyā yā cakartha maghavannindra sunvate |

      pārāvataṁ yatpurusambhṛtaṁ vasvapāvṛṇoḥ śarabhāya ṛṣibandhave || 8.100.06

      pra nūnaṁ dhāvatā pṛthaṅneha yo vo avāvarīt |

      ni ṣīṁ vṛtrasya marmaṇi vajramindro apīpatat || 8.100.07

      manojavā ayamāna āyasīmataratpuram |

      divaṁ suparṇo gatvāya somaṁ vajriṇa ābharat || 8.100.08

      samudre antaḥ śayata udnā vajro abhīvṛtaḥ |

      bharantyasmai saṁyataḥ puraḥprasravaṇā balim || 8.100.09

      yadvāgvadantyavicetanāni rāṣṭrī devānāṁ niṣasāda mandrā |

      catasra ūrjaṁ duduhe payāṁsi kva svidasyāḥ paramaṁ jagāma || 8.100.10

      devīṁ vācamajanayanta devāstāṁ viśvarūpāḥ paśavo vadanti |

      sā no mandreṣamūrjaṁ duhānā dhenurvāgasmānupa suṣṭutaitu || 8.100.11

      sakhe viṣṇo vitaraṁ vi kramasva dyaurdehi lokaṁ vajrāya viṣkabhe |

      hanāva vṛtraṁ riṇacāva sindhūnindrasya yantu prasave visṛṣṭāḥ || 8.100.12


      ṛdhagitthā sa martyaḥ śaśame devatātaye |

      yo nūnaṁ mitrāvaruṇāvabhiṣṭaya ācakre havyadātaye || 8.101.01

      varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā |

      tā bāhutā na daṁsanā ratharyataḥ sākaṁ sūryasya raśmibhiḥ || 8.101.02

      pra yo vāṁ mitrāvaruṇājiro dūto adravat |

      ayaḥśīrṣā maderaghuḥ || 8.101.03

      na yaḥ sampṛcche na punarhavītave na saṁvādāya ramate |

      tasmānno adya samṛteruruṣyataṁ bāhubhyāṁ na uruṣyatam || 8.101.04

      pra mitrāya prāryamṇe sacathyamṛtāvaso |

      varūthyaṁ varuṇe chandyaṁ vacaḥ stotraṁ rājasu gāyata || 8.101.05

      te hinvire aruṇaṁ jenyaṁ vasvekaṁ putraṁ tisṝṇām |

      te dhāmānyamṛtā martyānāmadabdhā abhi cakṣate || 8.101.06

      ā me vacāṁsyudyatā dyumattamāni kartvā |

      ubhā yātaṁ nāsatyā sajoṣasā prati havyāni vītaye || 8.101.07

      rātiṁ yadvāmarakṣasaṁ havāmahe yuvābhyāṁ vājinīvasū |

      prācīṁ hotrāṁ pratirantāvitaṁ narā gṛṇānā jamadagninā || 8.101.08

      ā no yajñaṁ divispṛśaṁ vāyo yāhi sumanmabhiḥ |

      antaḥ pavitra upari śrīṇāno'yaṁ śukro ayāmi te || 8.101.09

      vetyadhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye |

      adhā niyutva ubhayasya naḥ piba śuciṁ somaṁ gavāśiram || 8.101.10

      baṇmahā asi sūrya baḻāditya mahā asi |

      mahaste sato mahimā panasyate'ddhā deva mahā asi || 8.101.11

      baṭ sūrya śravasā mahā asi satrā deva mahā asi |

      mahnā devānāmasuryaḥ purohito vibhu jyotiradābhyam || 8.101.12

      iyaṁ yā nīcyarkiṇī rūpā rohiṇyā kṛtā |

      citreva pratyadarśyāyatyantardaśasu bāhuṣu || 8.101.13

      prajā ha tisro atyāyamīyurnyanyā arkamabhito viviśre |

      bṛhaddha tasthau bhuvaneṣvantaḥ pavamāno harita ā viveśa || 8.101.14

      mātā rudrāṇāṁ duhitā vasūnāṁ svasādityānāmamṛtasya nābhiḥ |

      pra nu vocaṁ cikituṣe janāya mā gāmanāgāmaditiṁ vadhiṣṭa || 8.101.15

      vacovidaṁ vācamudīrayantīṁ viśvābhirdhībhirupatiṣṭhamānām |

      devīṁ devebhyaḥ paryeyuṣīṁ gāmā māvṛkta martyo dabhracetāḥ || 8.101.16


      tvamagne bṛhadvayo dadhāsi deva dāśuṣe |

      kavirgṛhapatiryuvā || 8.102.01

      sa na īḻānayā saha devā agne duvasyuvā |

      cikidvibhānavā vaha || 8.102.02

      tvayā ha svidyujā vayaṁ codiṣṭhena yaviṣṭhya |

      abhi ṣmo vājasātaye || 8.102.03

      aurvabhṛguvacchucimapnavānavadā huve |

      agniṁ samudravāsasam || 8.102.04

      huve vātasvanaṁ kaviṁ parjanyakrandyaṁ sahaḥ |

      agniṁ samudravāsasam || 8.102.05

      ā savaṁ savituryathā bhagasyeva bhujiṁ huve |

      agniṁ samudravāsasam || 8.102.06

      agniṁ vo vṛdhantamadhvarāṇāṁ purūtamam |

      acchā naptre sahasvate || 8.102.07

      ayaṁ yathā na ābhuvattvaṣṭā rūpeva takṣyā |

      asya kratvā yaśasvataḥ || 8.102.08

      ayaṁ viśvā abhi śriyo'gnirdeveṣu patyate |

      ā vājairupa no gamat || 8.102.09

      viśveṣāmiha stuhi hotṝṇāṁ yaśastamam |

      agniṁ yajñeṣu pūrvyam || 8.102.10

      śīraṁ pāvakaśociṣaṁ jyeṣṭho yo dameṣvā |

      dīdāya dīrghaśruttamaḥ || 8.102.11

      tamarvantaṁ na sānasiṁ gṛṇīhi vipra śuṣmiṇam |

      mitraṁ na yātayajjanam || 8.102.12

      upa tvā jāmayo giro dediśatīrhaviṣkṛtaḥ |

      vāyoranīke asthiran || 8.102.13

      yasya tridhātvavṛtaṁ barhistasthāvasaṁdinam |

      āpaścinni dadhā padam || 8.102.14

      padaṁ devasya mīḻhuṣo'nādhṛṣṭābhirūtibhiḥ |

      bhadrā sūrya ivopadṛk || 8.102.15

      agne ghṛtasya dhītibhistepāno deva śociṣā |

      ā devānvakṣi yakṣi ca || 8.102.16

      taṁ tvājananta mātaraḥ kaviṁ devāso aṅgiraḥ |

      havyavāhamamartyam || 8.102.17

      pracetasaṁ tvā kave'gne dūtaṁ vareṇyam |

      havyavāhaṁ ni ṣedire || 8.102.18

      nahi me astyaghnyā na svadhitirvananvati |

      athaitādṛgbharāmi te || 8.102.19

      yadagne kāni kāni cidā te dārūṇi dadhmasi |

      tā juṣasva yaviṣṭhya || 8.102.20

      yadattyupajihvikā yadvamro atisarpati |

      sarvaṁ tadastu te ghṛtam || 8.102.21

      agnimindhāno manasā dhiyaṁ saceta martyaḥ |

      agnimīdhe vivasvabhiḥ || 8.102.22


      adarśi gātuvittamo yasminvratānyādadhuḥ |

      upo ṣu jātamāryasya vardhanamagniṁ nakṣanta no giraḥ || 8.103.01

      pra daivodāso agnirdevā acchā na majmanā |

      anu mātaraṁ pṛthivīṁ vi vāvṛte tasthau nākasya sānavi || 8.103.02

      yasmādrejanta kṛṣṭayaścarkṛtyāni kṛṇvataḥ |

      sahasrasāṁ medhasātāviva tmanāgniṁ dhībhiḥ saparyata || 8.103.03

      pra yaṁ rāye ninīṣasi marto yaste vaso dāśat |

      sa vīraṁ dhatte agna ukthaśaṁsinaṁ tmanā sahasrapoṣiṇam || 8.103.04

      sa dṛḻhe cidabhi tṛṇatti vājamarvatā sa dhatte akṣiti śravaḥ |

      tve devatrā sadā purūvaso viśvā vāmāni dhīmahi || 8.103.05

      yo viśvā dayate vasu hotā mandro janānām |

      madhorna pātrā prathamānyasmai pra stomā yantyagnaye || 8.103.06

      aśvaṁ na gīrbhī rathyaṁ sudānavo marmṛjyante devayavaḥ |

      ubhe toke tanaye dasma viśpate parṣi rādho maghonām || 8.103.07

      pra maṁhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe |

      upastutāso agnaye || 8.103.08

      ā vaṁsate maghavā vīravadyaśaḥ samiddho dyumnyāhutaḥ |

      kuvinno asya sumatirnavīyasyacchā vājebhirāgamat || 8.103.09

      preṣṭhamu priyāṇāṁ stuhyāsāvātithim |

      agniṁ rathānāṁ yamam || 8.103.10

      uditā yo niditā veditā vasvā yajñiyo vavartati |

      duṣṭarā yasya pravaṇe normayo dhiyā vājaṁ siṣāsataḥ || 8.103.11

      mā no hṛṇītāmatithirvasuragniḥ purupraśasta eṣaḥ |

      yaḥ suhotā svadhvaraḥ || 8.103.12

      mo te riṣanye acchoktibhirvaso'gne kebhiścidevaiḥ |

      kīriściddhi tvāmīṭṭe dūtyāya rātahavyaḥ svadhvaraḥ || 8.103.13

      āgne yāhi marutsakhā rudrebhiḥ somapītaye |

      sobharyā upa suṣṭutiṁ mādayasva svarṇare || 8.103.14


      Last updated July 2, 2013


      Special mention : Initial processing and help by Avinash and Shashi Sathaye,

      Avinash Chopde, Shree Devi Kumar, Sunder Hattangadi, John Gardner.

      Reprocessed from Original in final form by Detlef Eichler with additional corrections.

      See Detlef's site http://www.detlef108.de/Rigveda.htm

      for other details and formats.


      The text is shown without accents (Anudattas, dependent Svaritas,

      and independent Svaritas including Kampas). Words are connected (agnimILe).

      Ch is doubled as in gachChati according to the rules of Rigveda-Pratishakhya.

      At the end of a word m is replaced by Anusvara M if the initial letter of the

      following word is a labial stop consonant (p, ph, b, bh, m).

      Visarga H before sh, Sh or s followed by a voiceless consonant has been restored.


      Source : The Aufrecht/van Nooten/Holland (Samhita) version

      of the Rigveda (http://www.people.fas.harvard.edu/~witzel/onlineRV.htm).

      In this text accented vowels have Udatta or 'independent Svarita' markers.

      Kampas are not shown. Words are separated (agnim ILe).

      Ch is not doubled as in gaChati. At the end of a word we find m before

      a following labial stop consonant (p, ph, b, bh, m).

      Visarga H before sh, Sh or s followed by a voiceless consonant has

      been dropped according to a rule of Rigveda-Pratishakhya.


      Send corrections to : detlefeichler@googlemail.com, sanskrit@cheerful.com


      The text is to be used for personal studies and research only.

      Any use for commercial purpose is prohibited as a `gentleman's' agreement.