Gitagovindam

Chapter [Sarga] 10 - Tactful Krishna

चतुरचतुर्भुजः

Verse Locator


अत्रान्तरे masR^iNaroSavashaadasiima
निःश्वासनिस्सहमुखीम् सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनाम् दिनान्ते
सानन्दगद्गदपदम् हरिरित्युवाच ॥ 10-1


अत्र अन्तरे मसृण roSa वशात् असीम निःश्वास निस्सह मुखीम् सुमुखीम् उपेत्य स व्रीडम् ईक्षित सखी वदनाम् दिन अन्ते स आनन्द गद्गद पदम् हरिः इति उवाच


Verse Locator


aSTapdi: 19 - चतुरचतुर्भुजरागराजिचंदोद्योतितम्


वदसि यदि किंचिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् ।
sphuradadharasiidhave tava vadanachandramaa rochayatu lochanachakoram ||
प्रिये चारुशीले प्रिये चारुशीले मुंच मयि मानमनिदानम्
sapadi madanaanalo dahati mama maanasam dehi mukhakamalamadhupaanam
प्रिये! चारुशीले! प्रिये! चारुशीले! - धृवम् ॥ अ प 19-1


प च्छे- वदसि यदि किंचित् अपि दन्त रुचि कौमुदी
harati dara timiram ati ghoram sphurat adhara siidhave
tava vadana chandramaa rochayatu lochana chakoram
प्रिये चारु शीले मुंच मयि मानम् अ निदानम्
sapadi madana analo dahati mama maanasam
dehi mukha kamala madhu paanam


satyamevaasi yadi sudati mayi kopinii dehi kharanakhasharaghaatam |
घटय भुजबन्धनम् जनय रदखण्डनम्
yena vaa bhavati sukhajaatam || a pa 19-2


प च्छे - सत्यम् एव असि यदि सुदति मयि कोपिनी देहि खर नख शर घातम्
घटय भुज बन्धनम् जनय रद खण्डनम्
yena vaa bhavati sukha jaatam


त्वमसि मम bhuuSaNam त्वमसि मम
jiivanam tvamasi bhavajaladhiratnam |
bhavatu bhavatiiha mayi satatamanurodhini
तत्र मम हृदयमतियत्नम् ॥ अ प 19-3


प च्छे- त्वम् असि मम bhuuSaNam त्वम् असि मम जीवनम्
tvam asi bhava jaladhi ratnam bhavatu bhavatii iha mayi satatam anurodhini
तत्र मम हृदयम् अति यत्नम्


niilanalinaabhamapitanvitavalochanam
dhaarayatikokanadaruupam |
कुसुमशरबाणभावेनयदिरंजयति
kR^iSNamidametadanuruupam || अ प 19-4


प च्छे- नील नलिन आभम् अपि तन्वि तव लोचनम्
धारयति कोकनद रूपम् कुसुम शर बाण भावेन
यदि रंजयति kR^iSNam इदम् एतत् अनुरूपम्


स्फुरतु कुचकुम्भयोरुपरि मणिमंजरी
रंजयतु तव हृदयदेशम् ।
रसतु रशनापि तव घनजघनमण्डले
ghoSayatu मन्मथनिदेशम् ॥ अ प 19-5


 प च्छे - स्फुरतु कुचकुम्भयोः उपरि मणि मंजरी
रंजयतु तव हृदय देशम् रसतु रशना अपि
तव घन जघन मण्डले ghoSayatu मन्मथ निदेशम्


स्थलकमलगंजनम् ममहृदयरंजनम्
जनितरतिरंगपरभागम् ।
भणमसृणवाणि करवाणि चरणद्वयम्
सरसलसदलक्तकरागम् ॥ अ प 19-6


प च्छे- स्थल कमल गंजनम् मम हृदय रंजनम्
जनित रति रंग पर भागम् भण मसृण वाणि करवाणि
चरण द्वयम् सरस लसत् अलक्तक रागम्


स्मरगरलखण्डनम् मम शिरसिमण्डनम्
देहि पदपल्लवमुदारम् ।
ज्वलतिमयिदारुणोमदनकद् अनानलो
हरतुतदुपाहितविकारम् ॥ अ प 19-7


 प च्छे- स्मर गरल खण्डनम् मम शिरसि मण्डनम्
देहि पद पल्लवम् उदारम् ज्वलति मयि दारुणः
मदन कदन अनाः हरतु तत् उपाहित विकारम्


इतिचटुलचाटुपटुचारुमुरवैरिणो
राधिकामधिवचनजातम् ।
jayatijayadevakavijayadevakavibhaaratiibhuuSitam
मानिनीजनजनितनितातिशातम् ॥ अ प 19-7


प च्छे- इति चटुल चाटु पटु चारु मुर वैरिणः
raadhikaam adhi vachana jaatam jayati jayadeva kavi bhaaratii
bhuuSitam मानिनी जन जनित अति शातम्


Verse Locator


परिहर कृतान्तन्के शंकांत्वयासततम्घन
stanajaghanaya.a.akraante स्वान्ते परानवकाशिनि |
विशति वितनोरन्यो धन्यो नकोऽपि ममांतरम्
प्रणयिनि परीरंभारंभे विधेहि विधेयताम् ॥ 10-2


प च्छे - परिहर कृत आन्तन्के शंकाम् त्वया सततम्
ghana stana jaghanayaa aakraante svaante paraa
अनवकाशिनि विशति वितनोः अन्यः धन्यः न कः अपि
मम् अंतरम् प्रणयिनि परीरंभ आरंभे विधेहि विधेयताम्


Verse Locator


मुग्धे विधेहि मयि निर्दयदन्तदंश
दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।
चण्डि त्वमेव मुदमुद्वह पंचबाण
चण्डालकाण्डदलनादसवः प्रयान्ति ॥ 10-3


प च्छे- मुग्धे विधेहि मयि निर्दय दन्त दंश दोः वल्लि
बन्ध निबिड स्तन पीडनानि चण्डि त्वमेव मुदम् उद्वह
पंचबाण चण्डाल काण्ड दलनात् असवः प्रयान्ति ॥ 10-4


Verse Locator


शशिमुखि तवभातिभंगुरभ्रूः
युवजनमोहनकरालकालसर्पी ।
tadutaviSabha.njanaayayuunaam
त्वदधरशीधुशुदैवसिद्धमंत्रः ॥ 1-4


 प च्छे- शशि मुखि तव भाति भंगुर भ्रूः युव जन मोहन
कराल काल सर्पी तत् उदित viSa भंजनाय यूनाम् त्वत् अधर
शीधु शुद एव सिद्ध मंत्रः


Verse Locator


व्यथयति वृथा मौनम् तन्वि प्रपञ्चय पंचमम्
तरुणी मधुरालापैस्तापम् विनोदय dR^iSTibhiH ।
सुमुखि विमुखीभावम् तावद्विमुंच न मुंच माम्
स्वयमतिशयस्निग्धो मुग्धे priyi.ayamupasthitaH || 10-5


प च्छे- व्यथयति वृथा मौनम् तन्वि प्रपंचय पंचमम्
तरुणी मधुर आलापैः तापम् विनोदय dR^iSTibhiH सुमुखि
विमुखी भावम् तावत् विमुंच न मुंच माम् स्वयम्
अतिशय स्निग्धः मुग्धे प्रियः अयम् उपस्थितः


Verse Locator


बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छविः
गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनम् लोचनम् ।
naasaatyeti tilaprasuunapadaviim kundaabhadaanti priye
प्रायस्त्वन्मुखसेवया विजयते विश्वम् स puSpaayudhaH ॥ 10-6


 प च्छे - बन्धूक द्युति बान्धवः अयम् अधरः स्निग्धो
मधूक च्छविः गण्डः चण्डि चकास्ति नील नलिन श्री मोचनम्
lochanam naasaa atyeti tila prasuuna padaviim kunda aabha daanti
प्रिये प्रायः त्वत् मुख सेवया विजयते विश्वम् स puSpaa अयुधः


Verse Locator


दृशौ तव मदालसे वदनमिन्दुमत्युज्ज्वलम्
गतिर्जनमनोरमा विधुतरंभमूरुद्वयम् ।
ratistava kalaavatii ruchirachitralekhe bhruvau
अहो विबुधयौवतम् वहसि तन्वी पृथ्वीगता ॥ 10-7


प च्छे- दृशौ तव मदालसे वदनम् इन्दुम् अति उज्ज्वलम् गतिः
जन मनोरमा विधुत रंभम् ऊरु द्वयम् रतिः तव कलावती
रुचिर चित्रलेखे भ्रुवौ अहो विबुध यौवतम् वहसि तन्वी पृथ्वी गता


Verse Locator


स प्रीतिम् तनुताम् हरिः कुवलयापीडेन सार्थम् रणे
राधा पीनपयोधरस्मरणकृत्कुंभेन संभेदवान् ।
यत्र स्विद्यतिमीलतिक्षणमपि क्षिप्रंतदालोकनात्
कंसस्यालमभूज्जितम् जितमिति व्यामोहकोलाहलः ॥ 10-8


प च्छे- स प्रीतिम् तनुताम् हरिः कुवलयापीडेन सार्थम् रणे
राधा पीन पयोधर स्मरण कृत् कुंभेन संभेदवान्
यत्र स्विद्यति मीलति क्षणम् अपि क्षिप्रम् तत् आलोकनात्
कंसस्य अलम् अभूत् जितम् जितम् इति व्यामोह कोलाहलः


 


इति गीतगोविन्दे चतुरचतुर्भुजो नाम दशमः सर्गः


Verse Locator Chapter 10

Top of Page 1 a pa 19 2 3
4 5 6 7 8
 
Previous Sarga giirvaaNi Next Sarga


Nov, 2003, Desiraju Hanumanta Rao; Revised Nov 08