Chapter [Sarga] 10 -Tactful Krishna

caturacaturbhujaḥ

 

Verse Locator

atrāntare masṛṇaroṣavaśādasīma
niḥśvāsanissahamukhīm sumukhīmupetya |
savrīḍamīkśitasakhīvadanām dinānte
sānandagadgadapadam harirityuvāca || 10-1

atra antare masṛṇa roṣa vaśāt asīma
niḥśvāsa nissaha mukhīm sumukhīm upetya
sa vrīḍam īkśita sakhī vadanām dina ante
sa ānanda gadgada padam hariḥ iti uvāca

 

Verse Locator

 

aṣṭapdi - 19 - caturacaturbhujarāgarājicaṁdodyotitam


vadasi yadi kiṁcidapi dantarucikaumudī
harati daratimiramatighoram |
sphuradadharasīdhave tava vadana
candramā rocayatu locanacakoram ||

priye cāruśīle priye cāruśīle
muṁca mayi mānamanidānam
sapadi madanānalo dahati mama mānasam
dehi mukhakamalamadhupānam
priye ! cāruśīle ! priye ! cāruśīle ! - dhṛvam || a pa 19-1

pa cche- vadasi yadi kiṁcit api danta ruci kaumudī
harati dara timiram ati ghoram sphurat adhara sīdhave
tava vadana candramā rocayatu locana cakoram
priye cāru śīle muṁca mayi mānam a+nidānam
sapadi madana analo dahati mama mānasam
dehi mukha kamala madhu pānam


satyamevāsi yadi sudati mayi kopinī
dehi kharanakhaśaraghātam |
ghaṭaya bhujabandhanam janaya radakhaṇḍanam
yena vā bhavati sukhajātam || a pa 19-2

pa cche - satyam eva asi yadi sudati mayi kopinī
dehi khara nakha śara ghātam ghaṭaya bhuja bandhanam
janaya rada khaṇḍanam yena vā bhavati sukha jātam

tvamasi mama bhūṣaṇam tvamasi mama
jīvanam tvamasi bhavajaladhiratnam |
bhavatu bhavatīha mayi satatamanurodhini
tatra mama hṛdayamatiyatnam || a pa 19-3

 

pa cche- tvam asi mama bhūṣaṇam tvam asi
mama jīvanam tvam asi bhava jaladhi ratnam
bhavatu bhavatī iha mayi satatam anurodhini
tatra mama hṛdayam ati yatnam


nīlanalinābhamapitanvitavalocanam
dhārayatikokanadarūpam |
kusumaśarabāṇabhāvenayadiraṁjayati
kṛṣṇamidametadanurūpam || a pa 19-4

 

pa cche- nīla nalina ābham api tanvi tava locanam
dhārayati kokanada rūpam kusuma śara bāṇa bhāvena
yadi raṁjayati kṛṣṇam idam etat anurūpam


sphuratu kucakumbhayorupari maṇimaṁjarī
raṁjayatu tava hṛdayadeśam |
rasatu raśanāpi tava ghanajaghanamaṇḍale
ghoṣayatu manmathanideśam || a pa 19-5

 

pa cche - sphuratu kucakumbhayoḥ upari maṇi maṁjarī
raṁjayatu tava hṛdaya deśam rasatu raśanā api
tava ghana jaghana maṇḍale ghoṣayatu manmatha nideśam


sthalakamalagaṁjanam mamahṛdayaraṁjanam
janitaratiraṁgaparabhāgam |
bhaṇamasṛṇavāṇi karavāṇi caraṇadvayam
sarasalasadalaktakarāgam || a pa 19-6

 

pa cche- sthala kamala gaṁjanam mama hṛdaya raṁjanam
janita rati raṁga para bhāgam bhaṇa masṛṇa vāṇi
karavāṇi caraṇa dvayam sarasa lasat alaktaka rāgam


smaragaralakhaлтanam mama зirasimaлтanam
dehi padapallavamudдram |
jvalatimayidдruлomadanakadanдnalo
haratutadupдhitavikдram || a pa 19-7

 

pa cche- smara garala khaṇḍanam mama śirasi maṇḍanam
dehi pada pallavam udāram jvalati mayi dāruṇaḥ
madana kadana anāḥ haratu tat upāhita vikāram


iticaṭulacāṭupaṭucārumuravairiṇo
rādhikāmadhivacanajātam |
jayatijayadevakavijayadevakavibhāratībhūṣitam
māninījanajanitanitātiśātam || a pa 19-7

 

pa cche- iti caṭula cāṭu paṭu cāru mura vairiṇaḥ
rādhikām adhi vacana jātam jayati jayadeva kavi bhāratī
bhūṣitam māninī jana janita ati śātam


Verse Locator

parihara kṛtāntanke śaṁkāṁtvayāsatatamghana
stanajaghanaya''krānte svānte parānavakāśini |
viśati vitanoranyo dhanyo nako'pi mamāṁtaram
praṇayini parīraṁbhāraṁbhe vidhehi vidheyatām || 10-2


 pa cche - parihara kṛta āntanke śaṁkām tvayā satatam
ghana stana jaghanayā ākrānte svānte parā anavakāśini
viśati vitanoḥ anyaḥ dhanyaḥ na kaḥ api mam aṁtaram
praṇayini parīraṁbha āraṁbhe vidhehi vidheyatām

 

Verse Locator

mugdhe vidhehi mayi nirdayadantadaṁśa
dorvallibandhanibiḍastanapīḍanāni |
caṇḍi tvameva mudamudvaha paṁcabāṇa
caṇḍālakāṇḍadalanādasavaḥ prayānti || 10-3


 pa cche- mugdhe vidhehi mayi nirdaya danta daṁśa
doḥ valli bandha nibiḍa stana pīḍanāni
caṇḍi tvameva mudam udvaha paṁcabāṇa
caṇḍāla kāṇḍa dalanāt asavaḥ prayānti
 

Verse Locator

śaśimukhi tavabhātibhaṁgurabhrūḥ
yuvajanamohanakarālakālasarpī |
tadutaviṣabhaṁjanāyayūnām
tvadadharaśīdhuśudaivasiddhamaṁtraḥ || 1-4


pa cche- śaśi mukhi tava bhāti bhaṁgura bhrūḥ
yuva jana mohana karāla kāla sarpī
tat udita viṣa bhaṁjanāya yūnām
tvat adhara śīdhu śuda eva siddha maṁtraḥ
 

Verse Locator

vyathayati vṛthā maunam tanvi prapañcaya paṁcamam
taruṇī madhurālāpaistāpam vinodaya dṛṣṭibhiḥ |
sumukhi vimukhībhāvam tāvadvimuṁca na muṁca mām
svayamatiśayasnigdho mugdhe priyi'yamupasthitaḥ || 10-5


pa cche- vyathayati vṛthā maunam tanvi prapaṁcaya paṁcamam
taruṇī madhura ālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ
sumukhi vimukhī bhāvam tāvat vimuṁca na muṁca mām
svayam atiśaya snigdhaḥ mugdhe priyaḥ ayam upasthitaḥ


Verse Locator

bandhūkadyutibāndhavo'yamadharaḥ snigdho madhūkacchaviḥ
gaṇḍaścaṇḍi cakāsti nīlanalinaśrīmocanam locanam |
nāsātyeti tilaprasūnapadavīm kundābhadānti priye
prāyastvanmukhasevayā vijayate viśvam sa puṣpāyudhaḥ || 10-6


pa cche - bandhūka dyuti bāndhavaḥ ayam adharaḥ
snigdho madhūka cchaviḥ gaṇḍaḥ caṇḍi cakāsti
nīla nalina śrī mocanam locanam nāsā atyeti tila prasūna padavīm
kunda ābha dānti priye prāyaḥ tvat mukha sevayā
vijayate viśvam sa puṣpā ayudhaḥ


Verse Locator

 

dṛśau tava madālase vadanamindumatyujjvalam
gatirjanamanoramā vidhutaraṁbhamūrudvayam |
ratistava kalāvatī ruciracitralekhe bhruvau
aho vibudhayauvatam vahasi tanvī pṛthvīgatā || 10-7

 

pa cche- dṛśau tava madālase vadanam indum ati ujjvalam
gatiḥ jana manoramā vidhuta raṁbham
ūru dvayam ratiḥ tava kalāvatī rucira citralekhe
bhruvau aho vibudha yauvatam vahasi tanvī pṛthvī gatā


Verse Locator

 

sa prītim tanutām hariḥ kuvalayāpīḍena sārtham raṇe
rādhā pīnapayodharasmaraṇakṛtkuṁbhena saṁbhedavān |
yatra svidyatimīlatikśaṇamapi kśipraṁtadālokanāt
kaṁsasyālamabhūjjitam jitamiti vyāmohakolāhalaḥ || 10-8


pa cche- sa prītim tanutām hariḥ kuvalayāpīḍena sārtham
raṇe rādhā pīna payodhara smaraṇa kṛt kuṁbhena saṁbhedavān
yatra svidyati mīlati kśaṇam api kśipram tat ālokanāt
kaṁsasya alam abhūt jitam jitam iti vyāmoha kolāhalaḥ


 

 

iti gītagovinde caturacaturbhujo nāma daśamaḥ sargaḥ

Verse LocatorChapter 10

Top of Page 1 a pa 19 2 3
4 5 6 7 8
 
Previous Sarga giirvaaNi Next Sarga

Nov, 2003, Desiraju Hanumanta Rao; Revised Nov 08