giitagovindam

Chapter [Sarga] 3 - Winsome Krishna

mugdhamadhusüdanam

Verse Locator

kaṁsārirapi saṁsāra vāsanā bandha śṛṅkhalām |
rādhāmādhāya hṛdaye tatyāja vrajasundarīḥ || 3-1

pa-che kaṁsa ariḥ api saṁsāra vāsanā bandha śṛṁkhalām
rādhām ādhāya hṛdaye tatyāja vraja sundarīḥ

Verse Locator

itastatastāmanusṛtya rādhikām
anaṅgabāṇavraṇakhinnamānasaḥ |
kṛtānutāpaḥ ssa kalindanandinī
taṭāntakuṅje viṣasāda mādhavaḥ || 3-2

pa-che- itaḥ tataḥ tām anusṛtya rādhikām anaṅga bāṇa vraṇa khinna mānasaḥ kṛta anutāpaḥ saḥ kalinda nandinī taṭa anta kuṁje viṣasāda mādhavaḥ

Verse Locator

aṣṭa padi 7 - mugdha madhusūdana haṁsa gītam


māmiyam calitā vilokya vṛtam vadhūnicayena |
sāparādhatayā mayāpi na vāritātibhayena |
harihari hatādaratayā gatā sā kupiteva - dhṛvam || a pa 7-1

pa-che- mām iyam calitā vilokya vṛtam vadhū nicayena sa aparādhatayā mayā api na vāritā ati bhayena hari hari hata adaratayā gatā sā kupitā iva -

kim kariṣyati kim vadiṣyati sā ciram viraheṇa |
kim dhanena janena kim mama jīvanena gṛheṇa | harihari - kupiteva | a pa 7-2

pa-che- kim kariṣyati kim vadiṣyati sā ciram viraheṇa |}
kim dhanena janena kim mama jīvanena gṛheṇa

cintayāmi tadānanam kuṭilabhru kopabhareṇa |
śoṇapadmamivopari bhramatākulam bhramareṇa | harihari - kupiteva | a pa 7-3

pa-che- cintayāmi tat ānanam kuṭila bhrū kopa bhareṇa śoṇa padmam iva upari bhramatā akulam bhramareṇa

tāmaham hṛdi saṁgatāmaniśam bhṛśam ramayāmi |
kim vane'nusarāmi tāmiha kim vṛthā vilapāmi | harihari - kupiteva | a pa 7-4

pa-che- tām aham hṛdi saṁgatām aniśam bhṛśam ramayāmi kim vane anusarāmi tām iha kim vṛthā vilapāmi

tanvi khinnamasūyayā hṛdayam tavākalayāmi |
tanna vedmi kuto gatāsi na tena te'nunayāmi | harihari - kupiteva | a pa 7-5

pa-che- tanvi khinnam asūyayā hṛdayam tava ākalayāmi tat na vedmi kutaḥ gatā asi natena te anunayāmi dṛśyase purato gatāgatameva me vidadhāsi |

kim pureva samambhramam parirambhaṇam na dadāsi |
harihari - kupiteva - a pa 7-6

pa-che- dṛśyate purataḥ gata āgatam iva me vidadhāsi kim purā iva samambhramam parirambhaṇam na dadā asi

kṣamyatāmaparam kadāpi tavedṛśam na karomi |
dehi sundari darśanam mama manmathena dunomi ||
harihari - kupiteva - a pa 7-7

pa-che- kṣamyatām aparam kadā api tava īdṛśam na karomi dehi sundarī darśanam mama manmathena dunomi

varṇitam jayadevakena hareridam pravaṇena |
bindubilvasamudrasaṁbhavarohiṇīramaṇena | harihari - kupiteva | a pa 7-8

pa-che- varṇitam jayadevakena hareḥ idam pravaṇena bindubilva samudra saṁbhava rohiṇī ramaṇena

Verse Locator

hṛdi bisalatāhāro nāyam bhujaṅgamanāyakaḥ
kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ |
malayajarajo nedam bhasma priyārahite mayi
prahara na harabhrāntyānaṅga krudhā kimu dhāvasi || 3-3

pa-che- hṛdi bisalatā hāraḥ na ayam bhujaṁgama nāyakaḥ kuvalaya dala śreṇī kaṇṭhe na sā garala dyutiḥ malayaja rajaḥ na idam bhasma priyā rahite mayi prahara na hara bhrāntyā anaṁga krudhā kimu dhāvasi

Verse Locator

pāṇau mā kuru cūtasāyakam amum mā cāpamāropaya
krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam |
tasyā eva mṛgīdṛśo manasijapreṅkhatkaṭākṣāśuga
śreṇījarjaritam manāgapi mano nādyāpi saṁdhukṣate || 3-4

pa-che- pāṇau mā kuru cūta sāyakam amum mā cāpam āropaya krīḍā nirjita viśva mūrchita jana āghātena kim pauruṣam tasyā eva mṛgī dṛśaḥ manasija prenkhat kaṭākṣa aśuga śreṇī jarjaritam manāgapi manaḥ na adya api saṁdhukṣate

Verse Locator

bhrūpallavam dhanurapāṅgataraṅgitani
bāṇāḥ guṇaḥ śravaṇapāliriti smareṇa |
tasyāmanaṅgajayajaṅgamadevatāyām
astrāṇi nirjitajaganti kimarpitāni || 3-5

pa-che- bhrū pallavam dhanuḥ apāṁga taraṁgitani bāṇāḥ guṇaḥ śravaṇa pāliḥ iti smareṇa tasyām anaṁga jaya jaṁgama devatāyām astrāṇi nirjita jaganti kim arpitāni

Verse Locator

bhrūcāpe nihitaḥ kaṭākṣaviśikho nirmātu marmavyathām
śyāmātmā kuṭilaḥ karotu kabarībhāro'pi mārodyamam |
mohāntāvadayamca tanvi tanutām bimbādharo rāgavān
sad vṛttastanamaṇdalastava katham prāṇairmama krīḍati || 3-6

pa-che- bhrū cāpe nihitaḥ kaṭākṣa viśikhaḥ nirmātu marma vyathām śyāma ātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam mohān tān ava dayam ca tanvi tanutām bimba adharaḥ rāgavān sad vṛttaḥ stana maṇdalaḥ tava katham prāṇaiḥ mama krīḍati

Verse Locator

tāni sparśasukhāni te ca taralāḥ snigdha dṛśorvibhramāḥ
tad vaktrāṁbujasaurabham sa ca sudhāsyandī girām vakrimā |
sā bimbādharamādhurīti viṣayāsaṅge'pi cenmānasam
tasyā lagnasamādhi hanta virahavyādhiḥ katham vardhate || 3-7

pa-che- tāni sparśa sukhāni te ca taralāḥ snigdha dṛśoḥ vibhramāḥ tad vaktra aṁbuja saurabham sa ca sudhā syandī girām vakrimā sā bimba adhara mādhurī iti viṣayā sange api cet mānasam tasyā lagna samādhi hanta viraha vyādhiḥ katham vardhate

Verse Locator

tiryakkṇṭhavilolamaulitaralottamsasyavaṁśoccara
ddīptisthānakṛtāvadhānalalanālakṣairnasaṁlakṣitāḥ |
saṁmugdhemadhusūdanasyamadhurerādhāmukhendausudhā
sārekandalitāścitamdadatunaḥ kṣemamkaṭākṣormayaḥ || 3-8

pa-che- tiryak kṇṭha vilola mauli tarala avattamsasya vaṁśa uccarat dīpti sthāna kṛta avadhāna lalanā lakṣaiḥ na saṁlakṣitāḥ saṁmugdhe madhusūdanasya madhure rādhā mukha indau sudhā sāre kandalitāḥ ciram dadatu naḥ kṣemam kaṭākṣa ūrmayaḥ

 

iti gītagovinde mugdhamadhusūdano nāma tṛtīyaḥ sargaḥ

Thus, this is the 3rd chapter called Winsome Krishna in giita govindam of Jayadeva.

Verse Locator for Ch. 3 - mugdha madhussudanaH - Winsome Krishna

Top of Page 1 2 a pa 7 3
4 5 6 7 8
Previous Sarga Contents Next Sarga

Sept, 2003, Desiraju Hanumanta Rao; Revised: Oct 08