Gitagovindam

Chapter [Sarga] 4 - Suavely Krishna
snigdhamadhusüdanam

Verse Locator

yamunātīravānīranikuṅje mandamāsthitam |
prāha premabharodbhrāntam mādhavam rādhikāsakhī || 4-1

pa Che:- yamunā tīravānīranikuñje mandamāsthitam prāha
prema bhara udbhrāntam mādhavam rādhikā sakhī

Verse Locator

aṣṭa padi 8: harivallabha aśoka pallavam

nindaticandanamindukiraṇamanuvindatikhedamadhīram |
vyālanilayamilanenagaralamivakalayatimalayasamīram |
mādhavamanasijaviśikhabhayādivabhāvanayātvayilīnā |
sā virahe tava dīnā - dhṛvam || a pa 8-1

pa Che:- nindati candanam indu kiraṇam anu vindati khedam adhīram
 vyāla nilaya milanena garalam iva kalayati malaya samīram
 mādhava manasi ja viśikha bhayāt iva bhāvanayā tvayi līnā
sā virahe tava dīnā - dhṛvam

 

aviralanipatitamadanaśarādivabhavadavanāyaviśālam |
svahṛdayamarmaṇivarmakarotisajalanalinīdalajālam |
sā virahe tava dīnā || a pa 8-2

pa Che:- avirala nipatita madana śarāt iva bhavat avanāya viśālam
sva hṛdaya marmaṇi varma karoti sajala nalinī dala jālam

 

kusumaviśikhaśaratalpamanalpavilāsakalākamanīyam |
vratamiva tava parirambhasukhāya karoti kusumaśayanīyam |
 sā virahe tava dīnā || a pa 8-3

pa Che:- kusuma viśikha śara talpam analpa vilāsa kalā kamanīyam
vratam iva tava pari rambha sukhāya karoti kusuma śayanīyam

 

vahaticavalitavilocanajaladharamānanakamalamudāram |

vidhumivavikaṭavidhuntudadantadalanagalitāmṛtadhāram |
 sā virahe tava dīnā || 8-4 a pa

pa Che:- vahati ca valita vilocana jala dharam ānana kamalam udāram
vidhum iva vikaṭa vidhuntuda danta dalana galita amṛta dhāram

 

vilikhatirahasikuraṅgamadenabhavantamasamaśarabhūtam |
praṇamatimakaramadhovinidhāyakarecaśaramnavacūtam |
sā virahe tava dīnā || a pa 8-5

pa Che:- vilikhati rahasi kuranga madena bhavantam asama śara bhūtam
praṇamati makaram adhaḥ vinidhāya kare ca śaram nava cūtam

 

dhyānalayenapuraḥ parikalpyabhavantamatīvadurāpam |

vilapatihasativiṣīdatiroditicañcatimuñcatitāpam |
sā virahe tava dīnā || a pa 8-6

pa Che:- dhyāna layena puraḥ pari kalpya bhavantam atīva durāpam
vilapati hasati viṣīdati roditi cancati muncati tāpam

 

pratipadamidamapinigadatimādhavatavacaraṇepatitāham |

tvayivimukhemayisapadisudhānidhirapitanutetanudāham |
sā virahe tava dīnā || a pa 8-7

pa Che:- prati padam idam api nigadati mādhava tava caraṇe patitā aham
tvayi vimukhe mayi sapadi sudhā nidhiḥ api
tanute tanu dāham - a+tanu dāham

 

śrījayadevabhaṇitamidamadhikam yadi manasā naṭanīyam |

harivirahākulavallavayuvatisakhīvacanam paṭhanīyam |
sā virahe tava dīnā || a pa 8-8

pa Che:- śrī jayadeva bhaṇitam idam adhikam yadi manasā naṭanīyam
hari viraha ākula vallava yuvati sakhī vacanam paṭhanīyam

Verse Locator

āvāso vipināyate priyasakhīmālāpi jālāyate
tāpo'pi śvasitena dāvadahanajvālākalāpāyate |
sāpi tvadviraheṇa hanta hariṇīrūpāyate hā katham
kandarpo'pi yamāyate viracayanśārdūlavikrīḍitam || 4-2

pa Che:- āvāsaḥ vipināyate priya sakhī māla api jālāyate
tāpaḥ api śvasitena dāva dahana jvālā kalāpāyate
sā api tvat viraheṇa hanta hariṇī rūpāyate hā katham
kandarpaḥ api yamāyate viracayan śārdūla vikrīḍitam

Verse Locator

aṣtapadi 9 : sigdha madhusūdana rasāvalayam

stanavinihitamapi hāramudāram | sā manute kṛśatanuratibhāram |
rādhikā kṛṣṇa rādhikā |
rādhikā tava virahe keśava || a pa 9-1

pa Che:- stana vinihitam api hāram udāram sā manute
kṛśa tanuḥ ati bhāram | rādhikā  tava virahe keśava

 

sarasamasṛṇamapi malayajapaṅkam |paśyativiṣamivavapuṣisaśāṅkam |
rādhikā-tava virahe keśava ||a pa  9-2

pa Che:- sa rasa masṛṇam api malayaja paṁkam paśyati viṣam iva vapuṣi sa śaṁkam

śvasitapavanamanupamapariṇāham |madanadahanamivavahatisadāham |
rādhikā-tava virahe keśava || a pa 9-3

pa Che:- śvasita pavanam anupama pariṇāham madana
dahanam iva vahati sa dāham

 

diśidiśikiratisajalakaṇajālam | nayananalinamivavigalitanālam |
rādhikā-tava virahe keśava || a pa 9-4

pa Che:- diśi diśi kirati sa jala kaṇa jālam
nayana nalinam iva vigalita nālam

 

nayanaviṣayamapikisalayatalpam | kalayativihitahutāśanavikalpam |
rādhikā - tava virahe keśava || a pa 9-5

pa Che:- nayana viṣayam api kisalaya talpam kalayati vihita hutāśana vikalpam

tyajatinapāṇitalenakapolam |bālaśaśinamivasāyamalolam |
rādhikā - tava virahe keśava || a pa 9-6

pa Che:- tyajati na pāṇi tale na kapolam bāla śaśinam iva sāyam alolam

 

haririti haririti japati sakāmam |virahavihitamaraṇena nikāmam |
 rādhikā tava virahe keśava || 9-7 a pa

pa Che:- hariḥ iti hariḥ iti japati sa kāmam viraha vihita maraṇena nikāmam

 

śrījayadevabhaṇitamitigītam |sukhayatukeśavapadamupanītam |
 rādhikātava virahe keśava || a pa 9-8

pa Che:- śrī jayadeva bhaṇitam iti gītam sukhayatu keśava padam upa nītam

 

Verse Locator

sāromāṅcatisītkarotivilapatyutkmpatetāmyati
dhyāyatyudbhramatipramīlatipatatyudyātimūrcchatyapi |
etāvatyatanujvarevaratanurjīvennakimterasāt
svarvaidyapratimaprasīdasiyadityakto'nyathānāntakaḥ || 4-3

pa Che:- sā romācati sīt karoti vilapati ut kmpate tāmyati dhyāyati
udbhramati pramīlati patati udyāti mūrcchati api
etāvati atanu jvare vara tanuḥ jīvet na kim te rasāt
svar vaidya pratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ

Verse Locator

smarāturām daivatavaidyahṛdya
tvadaṅgasaṅgāmṛtamātrasādhyām |
vimuktabādhām kuruṣe na rādhām
upendra vajrādapi dāruṇo'si || 4-4

pa Che:- smara āturām daivata vaidya hṛdya
tvat anga sanga amṛta mātra sādhyām
vimukta bādhām kuruṣe na rādhām
upendra vajrāt api dāruṇaḥ asi

Verse Locator

kandarpajvarasanjvarākulatanorāścaryamasyāściram
cetaścandanacandramaḥkamalinīcintāsu saṁtāmyati |
kintu klāntivaśena śītalataram tvāmekameva kṣaṇam
dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti || 4-5

pa Che:- kandarpa jvara saṁjvara ākula tanoḥ āścaryam asyāḥ ciram
cetaḥ candana candramaḥ  kamalinī cintāsu santāmyati
kintu klānti vaśena śītala taram tvām ekam eva priyam / kṣaṇam
dhyāyantī rahasi sthitā katham api kṣīṇā kṣaṇam prāṇiti

Verse Locator

kṣaṇamapi virahaḥ purā na sehe
nayananimīlanakhinnayā yayā te |
śvasiti kathamasau rasālaśākhām
ciraviraheṇa vilokya puṣpitāgrām || 4-6

pa Che:- kṣaṇam api virahaḥ purā na sehe
nayana nimīlana khinnayā yayā te
śvasiti katham asau rasāla śākhām
cira viraheṇa vilokya puṣpita agrām

Verse Locator

vṛṣṭivyākulagokulāvanarasāduddhṛtyagovardhanam
bibhradvallavavallabhābhiradhikānandācciraṁcumbitaḥ |
darpeṇaivatadarpitādharataṭīsindūramudrānkito
bāhurgopatanostanotubhavatāṁśreyāṁsikaṁsadviṣaḥ || 4-7

pa Che:- vṛṣṭi vyākula gokula avana rasāt uddhṛtya govardhanam
bibhrat vallava vallabhābhiḥ adhika ānandāt ciraṁ cumbitaḥ
darpeṇa eva tat arpita adhara taṭī sindūra mudra ankitaḥ
bāhuḥ gopa tanoḥ tanotu bhavatām śreyānsi kaṁsa dviṣaḥ

 

iti gītagovinde snigdhamādhavo nāma caturthaḥ sargaḥ

Verse Locator for Ch 4 - snigdhna madhussudanam - Suavely Krishna

Top of Page 1 a pa 8 2 a pa 9
3 4 5 6 7
Previous Sarga giirvaaNi Next Sarga

Sept, 2003, Desiraju Hanumanta Rao; Revised : Oct 08