Gitagovindam

dhanya -dhṛṣṭa - kuṇṭha vaikuṇṭham

Chapter [Sarga] 6 - Inconsiderate Krishna

Verse Locator


atha tām gantumaśaktām ciramanuraktām latāgṛhe dṛṣṭvā |
taccaritam govinde manasijamande sakhī prāha || 6-1

pa che- atha tām gantum aśaktām ciram anuraktām latā gṛhe dṛṣṭvā
tat caritam govinde manasija mande sakhī prāha 

 

Verse Locator


aṣṭapadi 12 dhanya -dhṛṣṭa vaikuṇṭham


paśyati diśi diśi rahasi bhavantam |
tadadharamadhuramadhūni pibantam|
nātha hare hare jagannātha hare |
sīdati rādhā vāsagṛhe - dhṛvam || a pa 12-1

pa cche- paśyati diśi diśi rahasi bhavantam tat adhara madhura madhuuni pibantam
 nātha hare hare jagannātha hare sīdati rādhā vāsagṛhe - dhṛvam

tvadabhisaraṇarabhasena valantī |
patati padāni kiyanti calantī || a pa 12-2

pa cche - tvat abhisaraṇa rabhasena valantī patati padāni kiyanti calantī

vihitaviśadabisakisalayavalayā |
jīvati paramiha tava ratikalayā || a pa 12-3

pa cche- vihita viśada bisa kisalaya valayā jīvati param iha tava rati kalayā


muhuravalokitamaṇḍanalīlā |
madhuripurahamiti bhāvanaśīlā || a pa 12- 4

pa cche- muhuḥ avalokita maṇḍana līlā madhu ripuḥ aham iti bhāvana śīlā

 

tvaritamupaiti na kathamabhisāram|
haririti vadati sakhīmanuvāram || a pa 12-5

pa cche- tvaritam upaiti na katham abhisāram hariḥ iti vadati sakhīm anuvāram

śliṣyati cumbati jaladharakalpam |
harirupagata iti timiramanalpam|| a pa 12-6

pa cche- śliṣyati cumbati jaladhara kalpam hariḥ upagata iti timiram analpam

bhavati vilambini vigalitalajjā |
vilapati roditi vāsakasajjā || a pa 12-7

pa cche - bhavati vilambini vigalita lajjā vilapati roditi vāsaka sajjā

 

śrījayadevakaveridamuditam|
rasikajanam tanutāmatimuditam || a pa 12-8

pa pcche - śrī jayadeva kaveḥ idam uditam rasika janam tanutām ati muditam

 

Verse Locator

vipulapulakapāliḥ sphītasītkāramantaḥ
janitajaḍimākākuvyākulam vyāharantī |
tava kitava vidhatte'mandakandarpacintām
rasajaladhinimagnā dhyānalagnā mṛgākṣī || 6-2


 pa cche- vipula pulaka pāliḥ sphīta sītkāram antaḥ
janita jaḍimā kāku vyākulam vyāharantī
tava kitava vidhatte amanda kandarpa cintām
rasa jaladhi nimagnā dhyāna lagnā mṛgākṣī

 

Verse Locator

aṅgeṣvābharaṇam karoti bahuśaḥ patre'pi saṁcāriṇi
prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati |
ityākalpavikalpatalparacanāsaṁkalpalīlāśata
vyāsaktāpi vinā tvayā varatanurnaiṣā niśām neṣyati || 6-3


 pa cche - aṁgeṣu ābharaṇam karoti bahuśaḥ patre api saṁcāriṇi
prāptam tvām pariśaṁkate vitanute śayyām ciram dhyāyati
iti ākalpa vikalpa talpa racanā saṁkalpa līlā śata
vyāsaktā api vinā tvayā varatanuḥ na eṣā niśām na eṣyati

 

Verse Locator


kim viśrāmyasi kṛṣṇabhogibhavane bhāṇḍīrabhūmiruhi
bhrāta ryāhi nadṛṣṭigocaramitassānandanandāspadam |
radhāyāvacanam tadadhvagamukhānnaṁdāntikegopato
govindasyajayanti sāyamatithiprāśastyagarbhāgiraḥ || 6-4


pa che - kim viśrāmyasi kṛṣṇa bhogi bhavane bhāṇḍīra bhūmi ruhi
bhrātaḥ yāhi na dṛṣṭi gocaram itaḥ sa ananda nanda āspadam
radhāyā vacanam tat adhvaga mukhāt naṁda antike gopataḥ
govindasya jayanti sāyam atithi prāśastya garbhāḥ giraḥ

 

 

 iti gītagovinde vāsakasajjāvarṇane kuṇṭhavaikuṇṭho nāma ṣaṣṭaḥ sargaḥ

Thus, this is the 6th chapter, called Inconsiderate Krishna, in giita govindam of Jayadeva.

Verse Locator for Inconsiderate Krishna : Chapter 6

Top of Page 1 a pa 12 3 4
5 . . . .
Previous saga giirvaaNi Next Sarga

Oct, 2003, Desiraju Hanumanta Rao, Revised Nov 08