Gitagovindam

mugdhadamukundam

Chapter [Sarga] 9  - Unpretentious Krishna

Verse Locator

tāmatha manmathakhinnām ratirasabhinnām viṣādasampannām |
anucintitaharicaritām kalahāntaritamuvāca sakhī || 9-1

 pa che - tām atha manmatha khinnām rati rasa bhinnām
viṣāda sampannām anucintita hari caritām kalahāntaritam uvāca sakhī

Verse Locator

aṣṭhapadi 18 amandamukundam


harirabhisarati vahati madhupavane |
kimaparamadhikasukham sakhi bhavane |
mдdhave mд kuru mдnini mдnamaye -dhеvam || a pa 18-1

pa cche - hariщ abhisarati vahati madhu pavane kim aparam adhika
sukham sakhi bhavane mдdhave mд kuru mдnini mдnam aye

 

tālaphalādapi gurumatisarasam |
kim viphalīkuruṣe kucakalaśam || a pa -18-2

pa che- tāla phalāt api gurum ati sarasam
kim viphalī kuruṣe kuca kalaśam

kati na kathitamidamanupadamaciram |
 mā parihara harimatiśayaruciram || a pa 18-3

 pa che- kati na kathitam idam anupadam aciram
mā parihara harim atiśaya ruciram

kimiti viṣīdasi rodiṣi vikalā |
 vihasati yuvatisabhā tava sakalā || a pa 18-4

pa cche- kim iti viṣīdasi rodiṣi vikalā
vihasati yuvati sabhā tava sakalā

sajalanalinīdalaśītalaśayane |
 harimavalokya saphala nayane || a pa 18-5

pa che- sa jala nalinī dala śītala śayane
harim avalokya saphala nayane
 

janayasi manasi kimiti gurukhedam |
 śṛṇu mama vacanamanīhitabhedam || a pa 18-6

pa che- janayasi manasi kim iti guru khedam
śṛṇu mama vacanam anīhita bhedam

harirupayātu vadatu bahumadhuram |
 kimiti karoṣi hṛdayamatividhuram || a pa 18-7

pa cche- hariḥ upayātu vadatu bahu madhuram
kim iti karoṣi hṛdayam ati vidhuram

śrījayadevabhaṇitamatilalitam |
 sukhayatu rasikajanam haricaritam || a pa 18-8

 pa cche- śrī jayadeva bhaṇitam ati lalitam
sukhayatu rasika janam hari caritam

Verse Locator

snigdhe yatparuṣāsi yatpraṇamati stabdhāsi yadrāgiṇi
dveṣasthāsi yadunmukhe vimukhatām yātāsi tasminpriye |
 tadyuktam tadviparītakāriṇi tava śrīkhaṇḍacarcā viṣam
śītāṁśustapano himam hutavahaḥ krīḍāmudo yātanāḥ || 9-3

pa cche- snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi
dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye
tat yuktam tat viparītakāriṇi tava śrīkhaṇḍa carcā viṣam
śītāṁśuḥ tapanaḥ himam hutavahaḥ krīḍā mudaḥ yātanāḥ

Verse Locator

sāṁdrānaṁdapuraṁdarādidiviṣadbṛndairamaṁdādarāt
ānamrairmakuṭendranīlamaṇibhissaṁdarśiteṁdiṁdiram |
svacchaṁdaṁmakaraṁdasundaramilanmandākinīmeduram
śrī govindapadāraviṁdamaśubhaskandāyavandāmahe || 9-4

pa cche- sāndra ānanda purandara ādi diviṣat bṛndaiḥ amanda ādarāt
ānamraiḥ makuṭa indra nīla maṇibhiḥ saṁdarśita indindiram
svacchandam makaranda sundara milat mandākinī meduram
śrī govinda pada araviṁdam aśubha skandāya vandāmahe

 

iti gītagovinde kalahāntaritāvarṇane mandamukundo nāma navamaḥ sargaḥ

Verse Locator for  Chapter 9

Top of Page 1 a pa 18 2 3
 
Previous Sarga giirvaaNi Next Sarga

Nov, 2003, Desiraju Hanumanta Rao, Revised 08