वाक्याभ्यासशतकम् (100 Sentences in Hindi - Sanskrit)

        १। मोहन दौड़ता है । • मोहनः धावति ‌।
        २। बालक पढ़ता है । • बालकः पठति ‌।
        ३। राधा भोजन पकाती है । • राधा भोजनं पचति ‌।
        ४। छात्र देखता है । • छात्रः पश्यति ‌।
        ५। गीदड़ आता है । • शृगालः आगच्छति ‌।
        ६। वह प्रश्न पूछता है । • सः प्रश्नं पृच्छति ‌।
        ७। बन्दर फल खाता है । • कपिः फलं भक्षयति ‌।
        ८। दो बच्चे पढ़ते है । • शिशू पठतः ।
        ९। वे सब दौड़ते है । • ते धावन्ति ‌।
        १०। बालक चित्र देखते हैं । • बालकाः चित्रं पश्यन्ति ‌।
        ११। तुम पाठ पढ़ते हो । • त्वं पाठं पठसि ।
        १२। तुम क्या देखते हो । • त्वं किं पश्यसि ।
        १३। तुम कब जाते हो । • त्वं कदा गच्छसि ।
        १४। तुम दोनों चित्र देखते हो । • युवां चित्रं पश्यथः ।
        १५। तुम दोनों पत्र लिखते हो । • युवां पत्रं लिखथः ।
        १६। तुम सब यहाँ आते हो । • यूयम् अत्र आगच्छथ ।
        १७। तुम सब प्रातः दौड़ते हो । • यूयं प्रातः धावथ ।
        १८। तुम दोनों फल खाते हो । • युवां फलं भक्षयथः ।
        १९। तुम यहाँ आते हो । • त्वम् अत्र आगच्छसि ।
        २०। तुम सब कहाँ जाते हो । • यूयं कुत्र गच्छथ ।
        २१। वह गाँव को गया । • सः ग्रामम् अगच्छत् ।
        २२। ब्राह्मण घर गया । • विप्रः गृहम् अगच्छत् ।
        २३। उसने स्नान किया । • सः स्नानम् अकरोत् ।
        २४। राम और मोहन पढ़े । • रामः मोहनः च अपठताम् ।
        २५। वे दोनों बाग को गए । • तौ उद्यानम् अगच्छताम् ।
        २६। सीता पानी लायी । • सीता जलम् आनयत् ।
        २७। लड़की ने खाना खाया । • बालिका भोजनम् अभक्षयत् ।
        २८। क्या तुम्हारा भाई यहाँ आया । • किं तव सहोदरः अत्र आगच्छत् ।
        २९। तुम लोग कहाँ गए । • यूयं कुत्र अगच्छत ।
        ३०। सीता ने एक पत्र लिखा । • सीता एकं पत्रम् अलिखत् ।
        ३१। उसका मित्र आया । • तस्य मित्रम् आगच्छत् ।
        ३२। कृष्ण ने अर्जुन से कहा • कृष्णः अर्जुनम् अकथयत् ।
        ३३। मुनि ने तप किया । • मुनिः तपः अकरोत् ।
        ३४। राम ने पत्र लिखा । • रामः पत्रम् अलिखत् ।
        ३५। मैनें चोरों को देखा । • अहं चौरान् अपश्यम् ।
        ३६। राम ने सदा सत्य बोला । • रामः सदा सत्यम् अवदत् ।
        ३७। सेवक ने अपना कार्य किया । • सेवकः स्वकार्यम् अकरोत् ।
        ३८। धनिक ने धन दिया । • धनिकः धनम् अयच्छत् ।
        ३९। अध्यापक क्रुद्ध हुआ । • अध्यापकः क्रुद्धः अभवत् ।
        ४०। तुमने कल क्या किया । • त्वं ह्यः किम् अकरोः ।
        ४१। ब्रह्मादत्त जाएगा । • ब्रह्मादत्तः गमिष्यति ‌।
        ४२। मोहनश्याम पत्र लिखेगा । • मोहनश्यामः पत्रं लेखिष्यति ‌।
        ४३। लड़के पाठ पढ़ेगें । • बालकाः पाठं पठिष्यन्ति ‌।
        ४४। तुम पाठ याद करोगे । • त्वं पाठं स्मरिष्यसि ।
        ४५। सीता वन को जाएगी । • सीता वनं गमिष्यति ‌।
        ४६। वे सब चित्र देखेंगे । • ते चित्रं द्रक्ष्यन्ति ‌।
        ४७। प्रमिला खाना पकाएगी । • प्रमिला भोजनं पक्ष्यति ‌।
        ४८। तुम दोनों दूध पियोगे । • युवां दुग्धं पास्यथः ।
        ४९। छात्र खेल के मैदान में दौड़ेंगे । • छात्राः क्रीड़ा क्षेत्रे धाविष्यन्ति ‌।
        ५०। मैं क्या करूँगा । • अहं किं करिष्यामि ।
        ५१। तुम प्रसन्न होंगे । • त्वं प्रसन्नः भविष्यसि ।
        ५२। हम क्या चाहेंगे । • वयं किम् एषिष्यामः ।
        ५३। राम स्नान करेगा । • रामः स्नानं करिष्यति ‌।
        ५४। मैं क्रोध करूँगा । • अहं क्रोत्स्यामि ।
        ५५। पुत्र पिता के साथ जाएगा । • पुत्रः जनकेन सह गमिष्यति ‌।
        ५६। बालक पुस्तकें गिनेगा । • बालकः पुस्तकानि गणयिष्यति ‌।
        ५७। चोर धन चुराएगा । • चौरः धनं चोरयिष्यति ‌।
        ५८। मैं तेरे साथ चलूँगा । • अहं त्वया सह चलिष्यामि ।
        ५९। वह पुरस्कार जीतेगा । • सः पुरस्कारं जेष्यति ‌।
        ६०। शिक्षक छात्र को पीटेगा । • शिक्षकः छात्रं ताडयिष्यति ‌।
        ६१। राधा पाठ पढ़े । • राधा पाठं पठतु ।
        ६२। छात्र भोजन करें । • छात्राः भोजनं कुर्वन्तु ।
        ६३। राजा धन दे । • नृपः धनं यच्छतु ।
        ६४। ईश्वर जीवन बचाए । • ईश्वरः जीवनं रक्षतु ।
        ६५। हम चित्र देखें । • वयं चित्रं पश्याम ।
        ६६। तुम बाग में दौड़ो । • त्वम् उद्याने धाव ।
        ६७। वे फूल ले जाएँ । • ते पुष्पाणि नयन्तु ।
        ६८। वे दोनों जल पिएँ । • तौ जलं पिबताम् ।
        ६९। राधा खाना पकाए । • राधा भोजनं पचतु ।
        ७०। तुम दोनों पाठ पढ़ो । • युवां पाठं पठतम् ।
        ७१। वह कविता रचे । • सः कवितां रचयतु ।
        ७२। तुम दोनों पत्र लिखो । • युवां पत्रं लिखतम् ।
        ७३। मैं सत्य बोलूँ । • अहं सत्य वदानि ।
        ७४। हम सभी सृजन करें । • वयं सर्वे सृजाम ।
        ७५। मोहन और सोहन पाठ याद करें । • मोहनः सोहनः च पाठं स्मरताम् ।
        ७६। वे फूल स्पर्श नहीं करें । • ते पुष्पाणि न स्पृशन्तु ।
        ७७। तुम मत हंसो । • त्वं मा हस ।
        ७८। हम बाग को जाएँ । • वयम् उद्यानं गच्छाम ।
        ७९। आओ पढ़ो लिखो । • आगच्छ पठ लिख ।
        ८०। वहाँ मत जाओ । • तत्र मा गच्छ ।
        ८१। उसे पाठ पढ़ना चाहिए । • सः पाठं पठेत् ।
        ८२। तुम्हें वहाँ जाना चाहिए । • त्वं तत्र गच्छेः ।
        ८३। सीता को खाना पकाना चाहिए । • सीता भोजनं पचेत् ।
        ८४। उसे पत्र लिखना चाहिए । • सः पत्रं लिखेत् ।
        ८५। तुम्हें क्रोध नहीं करना चाहिए । • त्वं क्रोधं न कुर्याः ।
        ८६। तुम्हें पाठ याद करना चाहिए । • त्वं पाठं स्मरेः ।
        ८७। मुझे तुम्हारे साथ होना चाहिए । • अहं त्वया सह भवेयम् ।
        ८८। माताजी को कहानी कहनी चाहिए । • जननी कथां कथयेत् ।
        ८९। हमें विद्यालय रोजाना जाना चाहिए । • वयं प्रतिदिनं विद्यालयं गच्छेम् ।
        ९०। उन्हें गाँव नहीं जाना चाहिए । • ते ग्रामं न गच्छेयुः ।
        ९१। बच्चो को भयभीत नहीं होना चाहिए । • बालकाः भयभीताः न भवेयुः ।
        ९२। तुम सभी को देश की रक्षा करनी चाहिए । • यूयं देशस्य रक्षां कुर्यात ।
        ९३। लड़की को नहीं हँसना चाहिए। • बालिका न हसेत् ।
        ९४। उसे विद्वान् का सम्मान करना चाहिए । • सः विदुषः सम्मानं कुर्यात ।
        ९५। हमें शिक्षकों की आज्ञा माननी चाहिए । • वयं शिक्षकानाम् आज्ञापालनं कुर्याम ।
        ९६। तुम्हें कलह नहीं करना चाहिए । • त्वं कलहं न कुर्याः ।
        ९७। हमें अपनी पुस्तकें पढ़नी चाहिए । • वयं स्वपुस्तकानि पठेम् ।
        ९८। राम को धीरे-धीरे बोलना चाहिए । • रामः मन्दं मन्दं वदेत् ।
        ९९। तुम्हें प्रातः पाठ याद करने चाहिए । • त्वं प्रातः पाठान् स्मरेः ।
        १००। पुत्र को पिता के साथ होना चाहिए । • पुत्रः जनकेन सह भवेत् ।

    If you find any new, useful, related links, or have correction/addition, please send a note to samskrit.samvadah@gmail.com.


    संस्कृत संवादः Samskrit Samvadah page