विघ्नराजस्तुतिः ममासुरेण प्रोक्ता

विघ्नराजस्तुतिः ममासुरेण प्रोक्ता

॥ श्रीगणेशाय नमः ॥ ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् । जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ ९॥ पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये! । तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् । १० ममासुर उवाच - विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने । अनादये परेशाय ब्रह्मेशाय नमो नमः ॥ ११॥ गणेशाय गणानां तु चालकाय परात्मने । आनन्दाय सदानन्ददायकाय नमो नमः ॥ १२॥ हेरम्बायैकदन्ताय शूर्पकर्णाय ढुण्ढये । लम्बोदराय वै तुभ्यं भक्तपाल! नमो नमः ॥ १३॥ स्वानन्दपतये तुभ्यं योगाकारस्वरूपिणे । शान्तिभ्यः शान्तिदात्रे ते शान्तिस्थाय नमो नमः ॥ १४॥ ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक! । विनायकाय देवानां दैत्यानां पालकाय ते ॥ १५॥ आदिपूज्याय चान्ते तेऽवशिष्टाय ते नमः । सिद्धिबुद्धिपते तुभ्यं चतुर्भुज! नमो नमः ॥ १६॥ शेषस्योपरि संस्थाय नागेशध्वजधारिणे । गजाननाय देवेश! नमो दैत्येशरूपिणे ॥ १७॥ भक्तानां विघ्नहन्त्रे ते ह्यभक्तानां विनाशिने । योगिनां समभावाय हृदिस्थाय नमो नमः ॥ १८॥ नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः । भेदहीनं च सद्रूपं तयोः साम्ये त्वमञ्जसा ॥ १९॥ समस्वानन्दसंस्थो यः को जानाति च तं प्रभुम् । विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥ २०॥ तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः । धन्यं मे जन्मकर्मादि येन दृष्टो गजाननः ॥ २१॥ किं स्तौमि त्वां गणेशान! यत्र वेदादयः प्रभो! । शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥ २२॥ एवं ममासुरः स्तुत्वा ननर्तासौ सुभाग्यवान् । रोमाञ्चितशरीरश्च साश्रुनेत्रः सुरूपिणि ॥ २३॥ तमुवाच महाभक्त्या युतं विघ्नप्रनायकः । वरं ब्रूहि महाबाहो दास्यामि स्तोत्रतोषितः ॥ २४॥ विघ्नेश उवाच - त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥ २५॥ निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति । मम भक्तिप्रदं चैतन्मम भावहरं सदा ॥ २६॥ विघ्नेशवचनं श्रुत्वा तं प्रणम्य ममासुरः । जगाद भक्तिसंयुक्तो विघ्नराजं कृताञ्जलिः ॥ २७॥ यदि प्रसन्नभावेन वरं दास्यसि विघ्नप । तव भक्तिं स्थिरां देहि मायानाशकरीं प्रभो ॥ २८॥ गाणपत्यसहावासं देहि नाथ निरन्तरम् । स्थानं भक्ष्यादिकं ढुण्ढे तत्र स्थास्यामि यन्त्रितः ॥ २९॥ दासोऽहं ते गणाधीश नान्यं याचे वरं परम् । तव दर्शनमात्रेण ज्ञानयुक्तोऽहमञ्जसा ॥ ३०॥ (फलश्रुतिः ।) विघ्नेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति ममासुर । गाणपत्यप्रियत्वं च योगयुक्तो भविष्यसि ॥ ३१॥ स्वस्थाने निर्भयो भूत्वा तिष्ठ त्वं मत्परायणः । स्वधर्मविधिहीनं त्वं कर्म भुङ्क्ष्व जनैः कृतम् ॥ ३२॥ यत्रादौ पूजनं मे न स्मरणं वा ममासुर । मम भावेन सम्मोह्य राज्यं कुरु हृदि स्थितः ॥ ३३॥ मद्भक्तान् दासवन्नित्यं रक्षस्व स्नेहभावतः । मम भावविहीनांश्च कुरु मे ममतायुतान् ॥ ३४॥ एवं विघ्नेश्वरस्यैव श्रुत्वा वचनमुत्तमम् । ममासुरस्तं तथेति प्रहृष्टो वाक्यमब्रवीत् ॥ ३५॥ प्रणम्य तं ममो दैत्यः स्वस्थाने प्रजगाम ह । शान्तिं धृत्वा गणेशानं भजते सर्वभावतः ॥ ३६॥ दैत्यास्तं त्यज्य सर्वे तु भययुक्ता विशेषतः । पातालं विविशुः सद्यः सोऽपि हर्षयुतोऽभवत् ॥ ३७॥ एवं ममासुरं शान्तं चकार विघ्ननायकः । स्वाधीनं कृत्य तं स्थाने स्थापयामास मानिनि ॥ ३८॥ इति ममासुरेणप्रोक्ता विघ्नराजस्तुतिः समाप्ता । द्वादशस्तोत्रम् - ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः ८ । ७.८ ११-३८॥ - .. mudgalapurANaM saptamaH khaNDaH . adhyAyaH 8 . 7.8 11-38.. Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran, Preeti Bhandare
% Text title            : Vighnaraja Stuti by Mamasura
% File name             : vighnarAjastutiHmamAsureNaproktA.itx
% itxtitle              : vighnarAjastutiH mamAsureNa proktA (mudgalapurANAntargatA)
% engtitle              : vighnarAjastutiH mamAsureNa proktA
% Category              : ganesha, dvAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : mudgalapurANaM saptamaH khaNDaH | adhyAyaH 8 | 7.8 11-38||
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org