भारताख्यः स्वदेशः

भारताख्यः स्वदेशः

सलिलनिधि तरङ्गैर्धौतपादाम्बुजोऽसौ हिमगिरिशुभहासैर्भासयन्नाननं स्वम् । प्रकृतिकल विलासैर्मोदकारी जनानां जयति जगति नित्यं भारताख्यः स्वदेशः ॥ १॥ शिखिकुलकलकेका काकली कोकिलानां कलयति कलकाले कान्तकान्तारप्रान्तान् । प्रकृतिकलविलासान् यत्र पश्यन्ति नित्यं विकचकमलनेत्रैर्हर्षफुल्लैस्सरांसि ॥ २॥ नवपरिमलगन्धैर्मन्दशीतैः समीरैः प्रकृतिनववधूटीस्वाङ्गरागैः परागैः । धृतमधुकरपुञ्जैर्गुञ्जितैर्मञ्जुकुञ्जै- र्विलसति मधुमत्तो यत्र राजा ऋतूनाम् ॥ ३॥ भृगुकलकलनादैः किञ्चिदाभाषयन्त्यो जलपतनजफेनैर्मोदमाना हसन्त्यः । मरकत तृणवासैरावृता यत्र लुब्धाः विदधति गिरिमालाः स्वैः पयोधृद्धिराशाः ॥ ४॥ भ्रमिकरजलवीचिभ्रू कटाक्षान् क्षिपन्त्य- स्तटगतखगशब्दैः सिन्धुमाकारयन्त्यः । घृतबहुविध रत्नं यान्ति लावण्यपूर्णं बहुनदिनदधाराः यत्र नित्यं नदीशम् ॥ ५॥ वनविटपिकदम्बैः केलिलोलाकदम्बै- र्मुरलिवटस नाथैर्भृङ्गकृष्णैः स्थलैश्च । चलरवितनयायाः श्यामिकाभिश्च यत्रा- नुभवति खलु वृन्दाकाननं कृष्णमीशम् ॥ ६॥ भवति मृदुलशोभा सर्षपाणां वसन्ते शरदि कमलराशिः प्रस्फुटो जायते च । हरितवसनशोभां वर्द्धयन्ती पृथिव्या विलसति तृणराजिर्यत्र वर्षर्तुकाले ॥ ७॥ कनकगुणनिबद्धैः कुन्तलानां कलापैः सम इह चलविद्युद्दामशोभः प्रसन्नः । करिगण इव कृष्णो नीरगण्डूषकारी स्वनति मृदुगभीरं तोयवाहः सुकाले ॥ ८॥ क्व मिलति विषधृ द्भिर्मित्रता चन्दनानां ? क्व च मलयजगन्धो याति धीरः समीरः ? क्व च वितरति मोदं शुभ्रकाश्मीरशोभा ? प्रकृतिकलविलासो भारतादन्यतः क्व ? ॥ ९॥ क्व च मुनिगणपूर्णा आश्रमाः सम्भवन्ति ? नव किसलयरागा यत्र चित्तं हरन्ति । त्यजति ऋजुमुनीनां क्रोडमागत्य यत्र नवमृगसुतवृन्दं नाभिनालानि, चित्रं ! ॥ १०॥ क्वचिदपि हरिणाली सञ्चरन्ती चकास्ति क्वचिदपि च गजानां यत्र यूथं प्रसन्नम् । क्वचिदपि दृढनादो यत्र कण्ठीरवाणां उपवन-वनभागा ईदृशाः कुत्र सन्ति ? ॥ ११॥ धवलजल पवित्रा पापनाशे प्रसक्ता, क्वणितजलतरङ्गा कच्छपीधारिणी च । जल गणशुचिकर्त्री नीलकण्ठासना च विलसति शुभगङ्गा शारदा च क्व शुभ्रा ? ॥ १२॥ जय भारतभूमे ! (संस्कृतकाव्यम्) रचना - डाॅ. रमाकान्त शुक्लः Proofread by Mandar Kulkarni
% Text title            : Bharatakhyah Svadeshah
% File name             : bhAratAkhyaHsvadeshaH.itx
% itxtitle              : bhAratAkhyaH svadeshaH (ramAkAntashuklena virachitaM gItam)
% engtitle              : bhAratAkhyaH svadeshaH 
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. Ramakant Shukla
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Kulkarni
% Indexextra            : (Scan)
% Acknowledge-Permission: Dr. Ramakant Shukla, Devavani Parishad, Delhi
% Latest update         : May 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org