श्रीगुरुपादुकापुष्पमाला

श्रीगुरुपादुकापुष्पमाला

ॐ श्रीगुरवे नमः । मद्धृत्स्थं सुभगाकारं सर्वसौख्यकरं परम् । भवतापहरं शूरं वरेण्यं विदुषां मतम् ॥ १॥ महनीयाकृतिं देवं श्रीगुरुं परमं विभुम् । लक्ष्मणं लक्षणैर्युक्तं प्रणौमि सर्वदं सदा ॥ २॥ (युगलकं) दासोऽहमस्मि मूढोऽहं त्वद्दयावञ्चितः खलु । कृपाकटाक्षपूरैस्त्वं पूरय विरसं मनः ॥ ३॥ दर्श दर्श भवद्रूपं तृण्मदीया न शाम्यति । श्रावं श्रावं भवत्कीर्ति शुश्रूषा नापक्षीयते ॥ ४॥ स्मारं स्मारं भवन्नाम जिगीषा नापचीयते । पायं पायं भवद्वाक्यं मत्पिपासा प्रवर्धते ॥ ५॥ कौलाख्ये शैवशास्त्रे यः विग्रहीव कलौ युगे । सन्तारयति ज्ञानस्य पोतेन शरणागतान् ॥ ६॥ अवाप्तुकामो भवदाश्रयं हि विषण्णचेता विभवाब्धिमग्नः । त्वत्पूतपादाब्जपरागकाङ्क्षी द्वारे तव प्राञ्जलिरागतोऽस्मि ॥ ७॥ धुनोति वायुर्हि यथा महीरुहान् इयं तथा दुष्प्रकृतिर्मनुष्यान् । परं भवद्दर्शनवातपालितान् नरान् समर्थोऽस्ति न कोऽपि धर्षितुम् ॥ ८॥ अल्पज्ञान् कुजनान् धीमान् कौलाचारविवर्जितान् । नवाभिनवकैर्भावैः प्रपूरयति मद्गुरुः ॥ ९॥ त्वद्वाक्यतन्त्र्योद्यत रम्यनादैः मनोज्ञभावैः रसपूरितं सत् । स्वान्तं मदीयं रसभावहीनं प्राप्नोत्यनाख्यां स्थितिमद्वितीयाम् ॥ १०॥ भवत्पदाब्जेन मनाक् स्पृष्टे मलन्त्रिधा द्रागपयाति कुत्र । जाने न भो कौलिकदेशिकेन्द्र ! एतद्धि सत्यं न मृषाब्रवीमि ॥ ११॥ पूतं विविक्तं दशरागवर्जितं सत्त्वे सुनिष्ठं नयनामृतं परम् । स्वतन्त्रविद्वज्जनवृन्दवन्दितं गुरुं दयाद्रं प्रणमामि नित्यम् ॥ १२॥ स्मृतौ निमग्नः विरहातुरस्त्वहं लेभे न शान्ति न सुखं न निद्राम् । निकामपानीययुतां न कोऽपि हित्वा नदीं सञ्जति तृष्णिकायाम् ॥ १३॥ तव भक्तिसुधाहीना दशा न मां सुखावहा । मधुकुम्भे महालब्धे द्राक्षेहा नोपजायते ॥ १४॥ न भोगविभवं काङ्क्षे न सुखं नार्थसञ्चयः । परमेका भवद्भक्तिरस्तु मे सर्वसौख्यदा ॥ १५॥ सुदर्शनः सदास्तु मामनन्तानन्दवर्धकः । संविन्मार्गो भवत्प्राप्तिसाधकः त्रिगुणात्मकः ॥ १६॥ नासीनस्य न सुप्तस्य भ्रमतो नोत्थितस्य न । त्वामन्तराशमोनास्ति दिवा रात्रौ च जाग्रतः ॥ १७॥ कठोरः कोमलाङ्गोऽसि दुर्धषः सुलभोऽसि त्वम् । उग्रः शान्तस्वभावोऽसि दाने रतोऽसि निर्मदः ॥ १८॥ बभर्ति भक्तान् स्वस्नेहधारया जहर्ति दुष्टान् भवभक्तिबाधकान् । विभूतिसुसिद्धिसमृद्धियुक्तान् चकर्ति लोकान् स्वकृपाकटाक्षैः ॥ १९॥ समानभावेन समानप्रीत्या समत्वयोगी समताप्रचारकः । सर्वान् शरण्य शरणागताञ्च कारुण्यभावेन समीक्षसे त्वम् ॥ २०॥ त्वग् मज्जास्थि हृदि व्याप्तं जन्मान्तरैरुपार्जितम् । तत्सर्वं नाशयत्वीश ! यदघौघं मया कृतम् ॥ २१॥ एकविंशतिपुष्पाणां कोकिलेन कृता मया । माला श्रीगुरुदेवस्य लक्ष्मणस्य प्रसादये ॥ इति श्रीमखनलालकोकिलविरचिता श्रीपादुकापुष्पमाला । इति शिवं Encoded and proofread by Swathi R Venkata
% Text title            : Guru Paduka Pushpa Mala
% File name             : gurupAdukApuShpamAlA.itx
% itxtitle              : gurupAdukApuShpamAlA
% engtitle              : gurupAdukApuShpamAlA
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Makhanlal Kokil
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Swathi R Venkat
% Proofread by          : Swathi R Venkat
% Description/comments  : Offering to Makhanlal Kokil's guru.
% Indexextra            : (a href="https://archive.org/details/ShriBahurupaGarbhaStotraAndShriPadukaPushpaMalaMakhanlalKukilu/page/n16/mode/1up">Scan)
% Latest update         : May 14, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org