श्रीराघवेन्द्रमन्त्रविधिवर्णनम्

श्रीराघवेन्द्रमन्त्रविधिवर्णनम्

अथ मन्त्रविधिं वक्ष्ये राघवेन्द्रार्यसद्गुरोः । जपेन यस्य मन्त्रस्य गुरुरिष्टं प्रयच्छसि ॥ १॥ हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । गुरौ तुष्टे हरिस्तुष्टो गुरुद्वारा विमुक्तिदः ॥ २॥ उत्तमादुत्तमा सिद्धिः धर्ममोक्षादिषु स्फुटम् । तत्तस्मादुत्तमाचार्ये लब्धे नाऽतोऽवरं व्रजेत् ॥ ३॥ एकस्य शिष्यतां प्राप्य न तदाज्ञां विना समम् । अवरं वा व्रजेदुच्चगुणश्चेन्नैव दुष्यति ॥ ४॥ नराणां स्थूलदृष्टीनां शास्त्रज्ञानाधिकाः स्वतः । तदनुग्रहाच्च या विद्या स्वरूपोद्धारिणी भवेत् ॥ ५॥ गुरुप्रसादो बलवान् प्रसादात् श्रीहरेरपि । अपासितोऽपि भगवान् प्रसन्नो येन मुक्तिदः ॥ ६॥ यस्तारतम्यवेत्ता स्याद्गुरूणां देवतास्वपि । भक्तिमान् गुरदेवेषु तद्भक्तेषु च सिध्यति ॥ ७॥ अवज्ञाता गुरूणां च देवतानां न सिध्यति । प्रयाति च तमो घोरमित्यादिबहुवाक्यतः ॥ ८॥ गुरोरनुग्रहं मुख्यं सम्प्राप्य सुखवान् भवेत् । अतो भूलोकमध्येऽस्मिन् प्रत्यक्षफलदायिनः ॥ ९॥ राघवेन्द्रगुरोः स्तोत्रं मन्त्रं कवचमुच्यते । अप्पण्णार्येण कथितं लोकानुग्रहकाङ्क्षया ॥ १०॥ लक्ष्मीः सदीर्घाग्निघर्म साधरोष्ठाम्बरामृतम् । दत्तो वायुश्च हृदयं मनुरष्टाक्षरो गुरोः ॥ ११॥ षडङ्गन्यासः - विना तु हृदयं षड्भिः वर्णैरङ्गमुदाहृतम् । द्विरावृत्तैः मन्त्रपदैः षडङ्गान्यथवा विदुः ॥ १२॥ तैरेव तु द्विरावृत्तैः क्रमवत्क्रमतोऽथवा । तप्तकाञ्चनसङ्काशमक्षमालां कमण्डलुम् ॥ १३॥ दोर्ध्यां दधानं काषायवसनं राममानसम् । योगीन्द्रतीर्थवन्द्याङ्घ्रिं तुलसीदामवक्षसम् ॥ १४॥ ज्ञानभक्तितपःपूर्णं ध्यायेत् सर्वार्थसिद्धये । मन्त्रेणैव प्रकर्तव्यं दिशां बन्धश्च मोचनम् ॥ १५॥ लक्षाण्यष्टौ द्वादश वा पुरश्चर्यापरो जपेत् । अन्यो वाऽष्टोत्तरशतं सहस्रं प्रत्यहं जपेत् ॥ १६॥ कृताकृतं च होमादि परस्त्रीविमुखो भवेत् । ब्राह्मणाराधनं मुख्यं यथाशक्ति ऋणं विना ॥ १७॥ अङ्गन्यासे द्वितीये तु ध्यानं वक्ष्यामि सद्गुरोः । श्रीराघवेन्द्रोपरिपादकञ्जनिषेवणाल्लब्धसमस्तसम्पत् ॥ १८॥ देवस्वभावो दिविजद्रुमोऽयमिष्टप्रदो मे सततं स भूयात् । न्यासे तृतीये ध्यानं तु पूजापटल उच्यते ॥ १९॥ अग्निः सुदीर्घबिन्दुश्चेन्मनुरेकाक्षरोऽपरः । षड्दीर्घस्वरयुक्तेन तेनैव स्यात् षडङ्गकम् । निचृद्गायत्रीकानुष्टुप् छन्दसी एतदाद्ययोः ॥ २०॥ श्रीराघवेन्द्रः सकलप्रदाता स्वपादकञ्जद्वयभक्तिमद्ध्यः । अघाद्रिसम्भेदनदृष्टिवज्रक्षमा सुरेन्द्रोऽवतु मां सदाऽयम् ॥ २१॥ द्वे लक्षे वाऽष्टलक्षाणि पुरश्चरा जपो मतः । इमौ मन्त्रौ मन्त्रराजौ मुख्यमापन्निवारकौ ॥ २२॥ जयप्रदौ च वाक्सिद्धिप्रदौ पुत्रादिकप्रदौ । कलौ प्रत्यक्षफलदौ शीघ्रमेव धनप्रदौ ॥ २३॥ ऋणापहारको राजचोरपीडादिशामकौ । जनानुरागी लोकैश्च पूज्यो भवति जापकः ॥ २४॥ ज्ञानवान् वाक्पटुर्दैवशाली दीर्घायुरुत्तमः । क्षेमवान् कविताशास्त्रगोष्ठीषु च विचक्षणः ॥ २५॥ बलवान् रूपसम्पन्नो निर्मलात्मा सुभक्तिमान् । कलत्रपुत्रबन्धूनामानुकूल्यं च विन्दति ॥ २६॥ शत्रुवश्यं भवेत्तस्य सर्वसौभाग्यवर्धनम् । वेदान्तपारगः कीर्तिसम्पन्नः सुदयान्वितः ॥ २७॥ शान्तक्रोधो निर्मलात्मा सर्वदेवप्रियो भवेत् । वैराग्यवान् महात्यागी भोगी धर्मविचक्षणः । कन्यां लक्षणसम्पन्नां प्राप्नोति श्रियमुत्तमाम् ॥ २८॥ किमत्र बहुनोक्तेन गुरुराजकृपाबलात् । स भवेत् सिद्धसङ्कल्पः सर्वरोगविवर्जितः ॥ २९॥ भगवत् ज्ञानभक्तिभ्यां भुक्तिं मुक्तिं च विन्दति । स्नात्वा नित्याह्निकं कृत्वा वृन्दावन गतं गुरुम् ॥ ३० ॥ अथवा पादुकायां च यन्त्रे वाऽवाहयन् जले । अप्पणार्यकृतस्तुत्या स्नापयित्वा शुचिः स्थिरः ॥ ३१॥ जपेत् पश्चात् अप्पणार्यनाममन्त्रं जपेद्यथा । श्री अप्पणार्याय नम इत्थमष्टाक्षरो मनुः ॥ ३२॥ योगीन्द्रतीर्थवन्द्यानि तुलसीदामवक्षसम् । ज्ञानभक्तिः तपः पूर्णं ध्यायेत् सर्वार्थसिद्धये ॥ ३३॥ श्रीराघवेन्द्रगुर्वत्रिसंसक्तधिषणाग्रणीः । अप्पण्णार्यगुरुर्भूयादस्मदिष्टार्थसिद्धये ॥ ३४॥ अङ्गन्यासादिनास्यास्ति शतं वा दश वा जपेत् । मालादिगासनादीनि प्रसिद्धान्येव लोकतः ॥ ३५॥ अनेन गुरुराजस्य मन्त्रः शीघ्रेण सिध्यति । रां बीजं विलिखेत् पूर्वं त्रिकोणं त्वेकरेखया ॥ ३६॥ वर्तुलं वेष्टयित्वाऽथ पद्ममष्टदलं लिखेत् । तद्दलेषु क्रमान्मन्त्रवर्णानि विलिखेद्बुधः ॥ ३७॥ रेखाभ्यां भूपुरं द्वाभ्यामष्टदिक्षु श्रियं लिखेत् । त्रिभिरावरणैर्युक्तं पूजायन्त्रमिदं गुरोः ॥ ३८॥ साध्यार्णान् विलिखेत् धार्ये त्रिकोणे बीजसम्पुटे । एवं मन्त्रेण यन्त्रेण गुरुराजप्रसादजैः ॥ ३९॥ मनोरथैः समृद्धः स्यादनेके सन्ति साक्षिणः । स्वानुभूतं चाह साक्षादवधूतो गुरोः सुतः ॥ ४० ॥ सततविमलगात्रं सद्गुणानाममन्त्रं दुरिततृणलवित्रं दुर्मतध्वान्तमित्रम् । भज कभरबहित्रं मामकप्राणमित्रं गुरुमतुलचरित्रं नौमि मां पातु पुत्रम् ॥ ४१॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे श्रीराघवेन्द्रमन्त्रविधिवर्णनं नाम द्वितीयपटलः सम्पूर्णः । Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Shri Raghavendra Mantravidhivarnanam
% File name             : rAghavendramantravidhivarNanam.itx
% itxtitle              : rAghavendramantravidhivarNanam (kRiShNa avadhUtapaNDitavirachitam)
% engtitle              : rAghavendramantravidhivarNanam
% Category              : deities_misc, gurudev, mantra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Description/comments  : from Raghavendra Tantram
% Indexextra            : (Kannada 1, 2, Author, Video)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org