सद्गुरुश्रीत्यागब्रह्माष्टोत्तरशतनामावलिः

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्माष्टोत्तरशतनामावलिः ॥ ॐ त्यागराजाय विद्महे । नादब्रह्मणे धीमहि । तन्नस्सद्गुरुः प्रचोदयात् ॥ अथ अष्टोत्तरशतनामावलिः । ॐ ॥ मङ्गलस्वरूपश्रीसद्गुरुस्वामिसच्चरणारविन्दमेव शरणम् ॥ ॐ नादब्रह्मावताराय नमः । ॐ नारदांशभूताय नमः । ॐ करुणारस-परिपूर्णाय नमः । ॐ परमहंसाय नमः । ॐ ज्ञाननिधये नमः । ॐ रामभक्तिवपुषे नमः । ॐ मृदुतम-सत्त्व-सुभाषिणे नमः । ॐ मधुरगानमूर्तये नमः । ॐ रोधरहित-नादौघादिमूलाय नमः । ॐ स्वरलय-निलयाय नमः । ॐ कोकिलगान-सुकवीशाय नमः । ॐ सङ्गीतसाम्राज्याधिपतये नमः । १२ ॐ सुस्वरालय-नित्यवास-रसिक-दैवकाय नमः । ॐ एकाग्रचित्त-स्मरणार्द्रीभूत-भक्ताश्र्वभिषिक्त-पदपङ्कजाय नमः । ॐ तुम्बर-झल्लक-प्रसाधित-करकमलाय नमः । ॐ अक्षय-सुगन्ध-सुस्वर-पुष्पावल्यलङ्कृत-वक्षस्थलाय नमः । ॐ हरिगुण-मुक्ताहार-शोभितकण्ठाय नमः । ॐ श्रीरामनाम-परितुष्टि-विकसितवदनाय नमः । ॐ नामप्रभाव-स्वानुभव-बाष्पाकुल-दीप्रलोचनाय नमः । ॐ श्रीरामनाम-गानलय-लीनोज्ज्वल-सुमुखमण्डलाय नमः । ॐ तेजोमयगात्राय नमः । ॐ सत्त्वमूर्तये नमः । ॐ सगुणोपासकाय नमः । ॐ नादोपासक-वरिष्ठाय नमः । २४ ॐ श्रीराममन्दिर-झणझणायित-घण्टामणये नमः । ॐ शतकोटि-रामतारकमन्त्र-जपकाय नमः । ॐ श्रीरामध्यान-लीन-सम्मूर्च्छिताय नमः । ॐ श्रीराम-साक्षात्कारप्राप्त-महात्मने नमः । ॐ श्रीरामेण सह सरस-सम्भाषिणे नमः । ॐ श्रीरामार्पण-देहात्मने नमः । ॐ श्रीरामनाम-स्मरण-सुखस्थिताय नमः । ॐ श्रीरामकथा-सुधारस-पानमत्ताय नमः । ॐ श्रीरामभक्तिसाम्राज्य-चक्रवर्तिने नमः । ॐ श्रीसीताराम-नित्यपूजोत्सव-प्रमुदितहृदयाय नमः । ॐ श्रीरामाभरण-रागरत्नमालिका-विरचनाय नमः । ॐ श्रीरामनाम-महिमोद्घोषि-घनस्वनाय नमः । ३६ ॐ मधुरस्वर-जित-वीणावेणवे नमः । ॐ श्रुतिमनोहर-सुस्वरातिमञ्जुल-रवाय नमः । ॐ कलोत्तालामृतधारा-वाक्प्रवाहिणे नमः । ॐ श्रीरामसन्निधि-मधुस्रावि-गानानन्द-परिनर्तनाविष्टोन्मादिताय नमः । ॐ तारकनाम-स्मरण-ध्यान-समाधिस्थाय नमः । ॐ श्रीरामचन्द्र-सान्निध्य-पुलकिताय नमः । ॐ सारसपादार्पित-हृदयारविन्दाय नमः । ॐ नित्य-भजनोत्सव-निरताय नमः । ॐ भजनामृत-निमग्नाय नमः । ॐ नामकुसुमार्चन-रोमाञ्चिताय नमः । ॐ पावन-सुचरिताय नमः । ॐ सुस्वरगानार्द्राय नमः । ४८ ॐ सरिगमपधनि-वर-सप्तस्वरानन्द-नर्तनाह्लादिताय नमः । ॐ साक्षात् सुस्वरदेवतायै नमः । ॐ मूलाधारज-नाद-रहस्यज्ञ-नादयोगिने नमः । ॐ नादविद्या-मर्माभिज्ञ-गानवारिधये नमः । ॐ स्वररागसुधारसयुतभक्ताय नम । ॐ रागसुधारसपानरञ्जिताय नमः । ॐ नादसुधारसाकृतये नमः । ॐ गीतामृत-सार-वर्षिणे नमः । ॐ भक्ति-सङ्गीत-ज्ञानार्णवाय नमः । ॐ स्वरार्णवमर्मज्ञाय नमः । ॐ वीणावादन-तत्त्वज्ञाय नमः । ॐ श्रुतिशास्त्र-विशारदाय नमः । ६० ॐ भावरागतालमोदिने नमः । ॐ रागताललयलास्यरूपाय नमः । ॐ तुम्बर-सहित-गानलोलाय नमः । ॐ शिञ्जान-झल्लरी-मञ्जीर-नर्तनाय नमः । ॐ मृदङ्गनादमोदिताय नमः । ॐ सुशोभन-सप्तस्वर-सुन्दरदेवता-भजनकाय नमः । ॐ नाद-पञ्जर-कीराय नमः । ॐ गानगगनोर्ध्वगमन-मधुगायनाय नमः । ॐ सङ्गीतवन-नर्तन-मयूराय नमः । ॐ सङ्गीतानन्दसागर-विहार-वैसारिणाय नमः । ॐ श्रुतिलय-समुद्र-परिप्लुताय नमः । ॐ ध्यानगङ्गास्नानानन्दिताय नमः । ७२ ॐ गान्धर्व-गानविद्या-परिनैष्ठिकाय नमः । ॐ प्राणानल-संयोग-समुत्थ-प्रणवनाद-रहस्योपदेष्ट्रे नमः । ॐ श्रीगायत्रीहृदय-सूक्ष्मरूप-प्रकाशनाय नमः । ॐ अज्ञानतिमिरादित्याय नमः । ॐ साक्षादग्नये प्रज्वलच्छुचये नमः । ॐ मानवरूप-भूसञ्चरित-दैवताय नमः । ॐ तामसनिद्रा-भञ्जनाय नमः । ॐ तापस-हृदयताप-निर्वापकाय नमः । ॐ भयनाशनाय नमः । ॐ भवसागरोल्लङ्घनानुकूल-मारुतये नमः । ॐ संसार-मकरघ्न-चक्रायुधाय नमः । ॐ आशापाश-बन्धन-विच्छेत्रे नमः । ८४ ॐ शरणागत-हृत्खेद-शमनाय नमः । ॐ शिष्य-मनोनाश-कारकाय नमः । ॐ स्वभक्त-मनोमन्दिर-ज्वलज्ज्योतीरूपाय नमः । ॐ आश्रित-हृदयालय-नित्यवासाय नमः । ॐ प्रणयि-प्राणार्चिताय नमः । ॐ प्रपन्नानन्यगतये नमः । ॐ उपासकानुरागैकास्पदाय नमः । ॐ आराधयितृ-जीवनाधाराय नमः । ॐ शिष्यहृदय-पुष्पसुगन्ध-भक्तिमधु-रसिक-भृङ्गाय नमः । ॐ सङ्गीतसौभाग्यप्रदायकाय नमः । ॐ सुशरीर-सुस्वरानुग्राहिणे नमः । ॐ शरणार्थि-परिनिर्वृत्तिभूताय नमः । ९६ ॐ मोक्षमार्गदर्शकाय नमः । ॐ नादोपासनतत्पराय नमः । ॐ नादात्मकश्रीरामतन्मयाय नमः । ॐ ब्रह्मानन्दचिन्मयाय नमः । ॐ सच्चिदानन्दपरिपूर्णाय नमः । ॐ सङ्गीतानन्दसाराय नमः । ॐ सङ्गीतयोगब्रह्मनिष्ठाय नमः । ॐ नादचिन्तामणये नमः । ॐ नादोत्तुङ्गश‍ृङ्ग-दीपाङ्कुराय नमः । ॐ तेजोमय-जाज्वल्यमान-परमात्म-निलीनाय नमः । ॐ साक्षात्परब्रह्मणे नमः । ॐ श्रीत्यागब्रह्मसद्गुरवे नमो नमः । १०८ ॐ इति सद्गुरुश्रीत्यागराजस्वामिनः शुभचरणयुगपुष्पे गुरुशरणार्थिपुष्पया अनुरागेण कृता अष्टोत्तरशतनामावलिः समर्पिता । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Sadguru Shri Tyagabrahma Ashtottarashata Namavalih
% File name             : sadgurushrItyAgabrahmAShTottarashatanAmAvaliH.itx
% itxtitle              : sadgurushrItyAgabrahmAShTottarashatanAmAvaliH (puShpA shrIvatsena virachitA)
% engtitle              : sadgurushrItyAgabrahmAShTottarashatanAmAvaliH
% Category              : deities_misc, puShpAshrIvatsan, aShTottarashatanAmAvalI, gurudeva, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Shrivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan  nvvathsan at gmail.com
% Proofread by          : N V Vathsan  nvvathsan at gmail.com
% Source                : Sadguru Sri Tyagabrahma Pushpanjali 2015
% Indexextra            : (Book with translationCollection)
% Latest update         : October 19, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP