सद्गुरुश्रीत्यागब्रह्मपञ्चशती

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्मपञ्चशती ॥ ॐ गुरुदेवाय विद्महे स्वरज्योतिषे धीमहि । तन्नस्सुपादः प्रचोदयात् ॥ अथ पञ्चशती । ॐ ॐ पञ्चनदक्षेत्र-सञ्चरित-परमगुरवे नमः । ॐ उञ्छवृत्ति-धर्म-चारिणे नमः । ॐ उत्तम-भक्तिमार्ग-गानिने नमः । ॐ प्राभातिक-प्रादोषिक-गान-नीराजनानुशासिने नमः । ॐ घनीभूताष्टाङ्गयोग-नादयोगाचार्याय नमः । ॐ उद्दीप्र-पवित्र-गात्राय नमः । ॐ अतितेजस्-सुमुखाय नमः । ॐ करुणार्द्र-देदीप्यमान-नयनकुसुमाय नमः । ॐ गानामृतकलश-कण्ठाय नमः । ॐ सुन्दरतर-कोमल-हृदयाय नमः । ॐ भक्तालम्बन-कराम्भोजाय नमः । ॐ भक्त-हृत्तटाक-पावनकर-पद-कोकनदाय नमः । १२ ॐ नैश्चिन्त्य-प्रद-भद्र-पदच्छायाय नमः । ॐ गुरुपाद-दृढग्राहि-क्षिप्रानुग्राहिणे नमः । ॐ शरणागतात्मताप-विरोपण-शुभ-स्पर्शनाय नमः । ॐ निरुपाय-वैकल्यप्रचुर-चरणपतित- वात्सल्योपतारकोद्ग्रभणाय नमः । ॐ सुधामय-दृष्टि-परित्रात-भक्ताय नमः । ॐ कोटिसूर्य-प्रकाश-मन्दीकर-दीप्ततेजसे नमः । ॐ भक्ताश्रुबिन्दु-स्फटिकमणिमाला-स्फुरितप्रभायै नमः । ॐ वज्रभक्त्यन्वित-शिष्याध्यक्षावरोकिणे नमः । ॐ रागार्द्र-हृदय-भक्तानुरागोपगूहन-निबद्धाय नमः । ॐ वन्द्रान्तश्चक्षुस्-सर्वकाल-समक्षाय नमः । ॐ वन्द्र-हृद्ग्रन्थि-भिदे नमः । ॐ संशयच्छिदे नमः । २४ ॐ शिष्यान्तःसुप्त-चिच्छक्ति-जागरयितृ-सद्गुरवे नमः । ॐ शिष्यचित्त-ज्ञानज्वालोद्दीपकाय नमः । ॐ परिमार्गि-पारमार्थिक-मार्गिणे नमः । ॐ नादोपासन-मार्ग-निर्देष्ट्रे नमः । ॐ सङ्गीताञ्जलि-समीहित-सपर्यूपगापयित्रे नमः । ॐ शिष्यशरीरवेणु-सुस्वरोपध्मानाय नमः । ॐ देहोद्भव-नाद-दिव्य-प्रणवाकाराभिव्यञ्जकाय नमः । ॐ सप्तस्वर-स्वरूप-स्फोटयित्रे नमः । ॐ स्वर-जाति-मूर्च्छना-भेदान्तर्-ज्ञापयित्रे नमः । ॐ स्वर-रागलयज्ञानदात्रे नमः । ॐ रागलय-भजन-पराङ्गव-प्लावयित्रे नमः । ॐ स्वर-समुद्र-पार-दर्शयित्रे नमः । ३६ ॐ सुस्वर-सुरगङ्गा-स्नापयित्रे नमः । ॐ स्व-गान-सुधारस-पाययित्रे नमः । ॐ श्रीरामनामगान-सोमपान-मादयित्रे नमः । ॐ शिष्यहृन्-नादपुष्प-विकचीकर्त्रे नमः । ॐ नादयोगनिष्ठानुग्राहिणे नमः । ॐ अग्रे पृष्ठे उभयपार्श्वयोस्सदा भक्तायाः परिरक्षकाय नमः । ॐ अनन्योपासिकायाः क्षणमप्यपरोक्षाय नमः । ॐ भक्तचित्तान्यूनव्यापिने नमः । ॐ भावस्थ-हृद्-द्योतन-सवित्रे नमः । ॐ उपासक-शरीरालय-सुवासिने नमः । ॐ ध्यानस्थान्तस्थाय नमः । ॐ अनवरत-मननकान्तरात्म-समावेशिने नमः । ४८ ॐ मानुषतन्वाश्रित-ज्ञानपतये नमः । ॐ मनुष्यजीवनाढ्यङ्करण-सहस्रिय-सुकृतिदाम्ने नमः । ॐ भुक्तिमुक्तिप्रद-भद्रकीर्तन-प्रसादिने नमः । ॐ भक्तिरस-परिपूर्ति-विवृत-कृतिवार-प्रतिपादयित्रे नमः । ॐ सद्विषय-गुटिकारूप-कृतिवृन्द-प्रतिपादक-वृन्दारकाय नमः । ॐ सर्वजनीय-मधुश्च्युदुपदेशसार-निर्जर-कीर्तन- निःसार-प्रसादाय नमः । ॐ श्रीरामनाम-मधुरित-मधुगान-सर्वजन-रामभक्त्यावहाय नमः । ॐ मनआवृत्ति-स्थापन-श्रीरामचिन्तन-नामकीर्तन-जिन्वित्रे नमः । ॐ अन्तवद्देहातीतानन्तात्म-स्वरूप-प्रकाशयित्रे नमः । ॐ अनृतपूजन-जीवनोपक्रोशन-चिच्छुद्ध्युपदेशन- निजभक्त्युपसेचन-गीताचार्याय नमः । ॐ वाक्तैक्ष्ण्य-पटुतमाय नमः । ॐ अनिर्वचनीय-स्वादुमय-वाक्प्रभावाय नमः । ६० ॐ श्रीरामगानैकार्थावतारिणे नमः । ॐ सहजसमाधिस्थ-सङ्गीतस्वामिने नमः । ॐ गीतोपनिषत्सार-मधुदोह-श्रोत्राभिराम-सुकीर्तनानुग्राहिणे नमः । ॐ सप्तस्वरभूषित-नादरङ्गरङ्गण-श्रीराम-नादाकृति- सुस्वरगान-नुतये नमः । ॐ स्वर-राग-लय-ज्ञान-भक्ति-वैराग्य-भावानन्द- नाद-नवरत्न-खचित- हाटक-हृन्मण्डप-श्रीराम-ध्यानाभिनिविष्टाय नमः । ॐ द्राक्षारस-नवरसयुत-कृतिसंवर्त- श्रीरामभजन-सम्मत्ताय नमः । ॐ निगमार्थ-निजवाक्-स्वरशुद्धि-सद्भक्ति-पूरित- सुश्राव्य-गान-हारित-हरये नमः । ॐ यति-विरति-युत-कृतियुक्तिज्ञ-सद्भक्ताय नमः । ॐ प्रासानुप्रासालङ्कार-निपुणाय नमः । ॐ यान्तभान्त-नुति-धान्तथान्त-निशान्ताय नमः । ॐ नैगम-शास्त्र-पुराणागमार्थ-संक्षेप-शतराग-कृतिरत्न- रञ्जित-रामाय नमः । ॐ भजनानन्द-कीर्तन-कारिणे नमः । ७२ ॐ सन्तत-नियमसहित-नामसङ्कीर्तनाविप्लुत-महातपस्विने नमः । ॐ सङ्गीतार्णव-पारावारीण-सुरगायनाय नमः । ॐ मथित--रामामृतक-गान-क्षीरोदाय नमः । ॐ अनुरागि-हृत्-सङ्गीतोत्कण्ठार्णश्चन्द्रोदयाय नमः । ॐ रागानुरक्त-हृदयानुराग-सागर-सुस्वर-शुभ्र-विकिरण- सङ्गीत-शीतकिरणाय नमः । ॐ शीतल-करुणाकिरण-परिवृत्त-तेजसानन्द-सङ्गीत- पीयूषनिधये नमः । ॐ उपासक-हृदयाब्ध्यनुराग-तरङ्गोत्थापन-सङ्गीतसोमाय नमः । ॐ सङ्गीत-ब्रह्मानन्द-सुधाम्बुधि-गभीर-मर्म-विरोचिष्णवे नमः । ॐ मायावृत-संसार-सागर-निमग्न-कृपणोद्धारकाय नमः । ॐ तमोऽन्ध-प्रसर-भवोद-क्षितिजोदर्चिषे नमः । ॐ मनोऽन्धापनोदक-गान-विरोचनाय नमः । ॐ अज्ञान-तिमिरावृत-धरणीतल-प्रद्योतन- प्रज्ञान-सूर्याय नमः । ८४ ॐ अविद्यान्धापसारण-शुद्धज्ञानप्रकाश-सङ्गीत-द्युमणये नमः । ॐ उग्रोज्ज्वल-शुचिरश्मि-मलिन-मनोवृत्ति-भस्मीकर--भासवे नमः । ॐ गीत-वाद्य-नृत्य-सङ्गीत--श‍ृङ्गाटकोद्द्योतकाय नमः । ॐ भक्त-मानस-सरोवर-भावानन्द-राग-रञ्जकाय नमः । ॐ निजभक्त-स्वावेश-गुरुदेवाय नमः । ॐ फलहेतु-पामर-दूर-परवस्तुने नमः । ॐ मनःशुद्धि-रहित-पूजा-तिरस्कर्त्रे नमः । ॐ सुशुद्ध-मानस-पुष्पार्चन-स्वीकर्त्रे नमः । ॐ मनोमौनकरसद्गुरवे नमः । ॐ निरेभ-मानसगुहा-निध्याताय नमः । ॐ निरेभ-मानस-स्पष्ट-क्वणित-दिव्यवाण्यै नमः । ॐ सान्धकार-मानसगुहा-दीपकाय नमः । ९६ ॐ स्व-तेजोरश्मि-मालिने नमः । ॐ निश्चल-चित्त-सरसी-संक्रान्तात्म-स्वरूपाय नमः । ॐ पूजक-हृदयाब्ज-विरोचनाय नमः । ॐ रागोक्तये नमः । ॐ भक्त-प्रणयासिद्धाय नमः । ॐ भक्त-प्राणाभिन्नाय नमः । ॐ प्रणयार्द्र-भक्तात्मीयाय नमः । ॐ मनोवेग-प्रशमन-प्रशान्त-प्रणवाय नमः । ॐ प्रणवान्तस्थ-परवस्तुने नमः । ॐ प्रादुर्भूत-सुस्वरज्योतिषे नमः । ॐ श्रोत्र-जिह्वामृत-नाम्ने नमः । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । १०८ ॐ अद्वैतसाराय नमः । ॐ आनन्दामृत-सङ्गीत-सागराय नमः । ॐ इह-पर-साधनाय नमः । ॐ ईश्वरदर्शकाय नमः । ॐ उदारधिये नमः । ॐ ऊर्ध्वभासिने नमः । ॐ ऋग्मिय-ऋषये नमः । ॐ एकब्रह्मणे नमः । ॐ एकाक्षर-गूढ-परमात्मने नमः । ॐ ऐकान्तिक-नादयोगिने नमः । ॐ ओंकारस्वरूपिणे नमः । ॐ औपनिषदसार-सङ्गीताकृतये नमः । १२० ॐ कलहंसाय नमः । ॐ कालभय-हरणाय नमः । ॐ किरणमय-गानसूर्याय नमः । ॐ कीर्तित-रामचन्द्राय नमः । ॐ कुलधन-श्रीरामावृत्त-जीवनाय नमः । ॐ कूजित-रामराम-स्वर-जित-सुस्वराय नमः । ॐ कृष्णलीलास्तव-मधुर-गीतकाराय नमः । ॐ क्लृप्तिदाय नमः । ॐ केवलात्मने नमः । ॐ कैवल्यप्रद-नादोपासन-मार्गोपदेशकाय नमः । ॐ कोकिलगान-पुष्पाञ्जलि-भाग्यप्रदाय नमः । ॐ कौसल्या-सुकुमार-गुण-गानोल्लसिताय नमः । १३२ ॐ क्रमिक-श्रीसीतारामार्चार्चनाराधन-गान-भजन- नित्योत्सव-निरताय नमः । ॐ क्रान्तदर्शिने नमः । ॐ क्रियायोगोदाहृति-ज्ञानव्यक्तये नमः । ॐ क्रीडाविनोदि-श्रीकृष्ण-लीलाविनोद-गानविनोदिने नमः । ॐ क्रोडीकृत-गानानन्द-श्रीरामाय नमः । ॐ क्लान्तिच्छिद्-गानानन्दरूपाय नमः । ॐ क्लिन्नहृदे नमः । ॐ क्लेशापहाय नमः । ॐ क्वणित-वीणा-स्वरित-प्रणवाय नमः । ॐ क्षपानाथ-लज्जापयितृ-श्रीरामचन्द्रानन-वर्णन-गाननाथाय नमः । ॐ क्षालित-भक्तदुरिताय नमः । ॐ क्षितिजाकान्त-दास-धौरेयाय नमः । १४४ ॐ क्षीराब्धि-कन्यका-रमण-रागाब्धि-रामकाय नमः । ॐ क्षुद्र-चिन्ताकुल-चित्त-वन-कुठार-गीताय नमः । ॐ क्षेमंकराय नमः । ॐ क्षेत्रज्ञाय नमः । ॐ क्षैत्रज्ञदाय नमः । ॐ खगाधिप-वाहन-श्रीमन्नारायण-नामभजन-गानाधिपाय नमः । ॐ खाण्डव-नाम-मधुरित-गान-मधु-धाराधराय नमः । ॐ खिन्नोन्मनस्कैकायतनाय नमः । ॐ खेदकर-तापत्रयोत्खेदाय नमः । ॐ ख्यान-वर्धनाय नमः । ॐ गङ्गीभूत-पोतनाय नमः । ॐ गाङ्गेय-गाथिने नमः । १५६ ॐ गिरा-माधुर्य-भूषणाय नमः । ॐ गीर्ण-सङ्गीत-गीतप्रिय-श्रीरामाय नमः । ॐ गीतार्थ-भाव-पुष्टि-वाङ्माधुर्यानुपमाय नमः । ॐ गीतवाद्यलय-ज्ञानदाय नमः । ॐ गुरुदेवाय नमः । ॐ गूढोत्मने नमः । ॐ गृत्स-कवीशाय नमः । ॐ गेयराजाय नमः । ॐ गोपाल-गांमालालङ्करिष्णवे नमः । ॐ गोपिका-काम-कामिने नमः । ॐ गोविन्द-नामसङ्कीर्तन-वन्दिने नमः । ॐ गोविन्द-नारायण-हरिनाम-सङ्कीर्तनोत्पुलकाय नमः । १६८ ॐ ग्रथित-भक्तान्तर्भावना-मणिमाला-विभूषिताय नमः । ॐ ग्रहपीडा-निग्रहण-हरिभजन-प्रचोदिने नमः । ॐ ग्लानि-विद्रावणाय नमः । ॐ घन-रव-गम्भीर-स्वराय नमः । ॐ घूर्णमानसोद्वेग्यनन्यभागाश्वासनाय नमः । ॐ घोर-भवग्राह-विमोचनाय नमः । ॐ चरणयुग-दृढग्राह्युद्बाष्पोद्भावयित्रे नमः । ॐ चारुस्वर-सत्त्वोत्साह-प्रसादस्थाय नमः । ॐ चित्स्वरूपाय नमः । ॐ चीर्ण-रामनाम-जप-स्मरण-व्रतिने नमः । ॐ चुम्बित-नाद-हिमाद्रि-शिखर-नामानन्द-वारिधराय नमः । ॐ चेतनाचेतन-सूक्ष्मव्यापिने नमः । १८० ॐ चैतन्यरूप-सर्वव्यापिने नमः । ॐ चोदयन्मति-गीतकाचार्याय नमः । ॐ च्यावित-नादशक्तये नमः । ॐ छन्द-रामचन्द्र-गानच्छन्द-वन्द्र-चन्द्राय नमः । ॐ छायामण्डल-सम्परिक्षिप्ताय नमः । ॐ छिद्रहृच्छमनाय नमः । ॐ छुरित-रामचन्द्रकिरण-स्वर-सुन्दरमूर्तये नमः । ॐ जयराम-जयगेय-घोषयित्नवे नमः । ॐ जाड्यापाकर्त्रे नमः । ॐ जितानन्यभक्तमानसाय नमः । ॐ जितात्मने नमः । ॐ जीवन्मुक्ताय नमः । १९२ ॐ जुष्ट-रामयुक्ताय नमः । ॐ जूतिमन्-नादगङ्गायै नमः । ॐ जृम्भित-नादपुष्पार्चिताय नमः । ॐ जेन्य-नाद-वसुधारायै नमः । ॐ ज्ञातसर्वस्वाय नमः । ॐ ज्ञीप्सुचक्षसे नमः । ॐ ज्ञेय-नादरहस्य-निधये नमः । ॐ ज्योतिष्टमाय नमः । ॐ ज्वलत्-सुस्वर-नभोमणये नमः । ॐ झङ्कार-रामनामश्रुतिकर-दैवतुम्बराय नमः । ॐ झाङ्कृत-गानापाताय नमः । ॐ झिल्लीझञ्झन-भजन-नर्तनानन्दरूपाय नमः । २०४ ॐ टलनोपशमनाय नमः । ॐ टालोद्वेलित-शिष्य-वृषयाय नमः । ॐ टिप्पणीभूत-स्वरार्णव-ग्रन्थाय नमः । ॐ टीकित-नादरहस्याय नमः । ॐ टेपित-घृणार्द्र-वीक्षिताय नमः । ॐ ठक्कुररूप-श्रीरामदैव-पूजापराय नमः । ॐ ठक्कुररूपाधिष्ठितावदात-शिष्य-पूजागृह-दैवाय नमः । ॐ डमरु-सशब्द-शिव-हाटकाकृति-हृन्नालीक-दर्शनाय नमः । ॐ डाङ्कृत-रामराम-गानघनाय नमः । ॐ डिण्डिम-घुषित-तारकनाम्ने नमः । ॐ डीन-गानवरूथाय नमः । ॐ ढौकित-नादब्रह्मानन्द-श्रीत्यागब्रह्म-गुरुनाथाय नमो नमः ॥ २१६ ॐ तन्त्रीस्वरस्वराय नमः । ॐ तारकनामप्रियाय नमः । ॐ तिमित-मनः-श्रुत-प्रणवाय नमः । ॐ तीर्थीकृत-पञ्चनदक्षेत्राय नमः । ॐ तुङ्ग-तरङ्ग-कोलाहल-सप्तस्वरोर्मिमालिने नमः । ॐ तूष्णींस्थानोत्थोंकारनादाय नमः । ॐ तृष्य-सङ्गीतार्थाय नमः । ॐ तेजोऽमृतमय-गानमूर्तये नमः । ॐ तैजस-नाद-भासन्ताय नमः । ॐ तोयात्मने नमः । ॐ तौर्यत्रिकौकसे नमः । ॐ त्यागराजाय नादब्रह्मणे नमः । २२८ ॐ त्रसन-प्रशमनाय नमः । ॐ त्राणच्छायाय नमः । ॐ त्रिगुणातीताय नमः । ॐ त्रिताप-रहिताय नमः । ॐ त्रुटिमपि भक्ताया अनपेताय नमः । ॐ त्रैलोक्यातीत-नाद-विबुधाय नमः । ॐ त्वेषद्युम्नाय नमः । ॐ दयालवाल-श्रीरामानुराग-गानालवालाय नमः । ॐ दान्त-संरक्षक-गानसँल्लीनाय नमः । ॐ दिनमणिवंश-तिलकानुदिन-गान-पुलकाय नमः । ॐ दीनजनावन-गान-संस्तावनाय नमः । ॐ दीनार्ति-भञ्जन-दिनरात्रि-भजनाय नमः । २४० ॐ दुःख-शोक-परित्राणाय नमः । ॐ दूर-प्रसारित-कीर्तन-श्रवसे नमः । ॐ दृढभक्त-स्वीयाय नमः । ॐ देह-मन-आरोग्यप्रदाय नमः । ॐ दैविक-गान-प्रसाददाय नमः । ॐ दोलोत्सव-दिव्यगान-प्रसिद्धाय नमः । ॐ दौर्बल्यापहाय नमः । ॐ द्युम्नवते नमः । ॐ द्युक्षाक्ष-दीक्षागुरवे नमः । ॐ द्योतित-स्वरार्णवाय नमः । ॐ द्रष्टुकामि-सम्यताञ्जल्यन्तरात्म-प्रकाशीभूताय नमः । ॐ द्राक्षापाक-सांसिद्धिक-सुकीर्तन-भावकाय नमः । २५२ ॐ द्रुतमानसोपसेवकावसादावसारणाय नमः । ॐ द्वन्द्व-दुःख-चातनाय नमः । ॐ द्वन्द्वातीताय नमः । ॐ द्वारका-निलय-नाम-तारक-निलयाय नमः । ॐ द्विकरेहपरार्थ-सङ्गीत-ज्ञानमूलाय नमः । ॐ धर्मात्म-श्रीराम-भक्त्यात्मकाय नमः । ॐ धारणायोग-प्राप्याय नमः । ॐ धाराधराभ-शरीर-श्रीराम-गानवार-वर्षण- स्वर-धाराधराय नमः । ॐ धिक्कृत-विषयासक्त-फलेहित-भिन्न-मानस-पूजाय नमः । ॐ धीर-सङ्गीतसमीराय नमः । ॐ धुनिमद्गान-सरिद्वरायै नमः । ॐ धूपित-मानसात्मताप-धूपिताय नमः । २६४ ॐ धृतमानसानुसारणासङ्ग-सङ्गीतानन्ददाय नमः । ॐ धेष्ठगुरुवराय नमः । ॐ धैर्यधाय नमः । ॐ धोरण-मधुर-गान-नित्याञ्जलीप्सा-परिपूरकाय नमः । ॐ धौतात्म-गानाराधन-प्रीताय नमः । ॐ ध्यायमान-गुरुदेवाय नमः । ॐ ध्यान-तत्पर-दृष्टि-गोचराय नमः । ॐ ध्रणित-ध्यान-धन्यताय नमः । ॐ ध्रुव-सङ्गीत-सिद्धये नमः । ॐ ध्वनित-रामराम-पटुस्वर-स्वाकारालयाय नमः । ॐ नव-तुलसी-दल-रागानुरागार्चित-रामाय नमः । ॐ नवनीत-सम-रवाय नमः । २७६ ॐ नन्दित-नाम-कीर्तनाय नमः । ॐ नर्दित-नाम-श्रेयसे नमः । ॐ नर्तित-नाम-कीर्तनानन्दाय नमः । ॐ नदित-नाम-तारकाय नमः । ॐ नाद-मार्गाग्र्याय नमः । ॐ निरालम्बन-नाद-विद्यार्थ्यैक-गतये नमः । ॐ निराकारोंकार-गूढाय नमः । ॐ निर्भासित-नाद-नभसे नमः । ॐ नीरधर-स्वरगाम्भीर्याय नमः । ॐ नुतिगीत-सहस्र-जनकाय नमः । ॐ नूतन-कीर्तन-सुमार्चित-रामाय नमः । ॐ नृत्य-गीत-रूप-रागदैवताय नमः । २८८ ॐ नेत्रानन्द-श्रीराम-रूप-लावण्य-गानानन्द-मयाय नमः । ॐ नैत्य-गानाञ्जलि-प्रतीताय नमः । ॐ नोदित-नादोपासनाय नमः । ॐ नौकाचरित्र-गेयनाटक-श्रीकृष्णलीला-स्तवित्रे नमः । ॐ न्युङ्ख-कृति-पुष्पोपासन-प्रीताय नमः । ॐ पवनज-सतत-सेवित-भजनानन्द-कीर्तन-सेवितरामाय नमः । ॐ पवनज-स्तुतिपात्र-प्रमोदन-पावन-नुतिगात्रे नमः । ॐ पावन-श्रीराम-भक्ति-श्रेयः-प्रमाणीकर्त्रे नमः । ॐ पिपासित-नामामृत-पानाय नमः । ॐ पीत-नामकीर्तनानन्दताय नमः । ॐ पुण्यरूप-श्रीराम-दर्शनानन्द-पुण्यरूपाय नमः । ॐ पूज्यगुरवे नमः । ३०० ॐ पृक्त-भक्तप्राणाय नमः । ॐ पृष्टिदीक्षागुरवे नमः । ॐ पेषित-नादार्थ-वरदाय नमः । ॐ पैतामह-श्रीसीताराममूर्ति-सङ्गीतेज्यापर-यजताय नमः । ॐ पोतन-श्रीरामनाम-मधुरगान-मदयित्नवे नमः । ॐ पौनरुक्त-नादोपासन-गरिम्णे नमः । ॐ प्यायन-स्वरामृत-स्रुते नमः । ॐ प्रतिक्षण-नामस्मरणातिजागराय नमः । ॐ प्रातस्तरां तुम्बर-सहित-सुस्वर-गानाञ्जल्यामोदिने नमः । ॐ प्राञ्जलि-तथ्योपचार-प्राण-प्रसून-पुष्पोपहार-प्रमोदिने नमः । ॐ प्रियभाषिणे नमः । ॐ प्रियङ्कर-गुरुनाथाय नमः । ३१२ ॐ प्रीतिमय-गुरुदेवाय नमः । ॐ प्रीति-रसायन-सुकीर्तन-बोधकाय नमः । ॐ प्रुषित-मानसपुष्पावश्यायबिन्द्वश्र्वार्द्रगुरवे नमः । ॐ प्रुषित-पुष्पासवानुराग-गानार्द्रीभूत-गुरवे नमः । ॐ प्रेमार्द्र-मधुर-मय-गीत-श्रीराम-परिष्वङ्गाय नमः । ॐ प्रैय-विग्रह-सद्गुरुमूर्तये नमः । ॐ प्रोक्षित-श्रीरामचरणोदक--गानामृतकाय नमः । ॐ प्रौढ-रामभक्ति-चन्द्राय नमः । ॐ प्रौढ-नामकुसुम-नाद-पारिजाताय नमः । ॐ प्लुत-नाम-दिव्यगन्ध-नादानन्द-समीरणाय नमः । ॐ प्लाव्य-दिव्यगान-देवकुल्यायै नमः । ॐ फणिनाथ-तल्पग-सान्निध्यग-गाननाथ- श्रीत्यागराजगुरुनाथाय नमो नमः ॥३२४ ॐ फलदातृ-सद्गुरवे नमः । ॐ फल-निष्पत्तिद-सङ्गीत-योगमार्ग-नीथाय नमः । ॐ फलनिर्वृत्तिदाय नमः । ॐ फलित-परब्रह्म-श्रीरामाय नमः । ॐ फाल-प्रभान-भक्तानुराग-तिलकाय नमः । ॐ फुल्ल-नामानन्दारविन्द-नयनाय नमः । ॐ बंहिष्ठानुराग-प्रसृमराय नमः । ॐ बाष्पकण्ठ-भक्ताग्र-प्रादुर्भावाय नमः । ॐ बिठद्वयस-नादाकृतये नमः । ॐ बीजाक्षरोंकारान्तस्थ-नादशक्तये नमः । ॐ बुद्धियोगोपाश्रित-भक्त-चित्त-सतताश्रिताय नमः । ॐ बृहद्भास-सङ्गीत-ज्योतिषे नमः । ३३६ ॐ बोधगुरवे नमः । ॐ ब्रह्मज्ञानिने नमः । ॐ ब्रह्मस्वरूपाय नमः । ॐ ब्राह्ममुहूर्त-नादोपासन-प्रियाय नमः । ॐ भक्तिपूर्व-सुस्वर-गानानन्दिताय नमः । ॐ भगवद्गुण-गानलोलाय नमः । ॐ भाव-समाहिताय नमः । ॐ भिन्नहृद्-भिषजे नमः । ॐ भीतगायनोच्छ्वासयित्रे नमः । ॐ भुजगशयन-भजनानन्दिताय नमः । ॐ भूजामनोहराध्युषित-सुमानसाय नमः । ॐ भृतोत्तम-भक्तये नमः । ३४८ ॐ भेषज्य-सङ्गीताचार्याय नमः । ॐ भैरवीराग-सुकीर्तनानन्दितागाधादिदेव-दर्शन-भाग्याय नमः । ॐ भोगमोक्ष-प्रद-कीर्तनोपदेशकाय नमः । ॐ भौलीरागालापन-मधुरगान-श्रीराम-प्रातर्गेयाय नमः । ॐ भ्रमि-मानस-बाधा-निधनाय नमः । ॐ भ्रान्तिहराय नमः । ॐ भ्रूमध्यैक्यान्तरीक्षण-विलसित-नादशक्तये नमः । ॐ मङ्गलकर-दिव्यवाण्यै नमः । ॐ मङ्गलवपुषे नमः । ॐ मङ्गलायन-दिव्य-गानाचार्याय नमः । ॐ मानित-गानविद्या-प्रमात्रे नमः । ॐ मिष्ट-गीत-प्रसादिने नमः । ३६० ॐ मीर-रहित-सुस्वरार्णवाय नमः । ॐ मुखजित-सुधाकर-श्रीराम-गानजित-सुधामाधुर्याय नमः । ॐ मुनिजीवन-श्रीराम-गान-जीवन-मुनये नमः । ॐ मूकवच्छिष्य-पञ्चशतिनामावल्यर्चित-गुरवे नमः । ॐ मृदुतर-मधुर-त-वाग्भूषणाय नमः । ॐ मेघश्याम-गीर्मेघाय नमः । ॐ मैत्रीमयाय नमः । ॐ मोक्षोपायाय नमः । ॐ मौनगुरवे नमः । ॐ मौनोदीर्ण-नाद-दीधितये नमः । ॐ मौनश्रुति-श्वासाखण्ड-गानार्पिताय नमः । ॐ म्नात-सद्गुरुदेवाय नमः । ३७२ ॐ म्रक्षित-तारकनाम-धनाय नमः । ॐ यशस्कर-नादविद्या-भाग्यधेयाय नमः । ॐ याचिताचार्य-दर्शन-सहवर्तन-वरदाय नमः । ॐ युक्तमानस-शिष्य-लोकान्तरङ्ग-मर्म-वेदयित्रे नमः । ॐ युक्त-नामयोगाय नमः । ॐ येष्ठ-नाम-धारावाहिने नमः । ॐ योगेश्वर-नामजप-योग-पथकाय नमः । ॐ यौगिक-सङ्गीत-भक्तजा-भक्तजीवनाय नमः । ॐ रक्षितानन्यभक्ताय नमः । ॐ रघुवर-नुति-कृतिवाराय नमः । ॐ रागहराय नमः । ॐ रागवरदाय नमः । ३८४ ॐ राजराजवर-रामगानपर-त्यागराजगुरुवराय नमः । ॐ राजाधिप-रामनुति-गानाधिपाय नमः । ॐ राजित-रामचन्द्र-रागसुधाम्बुधये नमः । ॐ राजीवलोचन-रागार्द्रलोचनाय नमः । ॐ रिक्थ-कुलधन-राममूर्तये नमः । ॐ रीण-रामभक्ति-रोमकूपाय नमः । ॐ रुचित-राम-रूपरुचये नमः । ॐ रुत-रामभक्तिश्रेयसे नमः । ॐ रूढ--रामानुराग-रागरागिणे नमः । ॐ रूषित-रामरत्न-राग-कनक-माला-धराय नमः । ॐ रेभित-रामनाम-गानानन्दाय नमः । ॐ रैवत-राग-राधस्पतये नमः । ३९६ ॐ रोगहर-राग-निर्झराय नमः । ॐ रोमाञ्चनकर-गुरुवराय नमः । ॐ ललितपद-रचित-रागसुधा-स्यन्न-सुकीर्तनोद्भावकाय नमः । ॐ लाञ्छित-लाघव-सुकवित्वाय नमः । ॐ लिप्त-वासित-रामनाम-चन्दनसाराय नमः । ॐ लीन-सुस्वराय नमः । ॐ लुलित-मानस-शमन-सङ्गीतस्वनाय नमः । ॐ लून-मानसपुष्पार्पकान्तर्-नभोद्गम-प्ररोहाय नमः । ॐ लेश्यामयाय नमः । ॐ लोकातिग-नादशक्तये नमः । ॐ वर-सुस्वर-मूलकन्दाय नमः । ॐ वाग्वरदाय नमः । ४०८ ॐ वाचामगोचराय नमः । ॐ विद्याशयाय नमः । ॐ वीणावादन-वित्तिदाय नमः । ॐ वेदसन्नुत-श्रीराम-सन्नुतये नमः । ॐ वेदसार-श्रीरामनाम-नादसाराय नमः । ॐ वैदेहीभाग्य-गेय-भाग्यवते नमः । ॐ वैभोगरङ्ग-रङ्ग-गानरङ्गणाय नमः । ॐ व्याप्त-सुस्वरगानाय नमः । ॐ व्यालीन-भवारण्य-तारकाय नमः । ॐ शङ्ख-चक्रादि-धर-स्व-हृद्-धराय नमः । ॐ शङ्करप्रिय-प्रिय-शङ्करगेयाय नमः । ॐ शस्त-तारकनाम-महिम्ने नमः । ४२० ॐ शस्त-नादशक्तये नमः । ॐ शाश्वतिक-सङ्गीत-वरप्रसाददाय नमः । ॐ शिष्ट-नादोपासन-शुभचरिताय नमः । ॐ शीकित-सुस्वरानन्द-वरानन्द-कीर्तनाय नमः । ॐ शुभस्वराय नमः । ॐ शुभकराक्षय-कीर्तन-पुष्पोपमादाय नमः । ॐ शून्यवाद-व्यपरोपण-नामकीर्तन-बुधानाय नमः । ॐ श‍ृङ्गारशेखर-श्रीराम-गानानन्दशेखराय नमः । ॐ शेखरित-रामरत्न-ज्योतिषे नमः । ॐ शैलसार-दृढभक्तानुग्राहिणे नमः । ॐ शोधन-सङ्गीतशुभ्रायै नमः । ॐ शौभश्रीत्यागराजस्वामिने नमो नमः । ४३२ ॐ श्यामसुन्दरमूर्ति-गायन-सुन्दर-सप्तस्वरमूर्तये नमः । ॐ श्रद्धालु-गोप्त्रे नमः । ॐ श्रमिशिष्यान्तस्थामितात्मशक्ति-दीप-सन्धुक्षयित्रे नमः । ॐ श्रवस्य-प्रदाय नमः । ॐ श्रान्तमनस्-संवाहन-गीतामृत-परीवाहिणे नमः । ॐ श्रितानन्यभक्तावनाय नमः । ॐ श्रीरामतारक-महिमास्पदाय नमः । ॐ श्रुतिशुद्धात्मानन्द-गानाविष्याय नमः । ॐ श्रेष्ठतम-नाद-ब्रह्मवर्चसाय नमः । ॐ श्रैष्ठ्यद-नादाचार्याय नमः । ॐ श्रोत्रपेय-पेयूष-वाचे नमः । ॐ श्रौष्टि-सेवन-प्रीत-श्रीरामाय नमः । ४४४ ॐ श्लक्ष्णगिरे नमः । ॐ श्लाखित-सङ्गीतान्तरीक्षाय नमः । ॐ श्लाघित-सङ्गीतोपासनाय नमः । ॐ श्लिष्ट-श्लिष्टनिजभक्ताय नमः । ॐ श्लील-गानराजाय नमः । ॐ श्लेष-कविवराय नमः । ॐ श्लोकित-नादकीर्तये नमः । ॐ श्लोक्य-गानमूर्तये नमः । ॐ श्लोकित-गुरुवराय नमः । ॐ श्वसित-सुस्वराहराय नमः । ॐ श्वान्त-सुस्वर-सरोवराय नमः । ॐ श्वोवसीयसाय नमः । ४५६ ॐ षड्जाधार-श्रुतिमूलक-सङ्गीत-स्रोतसे नमः । ॐ षाडवौडव-सम्पूर्ण-रागसार-गृहीतदेहाय नमः । ॐ षोडशोपचाररूप-श्रीराम-नित्य-गान- पूजापर-परमभागवताय नमः । ॐ सङ्गीतप्रियाय नमः । ॐ सङ्गीतसद्मने नमः । ॐ सर्वत्र-सत्त्वाय नमः । ॐ सार-रामनाम-महिम-रहस्योपदेशन-सद्गुरवे नमः । ॐ सितराम-प्रेमबन्धनाय नमः । ॐ सीताराम-सततनिवास-सुकीर्तनजालाय नमः । ॐ सुमधुर-सप्तस्वरोपनिवेशिने नमः । ॐ सुस्वर-सुधारस-पूर्णाय नमः । ॐ सुस्वरामृत-रसायनाय नमः । ४६८ ॐ सुस्वराकाश-स्फुरन्-मेघदीपाय नमः । ॐ सुस्वरारण्यकाय नमः । ॐ सुस्वरविद्यासक्तैकाकि-मार्गिताय नमः । ॐ सुस्वरार्थि-मनोव्योम-वैयुष्टार्चिषे नमः । ॐ सूत्रधारि-श्रीराम-गान-सिद्धमानसाय नमः । ॐ सृष्ट-सूनृत-श्रीरामार्चन-सुकीर्तनायुताय नमः । ॐ सेवित-सुकवित्वाय नमः । ॐ सेवित-श्रीराम-सेवाकाराय नमः । ॐ सोत्कृष्ट-रामराम-मधुर-स्वराय नमः । ॐ सौमित्रि-सहित-श्रीराम-यागरक्षण-दर्शन-मधुर-गानाय नमः । ॐ स्तुतिगीत-मण्डल-शोभित-श्रीरामाय नमः । ॐ स्तोत्र-पुष्पावलि-मण्डित-सद्गुरवे नमः । ४८० ॐ स्थित-श्रीरामप्रज्ञाय नमः । ॐ स्थिर-प्रतिष्ठित-भक्तप्रज्ञाय नमः । ॐ स्निग्धदृष्टि-सङ्गीतशास्त्र-ज्ञान-सारूप्यदाय नमः । ॐ स्नात-रामगानगङ्गाय नमः । ॐ स्नेहितासङ्ग्यनुराग-चन्दनसाराय नमः । ॐ स्नेहलाय नमः । ॐ स्पष्टार्थ-तत्त्वाढ्य-गान-ज्ञानावबोधकाय नमः । ॐ स्पृहावन्-नादवरदाय नमः । ॐ स्फुरत्-सहस्रायुत-भास्कर-तेजाय नमः । ॐ स्फुट-रामनामचन्द्र-सुस्वरतारक-सङ्गीतपुष्कराय नमः । ॐ स्फूर्तिमन्-नामगानानन्दाय नमः । ॐ स्फूर्तिहेतुकाय नमः । ४९२ ॐ स्मृत-सुन्दर-रघुरामाय नमः । ॐ स्मेर-नाद-कुसुम-नाम-सुगन्धाय नमः । ॐ स्योनकृत्-सङ्गीतातिदेवाय नमः । ॐ स्मृत-मात्रावभासिने नमः । ॐ स्वच्छ-दिव्य-सङ्गीत-पुष्करिण्यै नमः । ॐ स्वरविद्यानिधये नमः । ॐ स्वरशुद्धि-प्रदाय नमः । ॐ स्वतन्त्रत्व-वरदाय नमः । ॐ स्वराक्षर-कदम्बक-सुवासिताय नमः । ॐ स्वादित-पूजक-भावाकूत-नैवेद्याय नमः । ॐ स्वीकृतानन्दित-निजभक्त-गानाञ्जलये नमः । ॐ स्वीयानन्यभक्तानन्त्योंकार-नादरूप-वृतिंकराय नमः । ५०४ ॐ हरिनामसङ्कीर्तन-हारिकण्ठाय नमः । ॐ हरिनामसङ्कीर्तन-श्रेयोपश्वसिताय नमः । ॐ हरिभक्ति-स्रवत्-सुकीर्तन-बोधि-चित्तये नमः । ॐ हास्यरसानुविद्ध-निन्दास्तुतिराजाय नमः । ॐ हितोपदेशसार-सुकीर्तनानुग्राहिणे नमः । ॐ हीनशक्तैकभक्तैकपर्त्रे नमः । ॐ हृद्गतसद्गुरवे नमः । ॐ हृदयपूर्व-भक्ति-पुष्पाञ्जल्यामोदिताय नमः । ॐ ह्लादुक-दिव्यस्वराय नमः । ॐ ह्लादित-भक्तानुराग-गानाय नमः । ॐ हेमकुम्भ-हृत्पूर्णानुराग-मध्वर्पिताय नमः । ॐ हैमन-सुस्वरार्णव-बालार्काय नमः । ५१६ ॐ श्रीरामबालार्क-सुवर्णीकृत-सुस्वरार्णवाय नमः । ॐ सर्वानन्द-सुख-रम्य-रमणीय-लावण्य-सञ्चयास्पदाय नमः । ॐ भक्तान्तःकरण-परिपूर्ण-व्यापिने नमः । ॐ भक्तान्तःकरण-भावित-सुवास-पुष्पार्पिताय नमः । ॐ भक्तिपुष्प-सङ्गीत-क्षिपण्यवे नमः । ॐ भक्तिसुरभित-गानमधुरित-निश्चलचित्त-पुष्पार्चिताय नमः । ॐ भक्त-हृद्गुहा-विकाशित-नादस्फूर्तये नमः । ॐ स्वर्णवन्नादतेजसे नमः । ॐ एकान्तयेवानुभूयमानाय स्वरोचिषे नमः । ॐ सुनादमूलातिगहन-प्रशान्तये नमः । ॐ नादब्रह्म-सूक्ष्मरूप-प्राणशक्तये नमः । ॐ स्वच्छ-प्रशान्त-मनःस्फुट-नादब्रह्मणे नमः । ५२८ ॐ नादबिन्दवे नमः । ॐ नादवलयिताय नमः । ॐ नादलयाय नमः । ॐ नादालयाय नमः । ॐ नादालयज्ञानदीपाय नमः । ॐ नादालयहृद्दैवताय नमः । ॐ नादार्चये नमः । ॐ नादार्चिताय नमः । ॐ नादसिद्धये नमः । ॐ नादातिशक्तये नमः । ॐ नादोपासक-स्वैकीभावक-नादातिगुरवे नमो नमः । ॐ नादब्रह्मानन्दसद्गुरुश्रीत्यागराजस्वामिने नमो नमः ॥ ५४० ॐ इति सद्गुरुश्रीत्यागराजस्वामिनः सुपादयुग्मपुष्पे गुरुपादयुक्तपुष्पया तथ्योपचारोपहारीकृता पञ्चशतीनामावलिः । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Sadguru Shri Tyagabrahma Panchashati
% File name             : sadgurushrItyAgabrahmapanchashatI.itx
% itxtitle              : sadgurushrItyAgabrahmapanchashatI (puShpA shrIvatsena virachitA)
% engtitle              : sadgurushrItyAgabrahmapanchashatI
% Category              : deities_misc, puShpAshrIvatsan, gurudeva
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Shrivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan  nvvathsan at gmail.com
% Proofread by          : N V Vathsan  nvvathsan at gmail.com
% Source                : Sadguru Sri Tyagabrahma Pushpanjali 2015
% Indexextra            : (Book with translationCollection)
% Latest update         : October 19, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP