सद्गुरुश्रीत्यागराजाष्टकम्

ॐ श्रीरामजयम् । श्रीः ॐ सद्गुरुश्रीत्यागराजस्वमिने नमो नमः । त्यागराजाय विद्महे । नादहिम्याय धीमहि । तन्नस्सद्गुरुः प्रचोदयात् ॥ अथ सद्गुरुश्रीत्यागराजाष्टकम् । सद्गुरुत्यागराजाय हिमशैलस्मृताय च । शैलोत्तुङ्गसुगुण्याय महात्मने नमो नमः ॥ १॥ नामगङ्गासुधाराय ज्ञानहिम्याचलाय च । प्राणसंस्फूर्तिकाराय पावनाय नमो नमः ॥ २॥ हिमगद्यप्रचोदाय गङ्गास्तोत्रप्रभूतये । गद्यपद्यप्रमोदाय गुरुदेवाय ते नमः ॥ ३॥ ध्यानगङ्गानिमग्नाय गानगङ्गाप्रसारिणे । ज्ञानगङ्गाप्रभावाय नमो मत्प्राणशक्तये ॥ ४॥ नारायणाप्तकामाय नागशायिसुगायिने । नादमण्डलवृत्ताय नादसद्गुरवे नमः ॥ ५॥ सप्तस्वराधिवासाय सद्गङ्गासदनाय च । सीतारामाभिरामाय सद्गुरुस्वामिने नमः ॥ ६॥ सत्यवाक्सत्यरूपाय सत्त्वातीतैकशक्तये । सत्यश्रीरामनिष्ठाय त्यागराजाय ते नमः ॥ ७॥ नमो मद्गुरुदेवाय नमो मङ्गलमूर्तये । नमो नादावताराय पुष्पार्चिताय ते नमः ॥ ८॥ ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्मचरणयुगले समर्पितं सद्गुरुश्रीत्यागराजाष्टकं सम्पूर्णम् । ॐ शुभमस्तु Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Sadguru Sri Tyagaraja Ashtakam
% File name             : sadgurutyAgarAjAShTakam.itx
% itxtitle              : sadgurutyAgarAjAShTakam (puShpA shrIvatsena virachitam)
% engtitle              : Sadguru Sri Tyagaraja Ashtakam
% Category              : deities_misc, puShpAshrIvatsan, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Himalaya Gadyam
% Indexextra            : (Translation, Collection
% Latest update         : April 14, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP