सर्पसूक्तम् १

सर्पसूक्तम् १

नमोऽस्तु सर्पेभ्यो ये के च पृथिविमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ १॥ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषामप्सूषदः कृतं तेभ्यः सर्पेभ्यो नमः ॥ २॥ या इषवो यातुधानानां ये वा वनस्पतीम्+ रनु । ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ ३॥ ऋग्वेद खिलानि (२.१४) स्वप्नस्स्वप्नाधिकरणे सर्वं निष्वापया जनम् । आ सूर्यमन्यांस्त्वापयाव्युषं जाग्रियामहम् ॥ ४॥ अजगरोनाम सर्पः सर्पिरविषो महान् । तस्मिन्हि सर्पस्सुधितस्तेनत्वा स्वापयामसि ॥ ५॥ सर्पस्सर्पो अजगरसर्पिरविषो महान् । तस्य सर्पात्सिन्धवस्तस्य गाधमशीमहि ॥ ६॥ कालिको नाम सर्पो नवनागसहस्रबलः । यमुनाह्रदेहसो जातो यो नारायण वाहनः ॥ ७॥ यदि कालिकदूतस्य यदि काः कालिकात् भयात् । जन्मभूमिमतिक्रान्तो निर्विषो याति कालिकः ॥ ८॥ आयाहीन्द्र पथिभिरीलितेभिर्यज्ञमिमन्नो भागदेयञ्जुषस्व । तृप्तां जुहुर्मातुलस्ये वयोषा भागस्थे पैतृष्वसेयीवपामिव ॥ ९॥ यशस्करं बलवन्तं प्रभुत्वं तमेव राजाधिपतिर्बभूव । सङ्कीर्णनागाश्वपतिर्नराणां सुमङ्गल्यं सततं दीर्घमायुः ॥ १०॥ कर्कोटको नाम सर्पो योद्वष्टी विष उच्यते । तस्य सर्पस्य सर्पत्वं तस्मै सर्प नमोऽस्तुते ॥ ११॥ सर्पगायत्री - भुजङ्गेशाय विद्महे सर्पराजाय धीमहि । तन्नो नागः प्रचोदयात् ॥ १२॥ नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ । ये वा॑ व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ४। २। ८॥ तैत्तिरीयसंहिता First three are from Taittiriya Samhita 4.2.8 Number 4-11 are from Rigveda Khilas AdhyAya 2 14 related to Mandala 7-3 Proofread by PSA Easwaran
% Text title            : sarpasUktam 1
% File name             : sarpasUktam.itx
% itxtitle              : sarpasUktam 1 (Rigveda evam yajurvedAntargatam)
% engtitle              : sarpasUktam 1
% Category              : deities_misc, sUkta, svara
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : In the video chanting, the first verses are chanted in the end. Rigveda Khilas (3) adhyAya 2, khilAni 14
% Indexextra            : (Videos 1, 2, Rigveda khilANi 2, 1, 2, 3)
% Latest update         : May 31, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org