श्रीसुन्दरराजस्तोत्रम्

श्रीसुन्दरराजस्तोत्रम्

लक्ष्मीदिव्यकरारविन्दमृदुलं सम्फुल्लपद्मारुणं ब्रह्मेशानसुरासुरेन्द्रकनकश्रीमौलिनीराजितम् । वज्राब्जध्वजशङ्खचक्रविलसत्कल्पाङ्कुशैर्लाञ्छितं वन्दे सुन्दरराजपादयुगलं श्रीभूषणैर्भूषितम् ॥ १॥ श्रीमन्तः शठकोपसंयमिमुखा वैकुण्ठभक्तास्तु ये तेषां श्रेष्ठतमो द्विजोत्तमवरः श्रीविष्णुचित्तो महान् । यस्मिन् श्रीमधुरापुरे त्वभिजगौ श्रीमङ्गलाशासनं तं वन्दे मधुराधिराजममलं व्यूहात्मकं सुन्दरम् ॥ २॥ श्रीमान् श्रीपरतत्त्वनिर्णयमनाः श्रीवल्लभाख्यः प्रभुः सम्पत्पूर्णगुरूत्तमा दिवि बुधानाहूय शुल्कं धनम् । सङ्कल्प्यारभते तदा तु समये श्रीविष्णुचित्तो गुरु- स्तद् गोष्ठयां मधुरामगाद्बुधवरान् जेतुं महावैभवः ॥ ३॥ श्रीमन्तं वटपत्रशायिकृपया वेदान्तपारङ्गतं लक्ष्मीनाथनिवासभूतहृदयं श्रीविष्णुचित्तं गुरुम् । दृष्ट्वोत्थाय महानुभावमनघं नम्रोऽभवत्तद्गुरु- स्तत्काले महिमानभिज्ञविबुधाः कुर्वन्ति कोपं परम् ॥ ४॥ सम्पत्पूर्णगुरूत्तमस्तु विबुधक्ष्मापालचूडामणि- स्तत्काले वदति स्म शास्त्रनिपुणं श्रीविष्णुचित्तं गुरुम् । कर्तव्यः परतत्त्वनिर्णय इह श्रीविष्णुचित्त त्वया तेनोक्तः सदसि स्थितान् स च बुधान् संरम्भते सादरम् ॥ ५॥ वेदान्तस्मृतिशास्त्रवेद्यमहिमं श्रीपाञ्चरात्रस्तुतं श्रीरामायणभारतादिविदितं निर्बाधमाद्यं महत् । श्रीनारायणनामकं च सगुणं तत्त्वं परं शाश्वतं श्रोतव्यं विबुधा भवद्भिरमलं ज्योतिः फणामो वयम् ॥ ६॥ सत्यं ज्ञानमनन्तमव्ययमजं ज्योतिः सदा निर्मलं तत्त्वं निर्मलदिव्यमङ्गलगुणं नारायणाद्याख्यकम् । वेदान्तस्मृतिपाञ्चरात्रविदितं त्रैलोक्यभूपालकं ब्रह्मेशानमहेन्द्रदेवजनकं शान्तं महावैभवम् ॥ ७॥ वेदानामपहारदुःखितमना लोकप्रसिद्धो विधि- स्तत्काले ह्यसुरं निहत्य भगवान् नारायणो वत्सलः । कारुण्येन ददाति वेदमखिलं तस्माज्जगन्नायकः को वा शंसत पक्षपातरहिता यूयं बुधाः केवलम् ॥ ८॥ ईशानः कमलासनस्य शिरसः छेदादभूत् पातकी प्रायश्चित्तमयं दधार शिरसा वैकुण्ठपादोदकम् । तस्मादेव हि पावनत्वमगमद्गङ्गाधराख्यां ततः को वा शंसत पक्षपातरहिता यूयं बुधा ईश्वरः ॥ ९॥ ब्रह्माणं सृजति स्म वै स भगवान् श्रीनाभिपङ्केरुहात् रुद्रं सोऽपि पितामहश्च स हरः पञ्चाननः षण्मुखम् । तस्माद्वेदपुराणरत्नविदितान्नारायणात् कः प्रभुः । यूयं शंसत पक्षपातरहिता विद्वद्वरा ईश्वरः ॥ १०॥ इत्थं वेदपुराणशास्त्रवचनैः श्रीपाञ्चरात्रादिकैः श्रीरामायणभारतादिवचनैः श्रीविष्णुचित्तो गुरुः । तद्गोष्ठयां परतत्त्वनिर्णयमहो कृत्वा बुधान् पण्डितान् जित्वा तत्र जवेन सर्वविदितं चिच्छेद शुल्कं मुदा ॥ ११॥ इत्याश्चर्यचरित्रमस्य विबुधाः सर्वे महापण्डिताः सम्पत्पूर्णगुरूत्तमश्च जगतां राजाधिराजः प्रभुः । दृष्ट्वा तत्र महावबोधविभवं श्रीविष्णुचित्तं मुदा कुर्वन्ति स्तुतिमङ्गलं पुलकिताः कल्याणशङ्खध्वनिम् ॥ १२॥ श्रीमान् भूवलयाधिराजविदितः श्रीवल्लभाख्यः प्रभुः गोष्ठयां तत्कृततत्त्वनिर्णयमहासन्तोषपूर्णाशयः । सम्पत्पूर्णगुरूत्तमादिविबुधैः साकं महापण्डितैः सम्मानं कुरुते महोत्सवमिव श्रीविष्णुचित्तप्रभोः ॥ १३॥ स्कन्धारूढमिमं गजस्य च महावीथिं वलन्तं स्तुतं भेरीकाहलशङ्खगीतविलसत्कोलाहलप्रोज्ज्वलम् । श्रीश्रीवल्लभदेवमुख्यविबुधैर्लोकैः समस्तैर्वृतं वैकुण्ठः स च वीक्षते स्म रमया श्रीविष्णुचित्तं मुदा ॥ १४॥ आकाशे गरुडे लसन्तममलं लक्ष्मीपतिं सादरं दृष्ट्वा तत्सुकुमारविग्रहमहासौन्दर्यमालोकयन् । अस्थाने भयशङ्कया भगवतः श्रीविष्णुचित्तो गुरु- र्द्यप्यद्दन्तिगलस्थ एव स जगौ श्रीमङ्गलाशासनम् ॥ १५॥ विद्वद्वृन्दसमानताङ्घ्रियुगलं सम्मानसाम्राज्यगं विद्याशुल्कधनाढ्यकं गुणनिधिं देवादिभिर्वन्दितम् । श्रीश्रीवल्लभदेवराजमहितं श्रीविष्णुचित्ताह्वयं लक्ष्मीनाथसमीक्षितं गुरुवरं वन्दे महावैभवम् ॥ १६॥ तद्गोष्ठ्याः स च निर्गतः श्रुतिशिरस्सारार्थपारङ्गतः श्रीश्रीवल्लभदेवराजसहितः श्रीविष्णुचित्तो गुरुः । दिव्याष्टाङ्गविमानरत्ननिलयं व्यूहात्मकं सुन्दरं तेजोराशिमयं महागुणगणं संसेवितुं सत्वरम् ॥ १७॥ सार्धं राजगुरूत्तमादिविबुधैः श्रीगोपुरं सुन्दरं नत्वा श्रीबलिपीठकं च गरुडं सेनापतिं सादरम् । अष्टाङ्गाख्यविमानमद्भुतगुणं संसेव्य साष्टाङ्गतः तस्यान्तः प्रविशन्तमम्बुजमुखं श्रीविष्णुचित्तं भजे ॥ १८॥ वन्दे सुन्दरराजमिन्दुवदनं वात्सल्यदिव्याद्भुत- क्षान्त्यौदार्यदयादिसद्गुणनिधिं नारायणं श्रीपतिम् । मुक्तारत्नकिरीटदिव्यतुलसीमालामणीन्द्रादिक- श्रीभूषासमलङ्कृतं रशनया भास्वत्कटीसुन्दरम् ॥ १९॥ अष्टाङ्गाख्यविमानराजनिलयं ब्रह्मादिभिर्वन्दितं मन्दस्मेरशुभारविन्दवदनं कारुण्यवारान्निधिम् । सन्तानं नमतां स्वकीयचरणौ सौलभ्यभूमावधिं वन्दे सन्ततमम्बुजाक्षममलं व्यूहात्मकं सुन्दरम् ॥ २०॥ श्रीवत्साब्धिसुतामणीन्द्रतुलसीमालालसद्वक्षसं श्रीमद्दिव्यसुवर्णरत्नमकुटं भूषालसद्विग्रहम् । श्रीमद्दिव्यविमानगोपुरमणिप्राकाररत्नोज्ज्वल- स्थूणासंवृतदिव्यसन्निधिशुभं व्यूहं भजे सुन्दरम् ॥ २१॥ दिव्याष्टाङ्गविमानदिव्यकनकस्थूणासहस्रोज्ज्वल- श्रीमन्मण्टपगर्भगेहविलसद्दिव्यस्थलीभूषणम् । दिव्यश्रीमणिवत्समौक्तिकमणिश्रीहारभूषामणिं श्रीमन्तं मधुराधिराजममलं व्यूहं भजे सुन्दरम् ॥ २२॥ दिव्याष्टाक्षरमन्त्ररत्नचरमश्लोकार्थनिष्ठावताम् । शिष्टानां महतां त्वदीयचरणद्वन्द्वाश्रितानां सताम् । पादाम्भोजविशेषभक्तिसहितं मां वीक्ष्य नित्यं स्मर श्रीमन् सुन्दर वारिजाक्ष कमलानाथ प्रभो देहिनाम् ॥ २३॥ अस्मिन् श्रीमधुरापुरे तव कृपासन्धुक्षितज्ञानिना गीतं येन मया तु मङ्गलकरं यन्मङ्गलाशासनम् । तस्मात्तेन मया समर्पितमिदं दिव्यप्रबन्धात्मकं लक्ष्मीनाथ महाप्रभो गुणनिधे त्वत्सन्निधौ पाहि माम् ॥ २४॥ इत्थं श्रीभगवन्तमम्बुजमुखं व्यूहात्मकं सुन्दरं स्तुत्वा तेन समीक्षितस्तु भगवान् श्रीविष्णुचित्तो गुरुः । श्रीश्रीवल्लभदेवमुख्यविबुधैः सर्वैरनुज्ञापित- स्तस्माद्वै वटपत्रशायिनमगादाह्लादपूर्णाशयः ॥ २५॥ तत्रासौ वटपत्रशायिनि महादिव्यस्थले भक्तिमान् श्रीमन्मण्टपमर्धमण्टमपि श्रीगोपुरं सुन्दरम् । तत्कारुण्यविशेषलब्धकनकैरित्यादिकं नित्यशः कैङ्कर्यं कृतवन्तमद्भुतगुणं श्रीविष्णुचित्तं भजे ॥ २६॥ इत्थं श्रीभगवान् महाद्भुतगुणः श्रीविष्णुचित्तो गुरुः भक्त्या नित्यमहाप्रभावममलं स्तौति स्म यं सुन्दरम् । तं वन्दे द्विजनाथवन्दितपदं व्यूहात्मकं सुन्दरं श्रीमन्तं मधुरेश्वरस्तुतपदं सर्वात्मना सुन्दरम् ॥ २७॥ श्रियः कान्ताय जाज्वल्यश्रीवत्साङ्कितवक्षसे । कल्याणनिधये व्यूहसुन्दरेशाय मङ्गलम् ॥ २८॥ विमाने विश्वकर्मीये वेगवत्यास्तु दक्षिणे । वसते श्रीमते व्यूहसुन्दरेशाय मङ्गलम् ॥ २९॥ इति श्रीसुन्दरराजस्तोत्रं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Shri Sundararaja Stotram 06 38
% File name             : sundararAjastotram.itx
% itxtitle              : sundararAjastotram
% engtitle              : sundararAjastotram
% Category              : deities_misc, stotra, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : From stotrArNavaH 06-38
% Indexextra            : (Scan)
% Latest update         : January 6, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org