श्रीत्यागब्रह्मगुर्वष्टकम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ गुर्वष्टकम् । गुरुरामसुभक्त्युतगाननिधिः गुरुसन्त्यजनायुतनामनिधिः । गुरुतेजजितायुतभासनिधिः गुरुरेवमदाश्रयतत्त्वनिधिः ॥ १॥ गुरुगद्यसुपद्यनुताशुकविः गुरुनामसुकीर्तनदिव्यसरिः । गुरुसत्कृतिकीर्तननव्यरुचिः गुरुरेवमदाश्रयसत्त्वनिधिः ॥ २॥ गुरुवाणिसुकीर्तनमिष्टवचः गुरुसुस्वरहृद्गतनामजपः । गुरुतथ्यनुतप्रभुभक्तिशयः गुरुरेवमदाश्रयतथ्यनिधिः ॥ ३॥ गुरुपञ्चनदप्रियगीतसुखी गुरुवाञ्छितसर्वदरामसुधीः । गुरुलाञ्छितलाघवकाव्यरसी गुरुरेवमदाश्रयनित्यनिधिः ॥ ४॥ गुरुगेयसुशिल्पितरामहरिः गुरुकीर्तनमन्दिरपूजितसः । गुरुनादलयालयभासुरसः गुरुरेवमदाश्रयनादनिधिः ॥ ५॥ गुरुपामरदूरसुनादहिमः गुरुपामरबोधनसत्कृतिदः । गुरुमानसपावननामसुगः गुरुरेवमदाश्रयबोधनिधिः ॥ ६॥ गुरुपावनगीःसुरनद्यसुखः गुरुपावनगानसुवर्गसुखः । गुरुजन्मनिवारणनैत्यसुखः गुरुरेवमदाश्रयरामनिधिः ॥ ७॥ गुरुरागविराजसुराजवरः गुरुरामसुपूजनगानवरः । गुरुभक्तिसमर्पितपुष्पपदः गुरुरेवमदाश्रयमङ्गलधिः ॥ ८॥ ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Shri Tyagabrahma Gurvashtakam
% File name             : tyAgabrahmagurvaShTakam.itx
% itxtitle              : tyAgabrahmagurvaShTakam (puShpA shrIvatsena virachitam)
% engtitle              : tyAgabrahmagurvaShTakam
% Category              : deities_misc, gurudev, puShpAshrIvatsan, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Shrivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan  nvvathsan at gmail.com
% Proofread by          : N V Vathsan  nvvathsan at gmail.com
% Source                : Sadguru Sri Tyagabrahma Pushpanjali 2015
% Indexextra            : (Book with translationCollection)
% Latest update         : October 19, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP