हनुमत्प्रोक्ता अम्बिकास्तुतिः

हनुमत्प्रोक्ता अम्बिकास्तुतिः

देवीस्तोत्रम्रात्रिसूक्तात्मकम् - अथ कुम्भात् समुत्थाय हनुमान् मारुतात्मजः । आर्यां कात्यायनीं भक्त्या तुष्टावेष्टफलप्रदाम् ॥ १॥ नमामि खड्गहस्तां त्वां खेटहस्तां भयानकाम् । वरदाभयहस्तां च भृत्यलोकभयापहाम् । शूलहस्तां शङ्खचक्रगदाचापेषुधारिणीम् ॥ २॥ चतुर्भुजामष्टभुजां द्विभुजामरिमर्दिनीम् । अष्टादशभुजां नौमि दुर्गां दशभुजामपि ॥ ३॥ सहस्रबाहुचरणां सहस्रमुखलोचनम् । सहस्रमकुटाटोपां नौमि विश्वमुखीमुमाम् ॥ ४॥ पद्मयोनिमुखाब्जस्थां विष्णुवक्षःस्थलस्थिताम् । हरवामाङ्गनिलयां वन्दे मूर्तित्रयात्मिकाम् ॥ ५॥ इन्द्रादिसर्वदेवानां सूर्यादिज्योतिषामपि । या शक्तिर्दृश्यते चित्रा विष्णुमाया नमामि ताम् ॥ ६॥ आर्भट्या(? ) वीक्षणैश्चोग्रैः कुलानसुरविद्विषाम् । या निर्दहति रक्ताक्षी तां वन्दे सिंहवाहिनीम् ॥ ७॥ मधुहन्त्रीं कैटभघ्नीं महिषासुरमर्दिनीम् । नौमि दुर्गां भगवतीं हन्त्रीं शुम्भनिशुम्भयोः ॥ ८॥ इति देवीस्तोत्रम्रात्रिसूक्तात्मकं स्तोत्रम् । अथ अम्बिका स्तुतिः । अम्ब प्रसीद वरदे भवदुःखहन्त्रि कामान् ममाशु परिपूरय कामधेनो । अद्यैव मे रिपुगणा विलयं प्रयान्तु वीर्यं जयं च विपुलं च यशः प्रदेहि ॥ १॥ अम्ब प्रसीद महतीं श्रियमत्र लोके सर्वातिगां वितरतादितरानपेक्षाम् । सम्पत्करीं सुखकरीं भवतीमुपास्ते यस्तस्य दुर्लभमिह त्रिदिवेऽपि नास्ति ॥ २॥ अम्ब प्रसीद शतकोटिधरादिदेव- सम्भाविताङ्घ्रियुगले सकलेष्टदात्रि । यस्मिन् प्रसीदति मनाग् भवती भवानि धन्यः स एव जगतां च स एव सेव्यः ॥ ३॥ अम्ब प्रसीद सकृदम्बुजनाभवक्षः- क्रीडागृहे कमलवासिनि हेमवर्णे । सम्पत्तिकल्पलतिके त्वदपाङ्गलेशान् ब्रह्मादयोऽपि परिगृह्य भवन्ति धन्याः ॥ ४॥ अम्ब प्रसीद शशिखण्डविभूषणाङ्क- भागस्थिते भवनिहन्त्रि मनोन्मनि त्वम् । या भासि विश्वविलयस्थितिसृष्टिकर्त्री विश्वम्भरा त्रिमहदादिविचित्ररूपा ॥ ५॥ अम्ब प्रसीद चतुराननवक्त्रपद्म- राजीविहारपरिशीलनराजहंसि । दृष्टस्त्वया सदयमत्र भवे स मर्त्यो मूकोऽपि पण्डिततमः स जडोऽपि धीरः ॥ ६॥ अम्ब प्रसीद शतमन्युमुखामरात्म- शक्ते त्वदङ्घ्रिचरणस्य गृहाङ्गणेषु । खेलन्ति सुन्दरदृशो विचरन्ति विप्राः सीदन्ति भूमिपतयोऽवसरप्रतीक्षाः ॥ ७॥ अम्ब प्रसीद चतुरङ्गचलावलेप- दूरीकृतारिनिवहो भवति प्रसादात् । दीनोऽप्यनन्यसुलभान् सकलांश्च कामान् लब्ध्वा चिरं विजयते हि सपुत्रदारः ॥ ८॥ अम्ब प्रसीद सहसा मयि पक्षपातात् कष्टां दशां मम निरीक्ष्य परानपोह्याम् । नो चेद् गतिर्जगति नास्ति निरस्तखेदैः संसेव्यमानचरणाम्बुरुहे मुनीन्द्रैः ॥ ९॥ अम्ब प्रसीद झटिति त्वमुपेक्षसे किं वत्सस्य वाग्विलसनश्रवणाकुला चेत् । उत्सङ्गसङ्गिनि शिशौ वचनप्रतीक्षा स्तन्यं निपीय मुदिते हि सुखाय मातुः ॥ १०॥ अम्ब प्रसीद दयया त्वरितं भवानि जानासि चेहृदयशल्यमिहाविषह्यन् । नो चेत् कथं नु भवती जगतां शरण्या भूयाच्चिराय भवतापपरिश्रिता नाम् ॥ ११॥ अम्ब प्रसीद जय शत्रुगणानिमांस्त्व- मद्यैव देवि परिवर्धय कौतुकं मे । कोऽयं विलम्ब इव सा क्व गता दया ते दीनावनव्रतमिदं च नु किं समाप्तम् ॥ १२॥ अम्ब प्रसीद यदि भृत्यविधेयतायाः साक्षाद्भवानि भवती भवतीह लक्ष्यम् । कारुण्यपात्रमिममाकलयत्वजस्रं धन्यं विधातुमखिलस्य जनस्य मान्यम् ॥ १३॥ अम्ब प्रसीद नियतं क्रियतां भवत्या देवारिवर्गवनपावकतां दधत्या । अस्य प्रसादविवशस्य मनःप्रसादः सर्वात्मना यद्गतिर्यदनन्यनाथः ॥ १४॥ अम्ब प्रसीद तदनुग्रहसत्वरेण चित्तेन विग्रहवतेव दयाभरेण । आलक्ष्य माममृतशीतलया च दृष्ट्या क्षिप्रं विधेहि परिलम्बितभूरिभाग्यम् ॥ १५॥ अम्ब प्रसीद किमनेन विलम्बितेन कार्या त्वरात्र निविलम्ब्यमुपेक्षसे हि (? ) । यद्भागधेयमिह मे सुरलोभनीयं सर्वात्मना गिरिसुते त्वदघीनमेव ॥ १६॥ अम्ब प्रसीद परमेण समाधिना मा - मेकान्तभक्तिमवधार्य च चण्डिके त्वम् । सौभाग्यसम्पदभिपूरमहालवाल- मुद्वेलवेलपरमं कृधि भूरिभाग्यम् ॥ १७॥ इति स्तुवति मारुतौ निहतचण्डमुण्डासुरा सुरासुरनरोरगाद्यखिललोकधात्री शिवा । महामहिषमर्दिनी समवलम्ब्य दिव्यं वपुः पुरः समभवत् तदा पुरुषमात्रसाम्राज्यदा ॥ १॥ अथाह सुप्रसन्ना सा काली कालाम्बुदप्रभा । हनूमन्तमुदन्वन्तं तर्जयन्तीव गर्जितैः ॥ २॥ हनूमन् स्वागतं तेऽस्तु सुप्रसन्नास्मि साम्प्रतम् । तवाभ्यागमनं सौम्य चिरायाकाङ्क्षितं मया ॥ ३॥ तव स्तोत्रेण तुष्टास्मि विशेषादिष्टदायिना । स्तोत्रप्रिया स्तुतिमयी स्तुवतामिष्टसिद्धिदा ॥ ४॥ प्रीत्या त्वया कृतमिदं स्तोत्रं पठति यो नरः । सर्वार्थसम्पदस्तस्य सिध्यन्ति मदनुग्रहात् ॥ ५॥ स्तोत्रमेतत् पठेद्यस्तु तस्याहं नित्यदर्शनम् । करोमि सन्निधौ सत्यं तथाहं तव सुव्रत ॥ ६॥ यः पठेदर्थवदिदं तस्य श्रीरचला भवेत् । वंशेऽपि वरदाया मे प्रसादाद्यावदस्ति भूः ॥ ७॥ नित्यमावर्तयेद्यस्तु स्तुतिमेतां पुरो मम । बन्धुभिः सह सङ्गम्य राजते स भवानिव ॥ ८॥ पठन्नेतन्महास्तोत्रं भक्तिमान् मयि मानवः । सबन्धुः ससुहृल्लोके सर्वत्र विजयी भवेत् ॥ ९॥ यः स्तोत्रमेतत् प्रजपेत् सकृद्वासकृदेव वा । यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयः ॥ १०॥ राघवस्य प्रसादेन सर्वसिद्धिमतस्तव । मया न देयं किमपि तथापीष्टं ददामि ते ॥ ११॥ इति श्रीहनुमद्विरचिता अम्बिकास्तुतिः समाप्ता । Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Ambhika Stutih 2
% File name             : ambikAstutiH2.itx
% itxtitle              : ambikAstutiH 2 (hanumatproktA amba prasIda varade bhavaduHkhahantri)
% engtitle              : ambikAstutiH 2
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 10 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : January 2, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org