श्रीबालौपचाराः

श्रीबालौपचाराः

प्रदक्षिणं १०. पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादि फलं ददाति । तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ नमस्कारः १०. रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् । अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ शरणागतदीनार्तपरित्राण परायणे । सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ आत्मार्पणं १०. विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते सन्निधिं प्राप्तं मामिह कान्दिशीकमधुना मातर्न दूरीकुरु । चित्तं त्वत्पदभावने व्यभिचरेद्दृग्वाक् च मे जातु चेत् तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥ त्वत्प्रसूतस्त्वदाज्ञप्तस्त्वद्दासस्त्वत्परायणः । त्वन्नामचिन्तनपरस्त्वदर्थेऽहं नियोजितः ॥ त्वयाऽऽर्जितमिदं सर्वं तव स्वं परमेश्वरि । त्वदधीनं करोमीह त्वदर्थे तन्नियोजय । तव देवि वशे वर्ते तवाज्ञामेव पालयन् ॥ त्वं मातापितरौ त्वमेव सुहृदस्त्वं भ्रातरस्त्वं सखा त्वं विद्या त्वमुदारकीर्तिचरितं त्वं भाग्यमत्यद्भुतम् । किं भूयः सकलं त्वदीहितमिति ज्ञात्वा कृपाकोमले श्रीविद्येश्वरी संप्रसीद शरणं मातः परं नास्ति मे ॥ शान्तिप्रार्थना माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् । अनिराकरणं मेऽस्तु अनिराकरणं मम । स्वाविद्यैकनिबद्धोऽकरवं कर्माणि मुह्यमानः सन् । दैवाद्विधूतबन्धः स्वात्मज्ञानान्मुनिः स्यां वा ॥ मायावशेन सुप्तो मध्येऽपश्यं सहस्रशः स्वप्नान् । देशिकवचः प्रबुद्धो दीव्येयं मोदवारिधौ किं वा ॥ जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि । परिशिष्टमात्मतत्त्वं पश्येयं वा मुनिः शान्तः ॥ जगदखिलमिदमसारं मायिकमेवेति मनसि मननेन । पर्यटनपाटिताशः प्रगलितमदमत्सरः स्यां वा ॥ त्वमहमभिमानविहीनो मोदितनानाजनाचारः । बालाचरितः स्यां वा विमलसुखाम्भोनिधौ मग्नः ॥ अवधूतकर्मजालो जडबधिरान्धोपमाचारः । आत्मारामो यतवागकुतश्चनवसतिरासीय ॥ चपलं मनःकुरङ्गं चारु निगृह्णन्विमर्शवागुरया । निगमारण्यविहारश्रान्तं शान्तं विदध्यां वा ॥ सन्त्यज्य शास्त्रवार्ताः संव्यवहारं च लौकिकं त्यक्त्वा । अन्तरनुसन्दधन्मनुं ते स्यां वा निष्कम्पदीपवद्योगी ॥ जात्यभिमानविहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन् । भूतं भावि च न विदन् निर्मृष्टाशेषविषयेहः ॥ त्यजतश्च न सम्पन्नं नासम्पन्नं च वाञ्छतः क्वापि । तृप्तिमनुत्तमसीमां लब्धवतः किं लभेय पदम् ॥ पूजासमर्पणं १० अथ मणिमयमञ्चकाभिरामे कनकमयवितानराजमाने । प्रसरदगरुधूपधूपितेऽस्मिन् भगवति भवनेऽस्तु ते निवासः ॥ १० मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्तां अक्षस्रक्पुस्तहस्तामभयवरकरां चन्द्रचूडां त्रिणेत्राम् । नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ १० एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व । न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ सर्वा आवरणदेवता मन्त्रदेवताश्च देव्यङ्गे विलीना भावये । देवी ज्योतिर्मयी चिन्मयी भाति । लम्बीजा पृथिवी गन्धं समर्पयति । हम्बीज आकाशः पुष्पाणि समर्पयति । यम्बीजो वायुर्धूपमाघ्रापयति । रं बीजोऽग्निः दीपं दर्शयति । वं बीजो वरुणोऽमृतोपहारं निवेदयति । देव्याः पादतले निविष्टः पुष्पाञ्जलिं समर्पयामि । देवीं संविन्मयीं हृदयं नयामि (खेचर्या) । संविदात्मरूपिणीं भावये । जपसमर्पणं वक्रतुण्डादीनां षडङ्गन्यासः । दिग्बन्धः । ध्यानम् । मन्त्रजपः । षडङ्गन्यासः । दिग्विमोकः । लमित्यादि पञ्चपूजा । गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् । सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥ देव्या हस्ते जपं समर्ययेत् । कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतिःस्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि । ॐ तत् सत् । ब्रह्मार्पणमस्तु ॥ इति श्रीबालौपचाराः समाप्ताः । Proofread by PSA Easwaran
% Text title            : bAlaupachArAH
% File name             : bAlaupachArAH.itx
% itxtitle              : bAlaupachArAH
% engtitle              : bAlaupachArAH
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org