श्रीभद्रकाल्यष्टकम्

श्रीभद्रकाल्यष्टकम्

घोरे संसारवह्नौ प्रलयमुपगते या हि कृत्वा श्मशाने नृत्यत्यन्यूनशक्तिर्जगदिदमखिलं मुण्डमालाभिरामा । भिद्यद्ब्रह्माण्डभाण्डं पटुतरनिनदैरट्टहासैरुदारैः सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ १॥ मग्ने लोकेऽम्बुराशौ नलिनभवनुता विष्णुना कारयित्वा चक्रोत्कृत्तोरुकण्ठं मधुमपि भयदं कैटभं चातिभीमम् । पद्मोत्पत्तेः प्रभूतं भयमुत रिपुतोयाहरत्सानुकम्पा सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ २॥ विश्वत्राणं विधातुं महिषमथ राणे याऽसुरं भीमरूपं शूलेनाहत्य वक्षस्यमरपतिनुता पातयन्ती च भूमौ । तस्यासृग्वाहिनीभिर्जलनिधिमखिलं शोणिताभं च चक्रे सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ३॥ या देवी चण्डमुण्डौ त्रिभुवननलिनीवारणौ देवशत्रू दृष्ट्वा युद्धोत्सवे तौ द्रुततरमभियातासिना कृत्तकण्ठौ । कृत्वा तद्रक्तपानोद्भवमदमुदिता साट्टहासातिभीमा सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ४॥ सद्यस्तं रक्तबीजं समरभुवि नता घोररूपानसङ्ख्यान् राक्तोद्भूतैरसङ्ख्यैर्गजतुरगरथैस्सार्थमन्यांश्च दैत्यान् । वक्त्रे निक्षिप्य दष्ट्वा गुरुतरदशनैरापपौ शोणितौघं सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ५॥ स्थानाद्भ्रष्टैश्च देवैस्तुहिनगिरितटे सङ्गतैस्संस्तुता या सङ्ख्याहीनैस्समेतं त्रिदशरिपुगणैस्स्यन्दनेभाश्वयुक्तैः । युद्धे शुम्भं निशुम्भं त्रिभुवनविपदं नाशयन्ती च जघ्ने सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ६॥ शम्भोर्नेत्रानले या जननमपि जगत्त्राणहेतोरयासीत् भूयस्तीक्ष्णातिधाराविदलितदनुजा दारुकं चापि हत्वा । तस्यासृक्पानतुष्टा मुहुरपि कृतवत्यट्टहासं कठोरं सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ७॥ या देवी कालरात्री तुहिनगिरसुता लोकमाता धरित्री वणी निद्रा च मायामनसिजदयिता घोररूपातिसौम्या । चामुण्डा खड्गहस्ता रिपुहननपरा शोणितास्वादकामा सा हन्याद्विश्ववन्द्या मम रिपुनिवहा भद्रदा भद्रकाली ॥ ८॥ भद्रकाल्यष्टकं जप्यं शत्रुसंक्षयकाङ्क्षिणा । स्वर्गापवर्गदं पुण्यं दुष्टग्रहनिवारणम् ॥ ९॥ इति श्रीभद्रकाल्यष्टकं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
% Text title            : Shri Bhadrakali Ashtakam 1
% File name             : bhadrakAlyaShTakam.itx
% itxtitle              : bhadrakAlyaShTakaM 1 (ghore saMsAravahnau)
% engtitle              : bhadrakAlyaShTakaM 1
% Category              : devii, dashamahAvidyA, devI, aShTaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : January 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org